Home » Example for the day » दन्दह्यते 3As-लँट्

दन्दह्यते 3As-लँट्

Today we will look at the form दन्दह्यते 3As-लँट् from शिशुपालवधम् 2.11

न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।
यत्तु दन्दह्यते लोकमदो दुःखाकरोति माम् ॥ 2-11 ॥

मल्लिनाथ-टीका
सत्वतोऽपत्यं स्त्री सात्वती नाम हरेः पितृष्वसा । “उत्सादिभ्योऽण्” । तस्याः सूनुश्वैद्यः । बन्धुरपि खलो न मृष्यत इति भावः । यन्मह्यमपराध्यति द्रुह्यतीति यावत् । ‘क्रुधद्रुह–‘ इत्यादिना चतुर्थी । तत इति शेषः । यत्तदोर्नित्यसम्बन्धात् । न दूये न परितप्ये । दूङो दैवादिकात् । कर्तरि लट् । उत्तमपुरुषैकवचनम् । किन्तु लोकं दन्दह्यते । गर्हितं यथा स्यादेवं दहतीति यावत् । ‘लुपसदचरजप–‘ इत्यादिना गर्हायां यङ् ‘जपजभदहदशभञ्जपशां च’ इत्यभ्यासस्य नुगागमः । अदो लोकदहनं मां दुःखाकरोति । दुःखमनुभावयतीत्यर्थः । ‘दुःखात्प्रातिलोम्य’ इति डाच्प्रत्ययः । अतश्चैद्य एवाभिघातव्यः, पार्थस्तु प्रार्थनयापि पश्चात्समाधेय इत्यर्थः ।

Translation – I am not pained by the fact that the son of Sātvatī bears malice towards me. But what makes me sad is that he despicably torments people.

दन्दह्यते is a form derived from the verbal root √दह् (भ्वादि-गणः, दहँ भस्मीकरणे धातु-पाठः #१. ११४६) in the sense of acting in a contemptible manner.

गर्हितं दहति = दन्दह्यते।

In the धातु-पाठः, the ending अकारः of “दहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

The यङन्त-धातुः “दन्दह्य” is derived as follows:

(1) दह् + यङ् । By 3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् – Following the verbal root √लुप् (लुपॢँ छेदने ६. १६७), √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०, षदॢँ विशरणगत्यवसादनेषु ६. १६३), √चर् (चरँ गत्यर्थ: १. ६४०), √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४) or √गॄ (गॄ निगरणे ६. १४६), the affix “यङ्” is prescribed only in the sense of “contempt for action” (and not in the sense of repetition or intensity.)

(2) दह् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दह्य् दह्य । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) द दह्य । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(5) दं दह्य । By 7-4-86 जपजभदहदशभञ्जपशां च – When followed by either the affix “यङ्” or a लुक् elided affix “यङ्”, the reduplicate (अभ्यासः) of the following verbal roots √जप् (जपँ व्यक्तायां वाचि । जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४), √भञ्ज् (भञ्जोँ आमर्दने ७. १६) and √पश् (सौत्रो धातु:) takes the augment “नुक्”। As per 1-1-46 आद्यन्तौ टकितौ, the “नुक्”-आगम: attaches to the end of the reduplicate “द” (the अकारः)।

Note: नुकानुस्वारो लक्ष्यते – The augment “नुक्” prescribed in the section (from 7-4-85 to 7-4-87) stands for a अनुस्वारः।
Note: 7-4-83 दीर्घोऽकितः does not apply here because the कित् augment “नुक्” has been added to the अभ्यासः।

(6) दन्दह्य/दंदह्य । By 8-4-59 वा पदान्तस्य. Note: As per the वार्तिकम् (under 7-4-85) पदान्तवच्चेति वक्तव्यम् – The augment अनुस्वारः prescribed in the section (from 7-4-85 to 7-4-87) should be treated as if it is at the end of a पदम्। This allows 8-4-59 वा पदान्तस्य to apply here.

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(7) दन्दह्य + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(8) दन्दह्य + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) दन्दह्य + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(10) दन्दह्य + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(11) दन्दह्य + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(12) दन्दह्य + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(13) दन्दह्यते । By 6-1-97 अतो गुणे

Questions:

1. Where has the affix यङ् been used in a तिङन्तं पदम् in the गीता?

2. Commenting on the term भावगर्हायाम् used in the सूत्रम् 3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् the काशिका says भावगर्हायामिति किम्? साधु जपति। Please explain.

3. Commenting further on the सूत्रम् 3-1-24 the काशिका says नित्यग्रहणं विषयनियमार्थमनुवर्तते। एतेभ्यो नित्यं भावगर्हायामेव भवति, न तु क्रियासमभिहारे। भृशं लुम्पति। Please explain.

4. As explained in the commentary, in the verse the विवक्षा for the form दूये is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्। What would be the form if the विवक्षा were to be लँट्, कर्मणि प्रयोगः, उत्तम-पुरुषः, एकवचनम्?

5. How would you say this in Sanskrit?
“The ogresses appointed by Rāvaṇa despicably tormented Sītā.” Use the adjective प्रातिपदिकम् “नियुक्त” (feminine “नियुक्ता”) for “appointed.”

6. How would you say this in Sanskrit?
“Seeing (having seen) the Lord’s universal form, Arjuna was intensely terrified.” Use the अव्ययम् “दृष्ट्वा” for “having seen”, use the neuter प्रातिपदिकम् “विश्वरूप” for “universal form” and use the verbal root √भी (ञिभी भये ३. २) for “to be terrified.”

Easy questions:

1. Can you spot a सकारान्त-प्रातिपदिकम् in the verse?

2. Where has the सूत्रम् 7-3-113 याडापः been used in the commentary?


1 Comment

  1. 1. Where has the affix यङ् been used in a तिङन्तं पदम् in the गीता?
    Answer: The affix यङ् has been used in a तिङन्तं पदम् in the form लेलिह्यसे in the following verse:
    लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
    तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ 11-30 ॥

    The derivation can be found in the following link:
    http://avg-sanskrit.org/2012/07/19/लेलिह्यसे-2as-लँट्/

    2. Commenting on the term भावगर्हायाम् used in the सूत्रम् 3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् the काशिका says भावगर्हायामिति किम्? साधु जपति। Please explain.
    Answer: As per the सूत्रम् 3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् – Following the verbal root √लुप् (लुपॢँ छेदने ६. १६७), √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०, षदॢँ विशरणगत्यवसादनेषु ६. १६३), √चर् (चरँ गत्यर्थ: १. ६४०), √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४) or √गॄ (गॄ निगरणे ६. १४६), the affix “यङ्” is prescribed only in the sense of “contempt for action” (and not in the sense of repetition or intensity.)

    भावगर्हायामिति किम्? Why has पाणिनिः specified भावगर्हायाम् in the सूत्रम् 3-1-24? It is to prevent the application of the affix यङ् prescribed by 3-1-24 in instances such as साधु जपति। – This means “mutters well.” The यङन्त-प्रयोगः ‘जञ्जप्यते’ means “mutters despicably” (in the sense of “contempt for action” (भावगर्हायाम्)) and therefore cannot be used as an alternative for साधु जपति।

    3. Commenting further on the सूत्रम् 3-1-24 the काशिका says नित्यग्रहणं विषयनियमार्थमनुवर्तते। एतेभ्यो नित्यं भावगर्हायामेव भवति, न तु क्रियासमभिहारे। भृशं लुम्पति। Please explain.
    Answer: नित्यग्रहणं विषयनियमार्थमनुवर्तते। The अनुवृत्तिः of ‘नित्यम्’ comes down from the सूत्रम् 3-1-23 नित्यं कौटिल्ये गतौ in to 3-1-24. The purpose of bringing this अनुवृत्तिः is विषयनियमार्थम् – to restrict the scope of the affix यङ् prescribed by 3-1-24. Specifically, एतेभ्यो नित्यं भावगर्हायामेव भवति, न तु क्रियासमभिहारे।
    The verbal roots specified in the सूत्रम् 3-1-24 always take the affix यङ् only in the sense of “contempt for action” (भावगर्हायाम्) and never in the sense of expressing repetition or intensity of action. e.g. the verbal root √लुप् (लुपॢँ छेदने ६. १६७) can take the affix यङ् when used only in the sense of “contempt for action” (भावगर्हायाम्) and not to express “repetition or intensity of action.”
    The यङन्त-प्रयोगः ‘लोलुप्यते’ means “cuts despicably” (गर्हितं लुम्पति) and not “cuts intensely/repeatedly” (भृशं लुम्पति।)

    4. As explained in the commentary, in the verse the विवक्षा for the form दूये is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्। What would be the form if the विवक्षा were to be लँट्, कर्मणि प्रयोगः, उत्तम-पुरुषः, एकवचनम्?
    Answer: The form if the विवक्षा were to be लँट्, कर्मणि प्रयोगः, उत्तम-पुरुषः, एकवचनम् would also be दूये – derived from the same verbal root √दू (दूङ् परितापे ४. २८).

    दू + लँट् । By 3-2-123 वर्तमाने लट्।
    = दू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दू + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = दू + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दू + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
    = दू + यक् + ए । By 3-1-67 सार्वधातुके यक्। Note: यक् is a कित्-प्रत्ययः। Therefore 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = दू + य + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दूये । By 6-1-97 अतो गुणे।

    5. How would you say this in Sanskrit?
    “The ogresses appointed by Rāvaṇa despicably tormented Sītā.” Use the adjective प्रातिपदिकम् “नियुक्त” (feminine “नियुक्ता”) for “appointed.”
    Answer: रावणेन नियुक्ताः राक्षस्यः सीताम् दन्दहाञ्चक्रिरे = रावणेन नियुक्ता राक्षस्यः सीतां दन्दहाञ्चक्रिरे।

    6. How would you say this in Sanskrit?
    “Seeing (having seen) the Lord’s universal form, Arjuna was intensely terrified.” Use the अव्ययम् “दृष्ट्वा” for “having seen”, use the neuter प्रातिपदिकम् “विश्वरूप” for “universal form” and use the verbal root √भी (ञिभी भये ३. २) for “to be terrified.”
    Answer: भगवतः विश्वरूपम् दृष्ट्वा अर्जुनः बेभीयाञ्चक्रे = भगवतो विश्वरूपं दृष्ट्वार्जुनो बेभीयाञ्चक्रे।

    Easy questions:

    1. Can you spot a सकारान्त-प्रातिपदिकम् in the verse?
    Answer: The सर्वनाम-प्रातिपदिकम् “अदस्” used in the form अदः (नपुंसकलिङ्गे, प्रथमा-एकवचनम्) ends in a सकारः।

    अदस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = अदस् । By 7-1-23 स्वमोर्नपुंसकात्, the affixes “सुँ” and “अम्” that follow a neuter अङ्गम् take the लुक् elision.
    = अदः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Where has the सूत्रम् 7-3-113 याडापः been used in the commentary?
    Answer: The सूत्रम् 7-3-113 याडापः has been used in the form गर्हायाम् (स्त्रीलिङ्ग-प्रातिपदिकम् “गर्हा”, सप्तमी-एकवचनम्)।

    गर्हा + ङि । By 4-1-2 स्वौजसमौट्छष्टा……….।
    = गर्हा + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा।
    = गर्हा + याट् आम् । By 7-3-113 याडापः – The “ङित्” (having ङकार: as a इत्) affixes following a base ending in an “आप्” affix get the augment “याट्”। As per 1-1-46 आद्यन्तौ टकितौ, the augment “याट्” attaches to the beginning of the affix “आम्”।
    = गर्हा + या आम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = गर्हायाम् । By 6-1-101 अकः सवर्णे दीर्घः।

Leave a comment

Your email address will not be published.

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics