Home » Example for the day » लिप्सवः mNp

लिप्सवः mNp

Today we will look at the form लिप्सवः mNp from श्रीमद्भागवतम् 8.16.12.

अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः । सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति ॥ ८-१६-१२ ॥
को नु मे भगवन्कामो न सम्पद्येत मानसः । यस्या भवान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते ॥ ८-१६-१३ ॥

श्रीधर-स्वामि-टीका
भगवतस्तवानुध्यानं यन्मया क्रियते तस्मादग्नयोऽतिथय इत्यादि सर्वं न रिष्यति न हीयते ॥ १२ ॥ प्रस्तुतं विज्ञापयितुमाह – को न्विति ॥ १३ ॥

Translation – The sacred fires, guests, servants, mendicants and others who expect anything (from us) have (all) been (properly) fed by me. (In fact,) nothing is (found) lacking by virtue of my incessant thought of your worshipful self, O holy Brāhmaṇa! (12) Indeed what desire of my mind, O holy one, would not be fulfilled, to whom you, O lord of created beings, teach my duties in this way? (13)

The सन्नन्त-धातुः “लिप्स” is derived from √लभ् (डुलभँष् प्राप्तौ, भ्वादि-गणः, धातु-पाठः #१. ११३०).

लभ् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= लभ् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

= लिस्भ् + स । By 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् – “इस्” is substituted for the root-vowel of the following verbal roots when followed by the affix सन् beginning with a सकारः (i.e. no augment “इट्”) –
i) √मी (मीञ् हिंसायाम् ९. ४, डुमिञ् प्रक्षेपणे ५. ४ – elongated to “मी” by 6-4-16), ii) √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६ – becomes “मा” by 6-1-45), iii) any verbal root having घु-सञ्ज्ञा (ref: 1-1-20), iv) √रभ् (रभँ राभस्ये १. ११२९), v) √लभ् (डुलभँष् प्राप्तौ १. ११३०), vi) √शक् (शकँ विभाषितो मर्षणे ४. ८४, शकॢँ शक्तौ ५. १७), vii) √पत् (पतॢँ गतौ १. ९७९) and viii) √पद् (पदँ गतौ ४. ६५).

= लिस्भ्स् लिस्भ्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= लिस्भ्स । By 7-4-58 अत्र लोपोऽभ्यासस्य – The reduplicate (अभ्यासः) is elided under the circumstances mentioned in the foregoing सूत्राणि 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् to 7-4-57 मुचोऽकर्मकस्य गुणो वा।

= लिभ्स । By 8-2-29 स्कोः संयोगाद्योरन्ते च – The सकारः or ककारः at the beginning of a conjunct takes लोपः when the conjunct is at the end of a पदम् or followed by a झल् letter.

= लिप्स । By 8-4-55 खरि च – A झल् letter is replaced by a चर् letter when a खर् letter follows.

“लिप्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we derive the प्रातिपदिकम् “लिप्सु” from the सन्नन्त-धातुः “लिप्स”।

लिप्स + उ । By 3-2-168 सनाशंसभिक्ष उः – The affix “उ” is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः “आङ्”
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

= लिप्स् + उ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= लिप्सु ।

Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “लिप्सु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “लिप्सु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

The विवक्षा is पुंलिङ्गे प्रथमा-बहुवचनम्।

(1) लिप्सु + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) लिप्सु + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting इत्-सञ्ज्ञा।

(3) लिप्सो + अस् । 7-3-109 जसि च – When the affix “जस्” follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.

(4) लिप्सवस् । By 6-1-78 एचोऽयवायावः ।

(5) लिप्सवः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the verbal root √लभ् (डुलभँष् प्राप्तौ १. ११३०) been used in a तिङन्तं पदम् for the last time in the गीता?

2. Commenting on the सूत्रम् 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् the कौमुदी says कृतदीर्घस्य मिनोतेरपि मीरूपत्वाविशेषादिस्। Please explain.

3. Commenting on the सूत्रम् 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् the काशिका says सनीति किम्? दास्यति। Please explain.

4. Where has the सूत्रम् 7-4-28 रिङ् शयग्लिङ्‌क्षु been used in the commentary?

5. Which सूत्रम् is used for the ईकारादेशः in the form हीयते?

6. How would you say this in Sanskrit?
“I want to get your blessing.” Use the masculine प्रातिपदिकम् “आशीर्वाद” for “blessing.”

Easy Questions:

1. Can you spot the affix शप् in a तिङन्तं पदम् in the verses?

2. Where has the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used in the verses?


1 Comment

  1. 1. Where has the verbal root √लभ् (डुलभँष् प्राप्तौ १. ११३०) been used in a तिङन्तं पदम् for the last time in the गीता?
    Answer: The verbal root √लभ् (डुलभँष् प्राप्तौ १. ११३०) has been used in a तिङन्तं पदम् for the last time in the गीता in the form लभते।
    ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
    समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्‌ ॥ 18-54 ॥

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    लभ् + लँट् । By 3-2-123 वर्तमाने लट्।
    = लभ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = लभ् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = लभ् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = लभ् + शप् + ते । By 3-1-68 कर्तरि शप्।
    = लभ् + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = लभते ।

    2. Commenting on the सूत्रम् 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् the कौमुदी says कृतदीर्घस्य मिनोतेरपि मीरूपत्वाविशेषादिस्। Please explain.
    Answer: The verbal root √मि (डुमिञ् प्रक्षेपणे ५. ४) takes the दीर्घादेशः and becomes “मी” by 6-4-16 अज्झनगमां सनि when the affix सन् beginning with a झल् letter follows. After the दीर्घादेशः, √मि behaves no different from √मी (मीञ् हिंसायाम् ९. ४) and therefore takes the इस्-आदेशः by 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस्।

    Steps are as follows:

    मि + सन् । By 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = मि + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः । Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = मी + स । By 6-4-16 अज्झनगमां सनि। Note: The affix “स” is a कित् here by 1-2-9 इको झल्। Hence 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = मिस् + स । By 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस्।
    = मित् + स । By 7-4-49 सः स्यार्द्धधातुके।
    = मित् स् मित् स । By 6-1-9 सन्यङोः।
    = मित् स । By 7-4-58 अत्र लोपोऽभ्यासस्य।
    “मित्स” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    3. Commenting on the सूत्रम् 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् the काशिका says सनीति किम्? दास्यति। Please explain.
    Answer: The form दास्यति is derived from √दा (डुदाञ् दाने ३. १०).

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    दा + लृँट् । By 3-3-13 लृट् शेषे च।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + स्य + ति । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    = दास्यति ।

    Note:By 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् – “इस्” is substituted for the root-vowel of the following verbal roots when followed by the affix सन् beginning with a सकारः (i.e. no augment “इट्”) – i) √मी (मीञ् हिंसायाम् ९. ४, डुमिञ् प्रक्षेपणे ५. ४ – elongated to “मी” by 6-4-16), ii) √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६ – becomes “मा” by 6-1-45), iii) any verbal root having घु-सञ्ज्ञा (ref: 1-1-20), iv) √रभ् (रभँ राभस्ये १. ११२९), v) √लभ् (डुलभँष् प्राप्तौ १. ११३०), vi) √शक् (शकँ विभाषितो मर्षणे ४. ८४, शकॢँ शक्तौ ५. १७), vii) √पत् (पतॢँ गतौ १. ९७९) and viii) √पद् (पदँ गतौ ४. ६५).
    The धातुः √दा (डुदाञ् दाने ३. १०) has the घु-सञ्ज्ञा (by 1-1-20 दाधा घ्वदाप्) but the धातुः is not followed by the affix सन् here. Therefore it does not take the “इस्” substitution by 7-4-54.

    4. Where has the सूत्रम् 7-4-28 रिङ् शयग्लिङ्‌क्षु been used in the commentary?
    Answer: The सूत्रम् 7-4-28 रिङ् शयग्लिङ्‌क्षु has been used in the form क्रियते derived from √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०).

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम् ।
    कृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = कृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = कृ + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = कृ + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क् रिङ् + य + ते । By 7-4-28 रिङ् शयग्लिङ्‌क्षु – The ending ऋकारः (ऋत्) of an अङ्गम् is replaced by रिङ्, when followed by the श-प्रत्यय: or यक्-प्रत्यय: or यकारादि: (beginning with a यकार:) आर्धधातुक-प्रत्ययः of लिँङ्। As per 1-1-53 ङिच्च, only the ending ऋकार: of the अङ्गम् gets replaced.
    Note: रीङि प्रकृते रिङ्विधानसामर्थ्याद् दीर्घो न । 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः is not applied after applying 7-4-28 for the following reason – In the अष्टाध्यायी, the सूत्रम् 7-4-27 रीङ् ऋतः comes right before 7-4-28 रिङ् शयग्लिङ्‌क्षु। If पाणिनिः wanted to get the दीर्घ-आदेशः then he would have used the अनुवृत्तिः of रीङ् from 7-4-27. The fact that he has introduced रिङ् in 7-4-28 is a ज्ञापकम् (indication) that after applying 7-4-28, the दीर्घ-आदेशः should not be done (by 7-4-25.)
    = क् रि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रियते ।

    5. Which सूत्रम् is used for the ईकारादेशः in the form हीयते?
    Answer: The सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि is used for the ईकारादेशः in the form हीयते derived from √हा (ओँहाक् त्यागे ३. ९).

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथमपुरुष:, एकवचनम्।
    हा + लँट् । By 3-2-123 वर्तमाने लट्।
    = हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = हा + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = हा + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = हा + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हीयते । By 6-4-66 घुमास्थागापाजहातिसां हलि the आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।

    6. How would you say this in Sanskrit?
    “I want to get your blessing.” Use the masculine प्रातिपदिकम् “आशीर्वाद” for “blessing.”
    Answer: भवतः आशीर्वादम् लिप्से = भवत आशीर्वादं लिप्से।

    Easy Questions:

    1. Can you spot the affix शप् in a तिङन्तं पदम् in the verses?
    Answer: The affix शप् is seen in a तिङन्तं पदम् in the form प्रभाषते derived from √भाष् (भाषँ व्यक्तायां वाचि १. ६९६).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भाष् + लँट् । By 3-2-123 वर्तमाने लट्।
    = भाष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भाष् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = भाष् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = भाष् + शप् + ते । By 3-1-68 कर्तरि शप् – The शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
    = भाष् + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    = भाषते ।

    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + भाषते = प्रभाषते।

    2. Where has the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used in the verses?
    Answer: The सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि is used in the form धर्मान् (पुंलिङ्ग-प्रातिपदिकम् “धर्म”, द्वितीया-बहुवचनम्)।
    धर्म + शस् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = धर्म + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “शस्” from getting the इत्-सञ्ज्ञा।
    = धर्मास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः।
    = धर्मान् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the सकार: of the affix “शस्” follows a vowel which has been elongated by 6-1-102, then is replaced by a नकार:।

Leave a comment

Your email address will not be published.

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics