Home » Example for the day » जङ्गमम् nNs

जङ्गमम् nNs

Today we will look at the form जङ्गमम् nNs from श्रीमद्वाल्मीकि-रामायणम् 6.83.16.

यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् । नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥ ६-८३-१६ ॥
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् । भवांश्च धर्मसंयुक्तो नैव व्यसनमाप्नुयात् ॥ ६-८३-१७ ॥

Gita Press translation – Even as it is evident that the inanimate creation is happy (without the concomitant practice of virtue), the animate creation is happy likewise. Therefore, the presumption that virtue alone prospers is not warranted; for (in that case) a (purely) virtuous man like you would not suffer (16). Had unrighteousness been effective, Rāvaṇa should have descended into hell; while you, who are endowed with virtue, would never suffer adversity (17).

जङ्गमम् is a frequentative/intensive form derived from √गम् (गमॢँ गतौ, भ्वादि-गणः, धातु-पाठः #१. ११३७).

जङ्गमति (पुनः पुनर्भृशं वा गच्छति) इति जङ्गमम्।

(1) गम् + यङ् । By 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् – The affix “यङ्” is prescribed after a consonant-beginning mono-syllabic verbal root to denote an action done repeatedly or intensely.
Note: As per 3-1-23 नित्यं कौटिल्ये गतौ – Following a verbal root used to denote motion, the affix “यङ्” is prescribed only in the sense of crookedness (and not in the sense of repetition or intensity.) But according to some grammarians (particularly नागेशः), the affix यङ् may also be used क्रियासमभिहारे (in the sense of repetition or intensity) after a verbal root (like √गम्) used to denote motion.
Note: “गम् + यङ्” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(2) गम् + यङ् + अच् । By वार्तिकम् (under 3-1-134) – अज्विधिः सर्वधातुभ्यः – The affix “अच्” may be used after any verbal root (to denote the agent/doer of the action.)

(3) गम् + अच् । By 2-4-74 यङोऽचि च – The affix यङ् takes the लुक् elision when followed by the affix “अच्”। The use of च in the सूत्रम् indicates that the affix “यङ्” takes the लुक् elision variously (irregularly) even when not followed by the affix “अच्”।
Note: There is no change in meaning caused by this लुक् elision of the affix “यङ्”। Both “यङ्” and “यङ्-लुक्” convey the same meaning.
Note: The term “अच्” used in this सूत्रम् 2-4-74 refers to the affix “अच्” and not the प्रत्याहारः “अच्” (vowel.)
Note: As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “यङ्” is elided.

(4) गम् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) गम् गम् + अ। By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
Note: Even though the यङ्-प्रत्ययः is elided, it is considered as following the अङ्गम् by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

(6) जम् गम् + अ । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(7) ज गम् + अ । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(6) जं गम् + अ । By 7-4-85 नुगतोऽनुनासिकान्तस्य – When followed by either the affix “यङ्” or a लुक् elided affix “यङ्”, the reduplicate (अभ्यासः) takes the augment “नुक्” provided the following conditions are satisfied : i) the अभ्यासः belongs to a अङ्गम् ending in a nasal consonant and ii) the अभ्यासः ends in a अकारः।

Note: नुकानुस्वारो लक्ष्यते – The augment “नुक्” prescribed in the section from 7-4-85 to 7-4-87 stands for a अनुस्वारः।

(7) जङ्गम/जंगम । By 8-4-59 वा पदान्तस्य – When an अनुस्वारः occurs at the end of a पदम् and is followed by a यय् letter, then it is optionally substituted by a letter which is सवर्ण: with that following यय् letter.
Note: As per the वार्तिकम् (under 7-4-85), पदान्तवच्चेति वक्तव्यम् – The augment अनुस्वारः prescribed in the section from 7-4-85 to 7-4-87 should be treated as if it is at the end of a पदम्। Note: This allows 8-4-59 वा पदान्तस्य to apply.

Since the affix “अच्” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “जङ्गम/जंगम” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्

(8) जङ्गम + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) जङ्गम + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

(10) जङ्गमम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् “जङ्गम” been used (as part of a compound) in the गीता?

2. Commenting on the सूत्रम् 2-4-74 यङोऽचि च the तत्त्वबोधनी says यङा साहचर्यादचीति प्रत्ययो गृह्यते न तु प्रत्याहारः। Please explain.

3. Commenting further on the सूत्रम् 2-4-74 the तत्त्वबोधनी says ‘ण्यक्षत्रियार्ष-‘ इत्यतोऽत्र लुगनुवर्तते। Please explain.

4. In the verses can you spot the affix श्यन्?

5. In which other word besides आप्नुयात् has the augment “यासुट्” been used ?

6. How would you say this in Sanskrit?
“I like this mobile clinic.” Paraphrase this to “This mobile clinic is pleasing unto me.” Use (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with the प्रातिपदिकम् “अस्मद्” for “unto me”
 and use the masculine (compound) प्रातिपदिकम् “चिकित्सालय” for “clinic.”

Easy Questions:

1. Where has the सूत्रम् 8-3-7 नश्छव्यप्रशान् been used in the verses?

2. Can you spot two places in the verses where a वृद्धिः substitute has been used?


1 Comment

  1. 1. Where has the प्रातिपदिकम् “जङ्गम” been used (as part of a compound) in the गीता?
    Answer: The प्रातिपदिकम् “जङ्गम” has been used (as part of a compound) in the form स्थावरजङ्गमम्‌।
    यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्‌
    क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ 13-27 ॥

    2. Commenting on the सूत्रम् 2-4-74 यङोऽचि च the तत्त्वबोधनी says यङा साहचर्यादचीति प्रत्ययो गृह्यते न तु प्रत्याहारः। Please explain.
    Answer: In the सूत्रम् 2-4-74 यङोऽचि च, “अच्” is mentioned alongside the affix “यङ्”। From this association (साहचर्यात्) we can deduce that “अच्” refers to an affix (प्रत्ययः) and not the प्रत्याहारः। This is what is explained by “यङा साहचर्यादचीति प्रत्ययो गृह्यते न तु प्रत्याहारः।”

    3. Commenting further on the सूत्रम् 2-4-74 the तत्त्वबोधनी says ‘ण्यक्षत्रियार्ष-‘ इत्यतोऽत्र लुगनुवर्तते। Please explain.
    Answer: The वृत्तिः of the सूत्रम् 2-4-74 यङोऽचि च says यङोऽचि प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक् स्यात्। The अनुवृत्तिः of “लुक्” comes into 2-4-74 यङोऽचि च from 2-4-58 ण्यक्षत्रियार्षञितो यूनि लुगणिञोः। This is what is explained by ‘ण्यक्षत्रियार्ष-‘ इत्यतोऽत्र लुगनुवर्तते।

    4. In the verses can you spot the affix श्यन्?
    Answer: The affix श्यन् can be seen in the form विपद्यते derived from √पद् (पदँ गतौ ४. ६५).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    पद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = पद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पद् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = पद् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = पद् + श्यन् + ते । By 3-1-69 दिवादिभ्यः श्यन्।
    = पद् + य + ते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पद्यते ।

    “वि” has been used as a उपसर्ग: (ref: 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + पद्यते = विपद्यते ।

    5. In which other word besides आप्नुयात् has the augment “यासुट्” been used ?
    Answer: The augment “यासुट्” has also been used in the forms भवेत् derived from √भू (भू सत्तायाम् १. १) and व्रजेत् derived from √व्रज् (व्रजँ गतौ १. २८६).

    भवेत् – the विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = भू+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = भू + त् । By 3-4-100 इतश्‍च।
    = भू + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। As per 1-1-46 आद्यन्तौ टकितौ the augment यासुट् joins at the beginning of the प्रत्यय:।
    = भू + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = भू + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = भू + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = भो + अ + यास् त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भव + यास् त् । By 6-1-78 एचोऽयवायावः।
    = भव + इय् त् । By 7-2-80 अतो येयः।
    = भव + इ त् । By 6-1-66 लोपो व्योर्वलि।
    = भवेत् । By 6-1-87 आद्गुणः।

    व्रजेत् – the विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    व्रज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = व्रज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व्रज् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = व्रज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व्रज् + त् । 3-4-100 इतश्च।
    = व्रज् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।
    = व्रज् + यास् त्। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the यासुट् -आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    = व्रज् + शप् + यास् त् । By 3-1-68 कर्तरि शप्‌।
    = व्रज् + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = व्रज् + अ + इय् त् । By 7-2-80 अतो येयः।
    = व्रज् + अ + इ त् । By 6-1-66 लोपो व्योर्वलि।
    = व्रजेत् । By 6-1-87 आद्गुणः।

    6. How would you say this in Sanskrit?
    “I like this mobile clinic.” Paraphrase this to “This mobile clinic is pleasing unto me.” Use (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with the प्रातिपदिकम् “अस्मद्” for “unto me”
 and use the masculine (compound) प्रातिपदिकम् “चिकित्सालय” for “clinic.”
    Answer: अयम् जङ्गमः चिकित्सालयः मह्यम्/मे रोचते = अयं जङ्गमश्चिकित्सालयो मह्यं/मे रोचते ।

    Easy Questions:

    1. Where has the सूत्रम् 8-3-7 नश्छव्यप्रशान् been used in the verses?
    Answer: The सूत्रम् 8-3-7 नश्छव्यप्रशान् been used in the सन्धि-कार्यम् between भवान् + च = भवांश्च।

    भवान् + च
    = भवांरुँ + च । By 8-3-7 नश्छव्यप्रशान्, when the letter “न्” occurs at the end of a पदम् it is substituted by “रुँ” when a “छव्” letter (in this case “च”) follows as long as the “छव्” letter is followed by an “अम्” letter (in this case “अ”)। 8-3-4 अनुनासिकात् परोऽनुस्वार: – This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter (in this case “आ”) preceding the “रुँ” is not nasalized then following that letter (which precedes “रुँ”) the अनुस्वार: comes as an augment.
    = भवांर् + च । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = भवां: + च । By 8-3-15 खरवसानयोर्विसर्जनीयः।
    = भवांस् + च । By 8-3-34 विसर्जनीयस्य सः।
    = भवांश्च । By 8-4-40 स्तोः श्चुना श्चुः।

    2. Can you spot two places in the verses where a वृद्धिः substitute has been used?
    Answer: The वृद्धिः substitute has been used in the सन्धि-कार्यम् between यथा + एव = यथैव and न + एव = नैव।

    यथा + एव = यथैव । By 6-1-88 वृद्धिरेचि – In place of a preceding अवर्ण: letter (अकार: or आकार:) and a following एच् letter (“ए”, “ओ”, “ऐ”, “औ”) there is a single substitute of a वृद्धिः letter (“आ”, “ऐ”, “औ”)। Note: “आ”, “ऐ” and “औ” get the वृद्धि-सञ्ज्ञा by the सूत्रम् 1-1-1 वृद्धिरादैच्।

Leave a comment

Your email address will not be published.

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics