Home » Example for the day » अरूरुजत् 3As-लुँङ्

अरूरुजत् 3As-लुँङ्

Today we will look at the form अरूरुजत् 3As-लुँङ् from श्रीमद्भागवतम् 10.67.24.

ततोऽमुञ्चच्छिलावर्षं बलस्योपर्यमर्षितः । तत्सर्वं चूर्णयामास लीलया मुसलायुधः ।। १०-६७-२३ ।।
स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वरः । आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्यरूरुजत् ।। १०-६७-२४ ।।

श्रीधर-स्वामि-टीका
अरूरुजत् ताडयामास ।। २४ ।।

Gita Press translation – The enraged monkey thereupon began to rain slabs of stone on Balarāma; but these also the latter, as a matter of sport, reduced to powder with His pestle (23). (Finally) clenching his arms, which were as long as a palm tree, the great monkey went up to Balarāma and struck Him on the chest with both his fists (24).

अरूरुजत् is derived from the धातुः √रुज् (रुजँ हिंसायाम्, चुरादि-गणः, धातु-पाठः #१०. ३३५).

The ending अकारः (at the end of रुजँ) is a इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

रुज् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।
= रुज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= रोज् + इ । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
= रोजि । “रोजि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As a general rule, a धातुः ending in the affix “णिच्” can take आत्मनेपद-प्रत्ययाः by 1-3-74 णिचश्च and परस्मैपद-प्रत्ययाः by 1-3-78 शेषात् कर्तरि परस्मैपदम्। In this example “रोजि” has taken a परस्मैपद-प्रत्ययः।

(1) रोजि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) रोजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रोजि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) रोजि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) रोजि + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) रोजि + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) रोजि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) रोजि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) रुजि + अ + त् । By 7-4-1 णौ चङ्युपधाया ह्रस्वः – There is a shortening of the penultimate letter (vowel) of a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”। As per 1-1-48 एच इग्घ्रस्वादेशे – When a ह्रस्वः (short vowel) is to be substituted in place of a एच् letter (“ए”, “ओ”, “ऐ”, “औ”), the substitute should be a इक् letter (“इ”, “उ”, “ऋ”, “ऌ”) only.

(10) रुज् रुजि + अ + त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(11) रु रुजि + अ + त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(12) रू रुजि + अ + त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, a prosodically short (लघु) vowel of the अभ्यासः (reduplicate) is elongated.
Note: 7-4-94 cannot apply unless the conditions specified in 7-4-93 are satisfied first.

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the उकारः in “रुजि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(13) रू रुज् + अ + त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(14) अट् रू रुज् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अरूरुजत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where has the सूत्रम् 6-4-51 णेरनिटि (used in step 13) been used in a तिङन्तं पदम् in the last five verses of Chapter 14 of the गीता?

2. Commenting on the सूत्रम् 1-1-48 एच इग्घ्रस्वादेशे, the तत्त्वबोधिनी says “आन्तरतम्यादेकारैकारयोरिकारः। ओकारौकारयोस्तूकारः।” Please explain.

3. Commenting on the सूत्रम् 7-4-1 णौ चङ्युपधाया ह्रस्वः, the तत्त्वबोधिनी says “उपधायाः किम्? अचकाङ्क्षत्।” Please explain.

4. In the verses can you spot a “नुँम्”-आगमः?

5. How would you say this in Sanskrit?
“Your words pained my heart.”

6. How would you say this in Sanskrit?
“Śrī Kṛṣṇa crushed Indra’s pride.” Use a word from the verse for “crushed.”

Easy Questions:

1. Where has the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः been used in the verses?

2. What would be an alternate form for अमुञ्चच्छिलावर्षम् (= अमुञ्चत् +  शिलावर्षम्)?


1 Comment

  1. 1. Where has the सूत्रम् 6-4-51 णेरनिटि (used in step 13) been used in a तिङन्तं पदम् in the last five verses of Chapter 14 of the गीता?
    Answer: In verse 23 of Chapter 14, the सूत्रम् 6-4-51 णेरनिटि has been used in a तिङन्तं पदम् in the form विचाल्यते derived from √चल् (चलँ कम्पने १. ९६६).
    उदासीनवदासीनो गुणैर्यो न विचाल्यते
    गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ 14-23 ॥

    The विवक्षा is लँट्, कर्मणि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    चल् + णिच् । By 3-1-26 हेतुमति च।
    = चाल् + णिच् । By 7-2-116 अत उपधायाः।
    = चाल् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = चालि। “चालि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    चालि + लँट् । By 3-2-123 वर्तमाने लट्।
    = चालि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चालि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = चालि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = चालि + यक् + ते । By 3-1-67 सार्वधातुके यक्। The affix यक् has the आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = चालि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: Since the affix यक् does not begin with a वल् letter, it cannot take the augment इट् by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = चाल्यते । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + चाल्यते = विचाल्यते ।

    2. Commenting on the सूत्रम् 1-1-48 एच इग्घ्रस्वादेशे, the तत्त्वबोधिनी says “आन्तरतम्यादेकारैकारयोरिकारः। ओकारौकारयोस्तूकारः।” Please explain.
    Answer: As per the 1-1-50 स्थानेऽन्तरतमः – When a substitute is ordained, the closest substitute is intended. Now as per 1-1-48 एच इग्घ्रस्वादेशे – When a ह्रस्वः (short vowel) is to be substituted in place of a एच् letter (“ए”, “ओ”, “ऐ”, “औ”), the substitute should be a इक् letter (“इ”, “उ”, “ऋ”, “ऌ”) only. Among the इक् letters, the closest substitute for the एकारः and ऐकारः is the इकारः। This is because the place of pronunciation for the एकारः and ऐकारः is कण्ठ-तालु (glotis-palate) and the only इक् letter whose place of pronunciation (partially) matches कण्ठ-तालु is the इकारः whose place of pronunciation is तालु (palate). Similarly the उकारः (whose place of pronunciation is ओष्ठौ – the lips) is the closest substitute for ओकारः and औकारः whose place of pronunciation is कण्ठोष्ठम् (glotis-lips). This is what is explained by “आन्तरतम्यादेकारैकारयोरिकारः। ओकारौकारयोस्तूकारः।”

    3. Commenting on the सूत्रम् 7-4-1 णौ चङ्युपधाया ह्रस्वः, the तत्त्वबोधिनी says “उपधायाः किम्? अचकाङ्क्षत्।” Please explain.
    Answer: The form अचकाङ्क्षत् is derived from the verbal root √काङ्क्ष् (काक्षिँ काङ्क्षायाम् १. ७६०).

    The इकारः at the end of “काक्षिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्। The इकारः takes लोप: by 1-3-9 तस्य लोपः।

    का नुँम् क्ष् । By 7-1-58 इदितो नुम् धातोः, a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the “6-4-1 अङ्गस्य” अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of “धातोः” in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation. As per 1-1-47 मिदचोऽन्त्यात्परः the नुँम्-आगमः attaches itself after the last vowel (आकार:) of “काक्ष्”।
    = का न् क्ष् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कांक्ष् । By 8-3-24 नश्चापदान्तस्य झलि।
    = काङ्क्ष् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    The विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    काङ्क्ष् + णिच् । By 3-1-26 हेतुमति च।
    = काङ्क्ष् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = काङ्क्षि । “काङ्क्षि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    काङ्क्षि + लुँङ् । By 3-2-110 लुङ्।
    = काङ्क्षि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = काङ्क्षि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = काङ्क्षि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = काङ्क्षि + त् । By 3-4-100 इतश्‍च।
    = काङ्क्षि + च्लि + त् । By 3-1-43 च्लि लुङि।
    = काङ्क्षि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
    = काङ्क्षि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    Note: As per 7-4-1 णौ चङ्युपधाया ह्रस्वः – There is a shortening of the penultimate letter (vowel) of a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”। Even though here we have the affix “णि” following the affix “चङ्”, the उपधा (penultimate letter) of the अङ्गम् “काङ्क्ष्” is the ङकारः (and not आकारः), hence 7-4-1 does not apply.
    = काङ्क्ष् काङ्क्षि + अ + त् । By 6-1-11 चङि।
    = का काङ्क्षि + अ + त् । By 7-4-60 हलादिः शेषः।
    = क काङ्क्षि + अ + त् । By 7-4-59 ह्रस्वः।
    = च काङ्क्षि + अ + त् । By 7-4-62 कुहोश्चुः।
    = च काङ्क्ष् + अ + त् । By 6-4-51 णेरनिटि।
    = अट् चकाङ्क्षत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अचकाङ्क्षत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    4. In the verses can you spot a “नुँम्”-आगमः?
    Answer: A “नुँम्”-आगमः can be seen in the form in the form अमुञ्चत् derived from √मुच् (मुचॢँ मोक्षणे (मोचने) ६. १६६).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    मुच् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = मुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = मुच् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुच् + त् । By 3-4-100 इतश्च।
    = मुच् + श + त् । By 3-1-77 तुदादिभ्यः शः।
    = मुच् + अ + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = मु नुँम् च् + अ + त् । By 7-1-59 शे मुचादीनाम् – The eight verbal roots √मुच् (मुचॢँ मोक्षणे (मोचने) #६. १६६), √लुप् (लुपॢँ छेदने #६. १६७), √विद् (विदॢ्ँ लाभे #६. १६८), √लिप् (लिपँ उपदेहे #६. १६९), √सिच् (षिचँ क्षरणे #६. १७०), √कृत् (कृतीँ छेदने #६. १७१), √खिद् (खिदँ परिघाते (परिघातने) #६. १७२) and √पिश् (पिशँ अवयवे #६. १७३) get the नुँम्-आगमः when श-प्रत्ययः follows. As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the उकार:) of the अङ्गम् “मुच्”।
    = मु न् च् + अ + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अट् मुन्चत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ मुन्चत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अमुंचत् । By 8-3-24 नश्चापदान्तस्य झलि।
    = अमुञ्चत् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    5. How would you say this in Sanskrit?
    “Your words pained my heart.”
    Answer: तव वचनानि/वचांसि मम/मे हृदयम् अरूरुजन् = तव वचनानि/वचांसि मम/मे हृदयमरूरुजन्।

    6. How would you say this in Sanskrit?
    “Śrī Kṛṣṇa crushed Indra’s pride.” Use a word from the verse for “crushed.”
    Answer: श्रीकृष्णः इन्द्रस्य अभिमानम्/गर्वम् चूर्णयामास = श्रीकृष्ण इन्द्रस्याभिमानं चूर्णयामास – अथवा – श्रीकृष्ण इन्द्रस्य गर्वं चूर्णयामास।

    Easy Questions:

    1. Where has the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः been used in the verses?
    Answer: The सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः has been used in the form बाहू (पुंलिङ्ग-प्रातिपदिकम् “बाहु”, द्वितीया-द्विवचनम्।)

    बाहु + औट् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = बाहु + औ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = बाहू । By 6-1-102 प्रथमयो: पूर्वसवर्ण: – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

    2. What would be an alternate form for अमुञ्चच्छिलावर्षम् (= अमुञ्चत् + शिलावर्षम्)?
    Answer: The alternate form would be अमुञ्चच्शिलावर्षम्

    अमुञ्चत् + शिलावर्षम्
    = अमुञ्चद् + शिलावर्षम् । By 8-2-39 झलां जशोऽन्ते।
    = अमुञ्चज् + शिलावर्षम् । By 8-4-40 स्तोः श्चुना श्चु:।
    = अमुञ्चच् + शिलावर्षम् । By 8-4-55 खरि च।
    = अमुञ्चच्छिलावर्षम्/अमुञ्चच्शिलावर्षम् । By 8-4-63 शश्छोऽटि – When a झय् letter precedes, a शकार: is optionally substituted by a छकार:, if an अट् letter follows.

Leave a comment

Your email address will not be published.

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics