Home » Example for the day » मा भैष्ट 2Ap-लुँङ्

मा भैष्ट 2Ap-लुँङ्

Today we will look at the form मा भैष्ट 2Ap-लुँङ् from श्रीमद्भागवतम् 10.34.28.

मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ । आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम् ।। १०-३४-२८ ।।
स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन् । विसृज्य स्त्रीजनं मूढः प्राद्रवज्जीवितेच्छया ।। १०-३४-२९ ।।

श्रीधर-स्वामि-टीका
मा भैष्ट भयं न प्राप्नुतेत्यभयवाचौ ।।२८।। ।।२९।।

Gita Press translation – Shouting Their assurance of safety in the words “Do not be afraid!” with a sal tree in hand, the two nimble-footed Brothers ran with quick steps and speedily overtook that vile Guhyaka (Yakṣa). (28) Shuddering to perceive the two Brothers, close upon his heels like Kāla (the Time-Spirit) and Death personified, the fool abandoned the womenfolk and ran post-haste with intent to save his life.(29)

‘मा भैष्ट’ is derived from the धातुः √भी (ञिभी भये, जुहोत्यादि-गणः, धातु-पाठः # ३. २)

The “ञि” at the beginning of “ञिभी” gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and takes लोप: by 1-3-9 तस्य लोपः

√भी is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √भी takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भी can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्

(1) माङ् भी + लुँङ् । By 3-3-175 माङि लुङ्, the affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् “माङ्”।
Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् “माङ्”। See question 2.

(2) मा भी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मा भी + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः।

(4) मा भी + त । By 3-4-101 तस्थस्थमिपां तांतंतामः, the तिङ्-प्रत्ययाः “तस्”, “थस्”, “थ” and “मिप्” of a लकारः which is a ङित्, are replaced by “ताम्”, “तम्”, “त” and “अम्” respectively.

(5) मा भी + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) मा भी + सिँच् + त । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(7) मा भी + स् + त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(8) मा भै + स् + त । By 7-2-1 सिचि वृद्धिः परस्मैपदेषु – (The ending letter of) a base (अङ्गम्) which ends in a इक् letter takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः

(9) मा भैष्त । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(10) मा भैष्ट । By 8-4-41 ष्टुना ष्टुः, when the letter “स्” or a letter of the त-वर्ग: (“त्”, “थ्”, “द्”, “ध्”, “न्”) comes in contact with either the letter “ष्” or a letter of the ट-वर्ग: (“ट्”, “ठ्”, “ड्”, “ढ्”, “ण्”) then it is replaced respectively by “ष्”, ट-वर्ग: (“ट्”, “ठ्”, “ड्”, “ढ्”, “ण्”).

Questions:

1. Where has 3-3-175 माङि लुङ् (used in step 1) been used in Chapter 11 of the गीता?

2. Commenting on the सूत्रम् 3-3-175 माङि लुङ्, the तत्वबोधिनी says – मास्त्वित्यादौ निषेधार्थकमाशब्दोऽन्य एव, न तु माङित्याहुः। Please explain.

3. Commenting on the सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु (used in step 8), the काशिका says – परस्मैपदेषु इति किम्? अच्योष्ट। Please explain.

4. In the verses where has लिँट् been used?

5. Where has the सूत्रम् 3-4-101 तस्थस्थमिपां तांतंतामः (used in step 4) been used in the commentary?

6. How would you say this in Sanskrit?
Śrī Kṛṣṇa said to Arjuna “Do not fear.”

Easy Questions:

1. In the verses can you spot a सुबन्तं पदम् derived from the सर्वनाम-प्रातिपदिकम् “तद्” and the विवक्षा is पुंलिङ्गे, द्वितीया-द्विवचनम्?

2. Why has 6-1-77 इको यणचि not been applied between कालमृत्यू + इव in the verses?


1 Comment

  1. 1. Where has 3-3-175 माङि लुङ् (used in step 1) been used in Chapter 11 of the गीता?
    Answer: 3-3-175 माङि लुङ् been used in verse 34 of Chapter 11 in the form मा व्यथिष्ठाः derived from √व्यथ् (व्यथँ भयसञ्चलनयोः १. ८६८).
    द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्‌ ।
    मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्‌ ।। 11-34 ।।

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    माङ् व्यथ् + लुँङ् । By 3-3-175 माङि लुङ्, the affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् “माङ्”।
    Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् “माङ्”।
    = मा व्यथ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा व्यथ् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “थास्” from getting the इत्-सञ्ज्ञा।
    = मा व्यथ् + च्लि + थास् । By 3-1-43 च्लि लुङि।
    = मा व्यथ् + सिँच् + थास् । By 3-1-44 च्लेः सिच्।
    = मा व्यथ् + स् + थास् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा व्यथ् + इट् स् + थास् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = मा व्यथ् + इ स् + थास् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = मा व्यथिस्थाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = मा व्यथिष्थाः । By 8-3-59 आदेशप्रत्यययो:।
    = मा व्यथिष्ठाः । By 8-4-41 ष्टुना ष्टुः।

    2. Commenting on the सूत्रम् 3-3-175 माङि लुङ्, the तत्वबोधिनी says – मास्त्वित्यादौ निषेधार्थकमाशब्दोऽन्य एव, न तु माङित्याहुः। Please explain.
    Answer: How do we justify usages such as मास्तु (मा + अस्तु) – e.g. in the गीता verse 2-47 – in which a लकारः other than लुँङ् is seen to be used in connection with मा? Some say that there is another (other than माङ्) निषेधार्थकमव्ययम् (an indeclinable used in the sense of prohibition) of the form मा (without ङकारः as a इत्।) 3-3-175 माङि लुङ् applies only in the case of माङ् and not मा। Hence forms such as मास्तु may be justified.
    But in the opinion of नागेशः, there is no such अव्ययम् as मा। Hence usages such as मास्तु are आर्ष-प्रयोगाः। They are not to be used otherwise.

    3. Commenting on the सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु (used in step 8), the काशिका says – परस्मैपदेषु इति किम्? अच्योष्ट। Please explain.
    Answer: परस्मैपदेषु इति किम्? – Why has the condition परस्मैपदेषु been specified in the सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु? It is to avoid the undesired application of 7-2-1 in forms such as अच्योष्ट।
    In the धातु-पाठः, √च्यु (च्युङ् गतौ १. ११०८) has ङकार: as a इत्। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √च्यु takes आत्मनेपद-प्रत्ययाः। In order for the सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु to apply, a परस्मैपद-प्रत्ययः should follow सिँच्। Since this condition is not satisfied in the form अच्योष्ट, 7-2-1 does not apply. Derivation is as follows.

    अच्योष्ट is derived from √च्यु (च्युङ् गतौ १. ११०८). The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    च्यु + लुँङ् । By 3-2-110 लुङ्।
    = च्यु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = च्यु + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्
    = च्यु + च्लि + त । By 3-1-43 च्लि लुङि।
    = च्यु + सिँच् + त । By 3-1-44 च्लेः सिच्।
    = च्यु + स् + त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = च्यो + स् + त । By 7-3-84 सार्वधातुकार्धधातुकयोः। Note: Since “त” is not a परस्मैपदम् affix, as explained above 7-2-1 does not apply.
    = अट् च्यो + स् + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ च्यो + स् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अच्योष्त । By 8-3-59 आदेशप्रत्यययो:।
    = अच्योष्ट । By 8-4-41 ष्टुना ष्टुः।

    4. In the verses where has लिँट् been used?
    Answer: लिँट् has been used in the form आसेदतुः derived from √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९० or षदॢँ विशरणगत्यवसादनेषु ६. १६३). The beginning षकार: of the धातु: gets the सकारादेश: by 6-1-64 धात्वादेः षः सः। The ending ऌकार: gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
    सद् + लिँट् । By 3-2-115 परोक्षे लिँट् – The affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.
    = सद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सद् + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = सद् + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा।
    = सद् सद् + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = स सद् + अतुस् । By 7-4-60 हलादिः शेषः।
    = सेद् + अतुस् । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि।
    Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence “अतुस्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.
    = सेदतुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    आङ् + सेदतुः = आसेदतुः । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    5. Where has the सूत्रम् 3-4-101 तस्थस्थमिपां तांतंतामः (used in step 4) been used in the commentary?
    Answer: The सूत्रम् 3-4-101 तस्थस्थमिपां तांतंतामः has been used in the form प्राप्नुत derived from √आप् (स्वादि-गणः, आपॢँ व्याप्तौ, धातु-पाठः # ५. १६).

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।
    आप् + लोँट् । By 3-3-162 लोट् च।
    = आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप् + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = आप् + त । By 3-4-85 लोटो लङ्वत्‌, लोँट् is treated like लँङ्। लँङ् is a ङित्-लकार: (it has ङकार: as an इत्)। By 3-4-101 तस्थस्थमिपां तांतंतामः, the तिङ्-प्रत्ययाः “तस्”, “थस्”, “थ” and “मिप्” of a लकारः which is a ङित्, are replaced by “ताम्”, “तम्”, “त” and “अम्” respectively. Since लोँट् is treated like लँङ्, the थ-प्रत्ययः of लोँट् also is replaced by “त”।
    = आप् + श्नु + त । By 3-1-73 स्वादिभ्यः श्नुः।
    = आप्नुत । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    “प्र” is the उपसर्गः (ref 1-4-59 उपसर्गाः क्रियायोगे।)
    प्र + आप्नुत = प्राप्नुत । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    Śrī Kṛṣṇa said to Arjuna “Do not fear.”
    Answer: मा भैषीः इति श्रीकृष्णः अर्जुनम् उवाच = मा भैषीरिति श्रीकृष्णोऽर्जुनमुवाच।

    Easy Questions:

    1. In the verses can you spot a सुबन्तं पदम् derived from the सर्वनाम-प्रातिपदिकम् “तद्” and the विवक्षा is पुंलिङ्गे, द्वितीया-द्विवचनम्?
    Answer: तौ is derived from the the सर्वनाम-प्रातिपदिकम् “तद्”। तौ + अनुप्राप्तौ = तावनुप्राप्तौ । By 6-1-78 एचोऽयवायावः।

    तद् + औट् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = तद् + औ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = त अ + औ । By 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
    = त + औ । By 6-1-97 अतो गुणे।
    = तौ । By 6-1-88 वृद्धिरेचि। Note: 6-1-104 नादिचि prohibits 6-1-102 प्रथमयोः पूर्वसवर्णः।

    2. Why has 6-1-77 इको यणचि not been applied between कालमृत्यू + इव in the verses?
    Answer: कालमृत्यू is द्वितीया-द्विवचनम् of the पुंलिङ्ग-प्रातिपदिकम् “कालमृत्यु”। The ऊकारः at the end of कालमृत्यू gets प्रगृह्य-सञ्ज्ञा by 1-1-11 ईदूदेद्द्विवचनं प्रगृह्यम्। Then, as per 6-1-125 प्लुतप्रगृह्या अचि there is no सन्धि-कार्यम् between the कालमृत्यू and the following अच् (which is the इकार: in इव।) Vowels having the प्रगृह्य-सञ्ज्ञा retain their natural state when followed by a vowel. (This means that no सन्धि-कार्याणि are performed.)

Leave a comment

Your email address will not be published.

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics