Home » Example for the day » अदीदृशः 2As-लुँङ्

अदीदृशः 2As-लुँङ्

Today we will look at the form अदीदृशः 2As-लुँङ् from श्रीमद्भागवतम् 8.24.30.

न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत्प्रियात्मनः । यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः ॥ ८-२४-३० ॥
श्रीशुक उवाच
इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये । विहर्तुकामः प्रलयार्णवेऽब्रवीच्चिकीर्षुरेकान्तजनप्रियः प्रियम् ॥ ८-२४-३१ ॥

श्रीधर-स्वामि-टीका
हे अरविन्दाक्ष, वपुरदीदृशो दर्शितवानसि । पाठान्तरे पृथगात्मनो भेददर्शिनः पुंसः । असतां परिच्छिन्नानां पदोपसर्पणं यथा मृषेर्त्यथः ॥३०॥ एकान्तजना भक्ताः प्रिया यस्य ॥३१॥

Gita Press translation – It is not futile to take shelter under Your feet, O lotus-eyed Lord, as it is to approach the feet if those who are identified with the body, You being the disinterested friend, nay, the beloved Self of all, (as is evident from the fact that) You have revealed Your wonderful form to us, Your devotees (30). Śrī Śuka continued : To king Satyavrata, who had spoken thus, the Lord of the universe – who desired to sport in the ocean for the dissolution of the universe at the end of the Kalpa (which was imminent) and had accordingly assumed the form of a fish, (nay,) who sought to do a good turn to the king, fond to He is of those exclusively devoted to Him – said (as follows) (31).

अदीदृशः is derived from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३)

In the धातु-पाठः, √दृश् has “इर्” as a इत्। (Note: “इर्” gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।”) This “इर्” takes लोपः by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), मध्यम-पुरुषः, एकवचनम्

दृश् + णिच् । By 3-1-26 हेतुमति च  – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= दृश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= दृश् + इ । By 7-4-7 उरृत् – When followed by the affix णिच् which itself is to be followed by the affix “चङ्”, the penultimate ऋवर्णः (ऋकारः/ऌकारः/ ॠकारः) optionally takes ऋकारः as a substitute. See questions 2 and 3.
= दृशि । “दृशि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As a general rule, a धातुः ending in the affix “णिच्” can take आत्मनेपद-प्रत्ययाः by 1-3-74 णिचश्च and परस्मैपद-प्रत्ययाः by 1-3-78 शेषात् कर्तरि परस्मैपदम्। In this example “दृशि” has taken a परस्मैपद-प्रत्ययः।

(1) दृशि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) दृशि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दृशि + सिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “सिप्” as the substitute for the लकारः।

(4) दृशि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) दृशि + स् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) दृशि + च्लि + स् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) दृशि + चङ् + स् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) दृशि + अ + स् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) दृश् दृशि + अ + स् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(10) दर् श् दृशि + अ + स् । By 7-4-66 उरत्‌ – A ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः , in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(11) द दृशि + अ + स् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(12) दि दृशि + अ + स् । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the ऋकारः in “दृशि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(13) दी दृशि + अ + स् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, a prosodically short (लघु) vowel (in this case the इकारः in “दि”)  of the अभ्यासः (reduplicate) is elongated.
Note: 7-4-94 cannot apply unless the conditions specified in 7-4-93 are satisfied first.

(14) दी दृश् + अ + स् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(15) अट् दीदृशस् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(16) अ दीदृशस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(17) अदीदृशः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the first five verses of Chapter 11 of the गीता where has √दृश् (दृशिँर् प्रेक्षणे १. ११४३) been used with the affix णिच् in a तिङन्तं पदम्?

2. What would be the alternate final form (when 7-4-7 उरृत् is not used) in this example?

3. What is the purpose of replacing a ऋकारः by a ऋकारः using 7-4-7 उरृत्? (Since the आदेशः (substitute) is the same as the स्थानी (term being substituted) the operation seems redundant.)

4. Can you recall three other सूत्राणि by which पाणिनिः prescribes a आदेशः (substitute) which is the same as the स्थानी (term being substituted)?

5. Commenting on the सूत्रम् 7-4-7 उरृत् the काशिका says इररारामपवादः। इर् – अचिकीर्तत्, अचीकृतत्। अर् – अववर्तत्, अवीवृतत्। आर् – अममार्जत्, अमीमृजत्। Note: The सूत्रम् 7-2-114 मृजेर्वृद्धिः (which we have not discussed in the class) is required to derive the form अममार्जत्।

6.How would you say this in Sanskrit?
“You did not show us your new vehicle.” Use चतुर्थी-विभक्तिः with “us”.

Easy Questions:

1. By which सूत्रम् does मृषा get the अव्यय-सञ्ज्ञा?

2. The form पुंसः (षष्ठी-एकवचनम्) is derived from the पुंलिङ्ग-प्रातिपदिकम् “पुम्स्”। What would be the प्रथमा-एकवचनम् of “पुम्स्”?


1 Comment

  1. 1. In the first five verses of Chapter 11 of the गीता where has √दृश् (दृशिँर् प्रेक्षणे १. ११४३) been used with the affix णिच् in a तिङन्तं पदम्?
    Answer: In verse 4 of Chapter Eleven, the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) has been used with the affix णिच् in the form दर्शय
    मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
    योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्‌ ॥ 11-4 ॥

    The विवक्षा is लोँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, एकवचनम्।
    दृश् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
    = दृश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = दर्श् + इ । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    = दर्शि । “दर्शि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    दर्शि + लोँट् । By 3-3-162 लोट् च।
    = दर्शि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दर्शि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दर्शि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दर्शि + हि । By 3-4-87 सेर्ह्यपिच्च।
    = दर्शि + शप् + हि । By 3-1-68 कर्तरि शप्।
    = दर्शि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = दर्शे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = दर्शय + हि । By 6-1-78 एचोऽयवायावः।
    = दर्शय । By 6-4-105 अतो हेः।

    2. What would be the alternate final form (when 7-4-7 उरृत् is not used) in this example?
    Answer: The alternate final form (when 7-4-7 उरृत् is not used) would be अददर्शः।

    The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), मध्यम-पुरुषः, एकवचनम्।

    दृश् + णिच् । By 3-1-26 हेतुमति च।
    = दृश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = दर्श् + इ । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः। Note: We are considering the case when the optional rule 7-4-7 उरृत् is not used. Hence 7-3-86 पुगन्तलघूपधस्य च applies.
    = दर्शि । “दर्शि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    दर्शि + लुँङ् । By 3-2-110 लुङ्।
    = दर्शि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दर्शि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दर्शि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दर्शि + स् । By 3-4-100 इतश्‍च।
    = दर्शि + च्लि + स् । By 3-1-43 च्लि लुङि।
    = दर्शि + चङ् + स् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
    = दर्शि + अ + स् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दर्श् दर्शि + अ + स् । By 6-1-11 चङि।
    = द दर्शि + अ + स् । By 7-4-60 हलादिः शेषः।
    = द दर्श् + अ + स् । By 6-4-51 णेरनिटि।
    Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)
    = अट् ददर्शस् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ ददर्शस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अददर्शः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    3. What is the purpose of replacing a ऋकारः by a ऋकारः using 7-4-7 उरृत्? (Since the आदेशः (substitute) is the same as the स्थानी (term being substituted) the operation seems redundant.)
    Answer: As per 7-4-7 उरृत् – When followed by the affix णिच् which itself is to be followed by the affix “चङ्”, the penultimate ऋवर्णः (ऋकारः/ऌकारः/ ॠकारः) optionally takes ऋकारः as a substitute. This is to prevent 7-3-86 पुगन्तलघूपधस्य च (as well as 7-1-101 उपधायाश्च and 7-2-114 मृजेर्वृद्धिः) from applying. See answer 5 for details.

    4. Can you recall three other सूत्राणि by which पाणिनिः prescribes a आदेशः (substitute) which is the same as the स्थानी (term being substituted)?
    Answer: The सूत्राणि (that we have studied) by which पाणिनिः prescribes a आदेशः (substitute) which is the same as the स्थानी (term being substituted) are –
    i) 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 7-1-24 is अपवादः to 7-1-23 स्वमोर्नपुंसकात्।
    ii) 7-2-108 इदमो मः – When the affix “सुँ” follows, the मकारः of “इदम्” gets मकारः as its replacement. This rule is an exception to the rule 7-2-102 त्यदादीनामः।
    iii) 8-3-35 शर्परे विसर्जनीय: – When a खर्+शर् conjunct follows a विसर्ग: then the विसर्ग: is replaced by a विसर्ग: itself. This implies that no other operation is allowed.

    5. Commenting on the सूत्रम् 7-4-7 उरृत् the काशिका says इररारामपवादः। इर् – अचिकीर्तत्, अचीकृतत्। अर् – अववर्तत्, अवीवृतत्। आर् – अममार्जत्, अमीमृजत्। Note: The सूत्रम् 7-2-114 मृजेर्वृद्धिः (which we have not discussed in the class) is required to derive the form अममार्जत्।
    Answer: इररारामपवादः means the सूत्रम् 7-4-7 उरृत् is a अपवादः (exception) to the following:
    i) “इर्”-आदेशः which would have been done by 7-1-101 उपधायाश्च, 1-1-51 उरण् रपरः।
    ii) “अर्”-आदेशः which would have been done by 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    iii) “आर्”-आदेशः which would have been done by 7-2-114 मृजेर्वृद्धिः, 1-1-51 उरण् रपरः।
    Details of the examples are as follows:

    i) The forms अचिकीर्तत्/अचीकृतत् are derived from √कॄत् (कॄतँ संशब्दने १०. १५५)

    The विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    कॄत् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = कॄत् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = किर् त् + इ । By 7-1-101 उपधायाश्च, 1-1-51 उरण् रपरः। Note: We are considering the case when the optional rule 7-4-7 उरृत् is not used. Hence 7-1-101 उपधायाश्च applies.
    = कीर्ति । By 8-2-78 उपधायां च। “कीर्ति” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    कीर्ति + लुँङ् । By 3-2-110 लुङ्।
    = कीर्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कीर्ति + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = कीर्ति + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कीर्ति + त् । By 3-4-100 इतश्‍च।
    = कीर्ति + च्लि + त् । By 3-1-43 च्लि लुङि।
    = कीर्ति + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
    = कीर्ति + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कीर्त् कीर्ति + अ + त् । By 6-1-11 चङि।
    = की कीर्ति + अ + त् । By 7-4-60 हलादिः शेषः।
    = कि कीर्ति + अ + त् । By 7-4-59 ह्रस्वः।
    = चि कीर्ति + अ + त् । By 7-4-62 कुहोश्चुः।
    = चि कीर्त् + अ + त् । By 6-4-51 णेरनिटि।
    Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)
    = अट् चिकीर्तत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अचिकीर्तत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    The optional form when 7-4-7 उरृत् is applied is अचीकृतत्।
    कॄत् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = कॄत् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कृत् + इ । By 7-4-7 उरृत्। Note: Here 7-4-7 comes in as a अपवादः to the “इर्”-आदेशः which would have been done by 7-1-101 उपधायाश्च, 1-1-51 उरण् रपरः।
    = कृति । “कृति” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    कृति + लुँङ् । By 3-2-110 लुङ्।
    = कृति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृति + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = कृति + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृति + त् । By 3-4-100 इतश्‍च।
    = कृति + च्लि + त् । By 3-1-43 च्लि लुङि।
    = कृति + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
    = कृति + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृत् कृति + अ + त् । By 6-1-11 चङि।
    = कर् त् कृति + अ + त् । 7-4-66 उरत्‌, 1-1-51 उरण् रपरः।
    = क कृति + अ + त् । By 7-4-60 हलादिः शेषः।
    = च कृति + अ + त् । By 7-4-62 कुहोश्चुः।
    = चि कृति + अ + त् । By 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, 7-4-79 सन्यतः।
    = ची कृति + अ + त् । By 7-4-94 दीर्घो लघोः।
    = ची कृत् + अ + त् । By 6-4-51 णेरनिटि।
    Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)
    = अट् चीकृतत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अचीकृतत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    ii) The forms अववर्तत्, अवीवृतत् are derived from √वृत् (वृतुँ वर्तने १. ८६२)

    The विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    वृत् + णिच् । By 3-1-26 हेतुमति च।
    = वृत् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वर् त् + इ । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः। Note: We are considering the case when the optional rule 7-4-7 उरृत् is not used. Hence 7-3-86 पुगन्तलघूपधस्य च applies.
    = वर्ति । “वर्ति” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    वर्ति + लुँङ् । By 3-2-110 लुङ्।
    = वर्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वर्ति + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वर्ति + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वर्ति + त् । By 3-4-100 इतश्‍च।
    = वर्ति + च्लि + त् । By 3-1-43 च्लि लुङि।
    = वर्ति + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
    = वर्ति + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वर्त् वर्ति + अ + त् । By 6-1-11 चङि।
    = व वर्ति + अ + त् । By 7-4-60 हलादिः शेषः।
    = व वर्त् + अ + त् । By 6-4-51 णेरनिटि।
    Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)
    = अट् ववर्तत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अववर्तत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    The optional form when 7-4-7 उरृत् is applied is अवीवृतत्।
    वृत् + णिच् । By 3-1-26 हेतुमति च।
    = वृत् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वृत् + इ । By 7-4-7 उरृत्। Note: Here 7-4-7 comes in as a अपवादः to the”अर्”-आदेशः which would have been done by 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    = वृति । “वृति” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    वृति + लुँङ् । By 3-2-110 लुङ्।
    = वृति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वृति + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वृति + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वृति + त् । By 3-4-100 इतश्‍च।
    = वृति + च्लि + त् । By 3-1-43 च्लि लुङि।
    = वृति + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
    = वृति + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वृत् वृति + अ + त् । By 6-1-11 चङि।
    = वर् त् वृति + अ + त् । 7-4-66 उरत्‌, 1-1-51 उरण् रपरः।
    = व वृति + अ + त् । By 7-4-60 हलादिः शेषः।
    = वि वृति + अ + त् । By 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, 7-4-79 सन्यतः।
    = वी वृति + अ + त् । By 7-4-94 दीर्घो लघोः।
    = वी वृत् + अ + त् । By 6-4-51 णेरनिटि।
    Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)
    = अट् वीवृतत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अवीवृतत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    iii) The forms अममार्जत्/अमीमृजत् are derived from √मृज् (मृजूँ शुद्धौ २. ६१)

    The विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    मृज् + णिच् । By 3-1-26 हेतुमति च।
    = मृज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मार् ज् + इ । By 7-2-114 मृजेर्वृद्धिः,  1-1-51 उरण् रपरः। Note:  As per 7-2-114 मृजेर्वृद्धिः – The इक् letter of the अङ्गम् consisting of the verbal root √मृज् (मृजूँ शुद्धौ २. ६१, मृजूँ शौचालङ्कारयोः १०. ३८६) takes a वृद्धिः substitute when a सार्वधातुक-प्रत्यय: or a आर्धधातुक-प्रत्यय: follows.
    Note: We are considering the case when the optional rule 7-4-7 उरृत् is not used. Hence 7-2-114 मृजेर्वृद्धिः applies.
    = मार्जि । “मार्जि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    मार्जि + लुँङ् । By 3-2-110 लुङ्।
    = मार्जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मार्जि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = मार्जि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मार्जि + त् । By 3-4-100 इतश्‍च।
    = मार्जि + च्लि + त् । By 3-1-43 च्लि लुङि।
    = मार्जि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
    = मार्जि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मार्ज् मार्जि + अ + त् । By 6-1-11 चङि।
    = मा मार्जि + अ + त् । By 7-4-60 हलादिः शेषः।
    = म मार्जि + अ + त् । By 7-4-59 ह्रस्वः।
    = म मार्ज् + अ + त् । By 6-4-51 णेरनिटि।
    Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)
    = अट् ममार्जत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अममार्जत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    The optional form when 7-4-7 उरृत् is applied is अमीमृजत्।
    मृज् + णिच् । By 3-1-26 हेतुमति च।
    = मृज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मृज् + इ । By 7-4-7 उरृत्। Note: Here 7-4-7 comes in as a अपवादः to the “आर्”-आदेशः which would have been done by 7-2-114 मृजेर्वृद्धिः, 1-1-51 उरण् रपरः।
    = मृजि । “मृजि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    मृजि + लुँङ् । By 3-2-110 लुङ्।
    = मृजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मृजि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = मृजि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मृजि + त् । By 3-4-100 इतश्‍च।
    = मृजि + च्लि + त् । By 3-1-43 च्लि लुङि।
    = मृजि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
    = मृजि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मृज् मृजि + अ + त् । By 6-1-11 चङि।
    = मर् ज् मृजि + अ + त् । 7-4-66 उरत्‌, 1-1-51 उरण् रपरः।
    = म मृजि + अ + त् । By 7-4-60 हलादिः शेषः।
    = मि मृजि + अ + त् । By  7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे,  7-4-79 सन्यतः।
    = मी मृजि + अ + त् । By 7-4-94 दीर्घो लघोः।
    = मी मृज् + अ + त् । By 6-4-51 णेरनिटि।
    Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)
    = अट् मीमृजत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अमीमृजत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    6.How would you say this in Sanskrit?
    “You did not show us your new vehicle.” Use चतुर्थी-विभक्तिः with “us”.
    Answer: तव नूतनम् वाहनम् अस्मभ्यम्/नः न अदीदृशः/अददर्शः = तव नूतनं वाहनमस्मभ्यं नादीदृशः/नाददर्शः – अथवा – तव नूतनं वाहनं नो नादीदृशः/नाददर्शः।

    Easy Questions:

    1. By which सूत्रम् does मृषा get the अव्यय-सञ्ज्ञा?
    Answer: मृषा belongs to the स्वरादि-गण: and gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-37 स्वरादिनिपातमव्ययम्।

    2. The form पुंसः (षष्ठी-एकवचनम्) is derived from the पुंलिङ्ग-प्रातिपदिकम् “पुम्स्”। What would be the प्रथमा-एकवचनम् of “पुम्स्”?
    Answer: The प्रथमा-एकवचनम् of “पुम्स्” is पुमान्।
    पुम्स् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। “सुँ” has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
    = पुम् असुँङ् + सुँ । By 7-1-89 पुंसोऽसुङ्, 1-1-53 ङिच्च।
    = पुमस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: Due to the presence of “असुँङ्”, the अङ्गम् “पुमस्” is उगित् – has an उक् (“उ”, “ऋ”, “ऌ”) as a marker.
    = पुम नुँम् स् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    = पुमन्स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = पुमान्स् + स् । By 6-4-10 सान्तमहतः संयोगस्य।
    = पुमान्स् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “पुमान्स्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = पुमान् । By 8-2-23 संयोगान्तस्य लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (सकार:) of the पदम् takes लोपः।
    After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

Leave a comment

Your email address will not be published.

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics