Home » Example for the day » अपूरि 3Ps-लुँङ्

अपूरि 3Ps-लुँङ्

Today we will look at the form अपूरि 3Ps-लुँङ् from श्रीमद्भागवतम् 3.23.10.

क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः । फलार्थी धान्यमादाय ययौ सर्वफलप्रदः ॥ १०-११-१० ॥
फलविक्रयिणी तस्य च्युतधान्यं करद्वयम् । फलैरपूरयद्रत्नैः फलभाण्डमपूरि च ॥ १०-११-११ ॥

श्रीधर-स्वामि-टीका
तोषणी । इत आरभ्यैकादशश्लोकी श्रीधरस्वाम्यनादृतापि पुस्तकेषु दृश्यमानत्वाच्चित्सुखाचार्यैर्व्याख्यातत्वाच्च व्याख्यायते । तत्र क्रीणीहीति पद्यद्वयं क्वाचित्कं । किं वाच्यं व्रजस्य हर्षदातृत्वं पुलिन्दजातीनामपीत्याह – क्रीणीहीति द्वाभ्याम् । सर्वफलप्रदः सर्वपुरुषार्थदोऽपि धान्यमेवादाय ययावेव । नतु स्वल्पहस्तधृतमत्यल्पमिदमिति विचारितवान् बाललीलत्वात् ॥ १० ॥ सत्वरगत्या पथ्येव च्युतानि धान्यान्यपि यस्मात् । तदपि अच्युतस्य करद्वयं विक्रयिण्यद्भुतस्नेहफलैर्नानावर्णत्वाद्रत्नाकारैः अपूरयत् । च्युतधान्यकरेणापि अच्युतेन सा संपन्ना कृतेत्याह – स्वयमुद्भृतैः सर्वरत्नैस्तस्याः फलभाण्डं पूर्णमिति ॥ ११ ॥

Gita Press translation – Hearing the words “O buy fruits!” and taking food grains (in the hollow of His palms) Śrī Kṛṣṇa (the immortal Lord), the Dispenser of fruit to all, went forth in haste desirous of fruits (10). The fruiteress filled with fruits both His palms even though the food grains (contained in them) had slipped (through the gap between His fingers); and the fruit basket (of the fruiteress in its turn) got filled with precious stones (11).

अपूरि is derived from the धातुः √पूर् (पूरीँ आप्यायने, दिवादि-गणः, धातु-पाठः #४. ४६).

Since this is a कर्मणि प्रयोग:, the verbal root √पूर् takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः

The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) पूर् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) पूर् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पूर् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) पूर् + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.

(5) पूर् + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of “चिण्” in place of “च्लि” when followed by the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।)

(6) पूर् + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) पूर् + इ । By 6-4-104 चिणो लुक् – When following the affix “चिण्”, the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term “त” is elided.

(8) अट् पूरि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(9) अपूरि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions :

1. What would be the final form in this example if the verbal root √पॄ (पॄ पालनपूरणयोः ३. ४, पॄ पालनपूरणयोः ९. २२) had been used (instead of √पूर् (पूरीँ आप्यायने ४. ४६))?

2. Where has the सूत्रम् 6-4-113 ई हल्यघोः been used in the verses?

3. How would you say this in Sanskrit?
“The entire house was filled with smoke.” Use the adjective प्रातिपदिकम् “सम्पूर्ण” for “entire.”

4. How would you say this in Sanskrit?
“This box was filled with jewels.” Use the feminine प्रातिपदिकम् “मञ्जूषा” for “box.”

5. How would you say this in Sanskrit?
“The sky was filled with clouds.”

6. How would you say this in Sanskrit?
“My mind was filled with joy.”

Easy Questions:

1. Where has the सूत्रम् 7-1-88 भस्य टेर्लोपः been used in the commentary?

2. Where has this सूत्रम् 7-1-88 been used in Chapter 6 of the गीता?


1 Comment

  1. 1. What would be the final form in this example if the verbal root √पॄ (पॄ पालनपूरणयोः ३. ४, पॄ पालनपूरणयोः ९. २२) had been used (instead of √पूर् (पूरीँ आप्यायने ४. ४६))?
    Answer: The final form if the verbal root √पॄ (पॄ पालनपूरणयोः ३. ४, पॄ पालनपूरणयोः ९. २२) had been used would be अपारि

    The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    पॄ + लुँङ् । By 3-2-110 लुङ्।
    = पॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पॄ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = पॄ + च्लि + त । By 3-1-43 च्लि लुङि।
    = पॄ + चिण् + त । By 3-1-66 चिण् भावकर्मणोः।
    = पॄ + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पर् + इ + त । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = पार् + इ + त । By 7-2-116 अत उपधायाः।
    = पारि । By 6-4-104 चिणो लुक्।
    = अट् पारि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = अपारि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    2. Where has the सूत्रम् 6-4-113 ई हल्यघोः been used in the verses?
    Answer: The सूत्रम् 6-4-113 ई हल्यघोः has been used in the form क्रीणीहि derived from √क्री (डुक्रीञ् द्रव्यविनिमये ९. १).

    The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    क्री + लोँट् । By 3-3-162 लोट् च।
    = क्री + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्री + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = क्री + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्री + हि । By 3-4-87 सेर्ह्यपिच्च, 1-1-55 अनेकाल्शित्सर्वस्य।
    = क्री + श्ना + हि । By 3-1-81 क्र्यादिभ्यः श्ना। Note: Since the प्रत्यय: “श्ना” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। Hence 1-1-5 क्क्ङिति च prevents the गुणादेश: for the ending ईकार: of the अङ्गम् “क्री” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = क्री + ना + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = क्री + नी + हि । By 6-4-113 ई हल्यधोः – When followed by a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is substituted by ईकारः excepting the आकारः of the verbal roots having the घु-सञ्ज्ञा। Note: Since the प्रत्यय: “हि” is a सार्वधातुक-प्रत्यय: which is अपित् (by 3-4-87 सेर्ह्यपिच्च), it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। This allows 6-4-113 to apply.
    = क्रीणीहि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    3. How would you say this in Sanskrit?
    “The entire house was filled with smoke.” Use the adjective प्रातिपदिकम् “सम्पूर्ण” for “entire.”
    Answer: धूमेन सम्पूर्णम् गृहम् अपूरि = धूमेन सम्पूर्णं गृहमपूरि।

    4. How would you say this in Sanskrit?
    “This box was filled with jewels.” Use the feminine प्रातिपदिकम् “मञ्जूषा” for “box.”
    Answer: रत्नैः इयम् मञ्जूषा अपूरि = रत्नैरियं मञ्जूषापूरि।

    5. How would you say this in Sanskrit?
    “The sky was filled with clouds.”
    Answer: मेघैः आकाशः/व्योम अपूरि = मेघैराकाशोऽपूरि – अथवा – मेघैर्व्योमापूरि।

    6. How would you say this in Sanskrit?
    “My mind was filled with joy.”
    Answer: हर्षेण/आनन्देन मम/मे मनः अपूरि = हर्षेण/आनन्देन मम/मे मनोऽपूरि।

    Easy Questions:

    1. Where has the सूत्रम् 7-1-88 भस्य टेर्लोपः been used in the commentary?
    Answer: The सूत्रम् 7-1-88 भस्य टेर्लोपः been used in the form पथि (पुंलिङ्ग-प्रातिपदिकम् “पथिन्”, सप्तमी-एकवचनम्।)

    पथिन् + ङि । By 4-1-2 स्वौजसमौट्छष्टा…।
    = पथिन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। ‘पथिन्’ gets भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = पथि । By 7-1-88 भस्य टेर्लोपः – When “पथिन्”, “मथिन्” or “ऋभुक्षिन्” has the भ-सञ्ज्ञा, its टि-भागः takes लोपः

    2. Where has this सूत्रम् 7-1-88 been used in Chapter 6 of the गीता?
    Answer: This सूत्रम् 7-1-88 has been used in verse 38 of Chapter 6  of the गीता।
    कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
    अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ 6-38 ॥

Leave a comment

Your email address will not be published.

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics