Home » Example for the day » समानर्चुः 3Ap-लिँट्

समानर्चुः 3Ap-लिँट्

Today we will look at the form समानर्चुः 3Ap-लिँट् from श्रीमद्भागवतम् 10.22.5.

कात्यायनि महामाये महायोगिन्यधीश्वरि । नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ।
इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कुमारिकाः ।। १०-२२-४ ।।
एवं मासं व्रतं चेरुः कुमार्यः कृष्णचेतसः । भद्रकालीं समानर्चुर्भूयान्नन्दसुतः पतिः ।। १०-२२-५ ।।

श्रीधर-स्वामि-टीका
महामाये इत्यादिसंबोधनैस्तव न किंचिदशक्यमिति सूचयन्त्यः प्रत्येकं प्रार्थयन्ते ।। ४ ।। कृष्णचेतस्त्वमाह – भूयान्नन्दसुतः पतिरित्यानर्चुरिति ।। ५ ।।

Gita Press translation – The aforesaid virgins performed worship, each muttering the following prayer – “Goddess Kātyāyanī, the great deluding potency (of the Lord), possessed of infinite Yogic powers, O supreme Ruler (of the universe in a female form), (pray) make Śrī Kṛṣṇa (the Darling of Nanda, the cowherd chief) my husband! Hail to You!” (4) With their mind (and heart) set on Śrī Kṛṣṇa the maidens thus observed the (sacred) vow for a (whole) month and worshipped Goddess Bhadrakālī with due ceremony praying: “Let the Darling of Nanda be our husband.”(5)

आनर्चु: is derived from the धातुः √अर्च् (अर्चँ पूजायाम्, भ्वादि-गणः, धातु-पाठः #१. २३२)

The ending अकारः (which is an इत्) of “अर्चँ” has a उदात्त-स्वरः। Thus √अर्च् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √अर्च् takes परस्मैपद-प्रत्यया: by default.

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) अर्च् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) अर्च् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अर्च् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) अर्च् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(5) अर्च् अर्च् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) अ अर्च् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(7) आ अर्च् + उस् । By 7-4-70 अत आदेः, a beginning अकारः of a अभ्यास: (reduplicate) takes the दीर्घादेश: (आकार:) when लिँट् follows.
Note: This सूत्रम् is a अपवाद: (exception) for 6-1-97 अतो गुणे

(8) आ नुट् अर्च् + उस् । By 7-4-71 तस्मान्नुड् द्विहलः, a नुट् augment comes to a term that is preceded by an elongated (by 7-4-70) अकार: of a verbal root which has two consonants. 1-1-46 आद्यन्तौ टकितौ places the “नुट्”-आगमः at the beginning of the term “अर्च्”।
(Note: The use of तस्मात् in this सूत्रम् is similar to that in 6-1-103 तस्माच्छसो नः पुंसि।)

(9) आ न् अर्च् + उस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। The उकार: in नुट् is for pronunciation only (उच्चारणार्थ:)।

(10) आनर्चु: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

“सम्” is the उपसर्गः (ref 1-4-59 उपसर्गाः क्रियायोगे।)
सम् + आनर्चुः = समानर्चुः ।

Questions:

1. Can you find a word in the गीता (Chapter 11) in which 7-4-70 अत आदेः (used in step 7 of the example) has been used?

2. Commenting on the सूत्रम् 7-4-71 तस्मान्नुड् द्विहलः (used in step 8 of the example) the तत्त्वबोधिनी says – तच्छब्देन कृतदीर्घाकारः परामृश्यते। Please explain.

3. Where has 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ been used in the verses?

4. Which सूत्रम् is used for the एकारादेश: in the form चेरु:?

5. In the verses can you spot a word in which लिँङ् (आशिषि) has been used?

6. How would you say this in Sanskrit?
“Abandoning (having abandoned) Indra’s worship, all the cowherds worshiped Sri Krishna with due ceremony.” Use the gerund विहाय for “having abandoned” and use a word from the verses for “worship” and “worshiped with due ceremony.”

Easy questions:

1. Why doesn’t 6-1-102 प्रथमयोः पूर्वसवर्णः apply in the form कुमार्यः (स्त्रीलिङ्ग-प्रातिपदिकम् “कुमारी”, प्रथमा-बहुवचनम्)?

2. Does the term “पति” have the घि-सञ्ज्ञा in the form पति:?


1 Comment

  1. 1. Can you find a word in the गीता (Chapter 11) in which 7-4-70 अत आदेः (used in step 7 of the example) has been used?
    Answer: The सूत्रम् 7-4-70 अत आदेः has been used in the forms दर्शयामास (verses 9 and 50) and आश्वासयामास (verse 50) of Chapter 11.
    सञ्जय उवाच
    एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
    दर्शयामास पार्थाय परमं रूपमैश्वरम्‌ ।। 11-9 ।।
    सञ्जय उवाच
    इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।
    आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ।। 11-50 ।।

    दर्शयामास is derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
    The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    दृश् + णिच् । By 3-1-26 हेतुमति च।
    = दृश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = दर्श् + इ । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    = दर्शि । “दर्शि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    दर्शि + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = दर्शि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि।
    = दर्शय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु।
    = दर्शयाम् । By 2-4-81 आमः।
    = दर्शयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = दर्शयाम् । By 2-4-81 आमः।
    = दर्शयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि।
    = दर्शयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दर्शयाम् + अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दर्शयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = दर्शयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = दर्शयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः।
    = दर्शयाम् + आस् अस् + अ । By 7-4-70 अत आदेः – A beginning अकारः of a अभ्यास: (reduplicate) takes the दीर्घादेश: (आकार:) when लिँट् follows.
    = दर्शयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः।
    = दर्शयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः।
    = दर्शयामास । By 6-1-101 अकः सवर्णे दीर्घः।

    आश्वासयामास is derived from √श्वस् (श्वसँ प्राणने २. ६४).
    The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    श्वस् + णिच् । By 3-1-26 हेतुमति च।
    = श्वस् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = श्वासि । By 7-2-116 अत उपधायाः।
    = श्वासि । “श्वासि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    श्वासि + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = श्वासि + आम् + लिँट् । वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि।
    = श्वासय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु।
    = श्वासयाम् । By 2-4-81 आमः।
    = श्वासयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = श्वासयाम् । By 2-4-81 आमः।
    = श्वासयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि।
    = श्वासयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्वासयाम् + अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = श्वासयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = श्वासयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = श्वासयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = श्वासयाम् + आस् अस् + अ । By 7-4-70 अत आदेः – A beginning अकारः of a अभ्यास: (reduplicate) takes the दीर्घादेश: (आकार:) when लिँट् follows.
    = श्वासयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः।
    = श्वासयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः।
    = श्वासयामास । By 6-1-101 अकः सवर्णे दीर्घः।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    आङ् + श्वासयामास = आश्वासयामास । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    2. Commenting on the सूत्रम् 7-4-71 तस्मान्नुड् द्विहलः (used in step 8 of the example) the तत्त्वबोधिनी says – तच्छब्देन कृतदीर्घाकारः परामृश्यते। Please explain.
    Answer: कृतदीर्घाकारः means a अकारः which has been elongated (by the prior सूत्रम् 7-4-70 अत आदेः।) तच्छब्देन (तद्-शब्देन) means by the pronoun “तद्” (used in the form तस्मात् in the सूत्रम् 7-4-71 तस्मान्नुड् द्विहलः), the कृतदीर्घाकारः is being referred to (परामृश्यते।) Therefore तस्मात् means कृतदीर्घाकारात् – following a अकारः which has been elongated by 7-4-70.
    Note: The use of तस्मात् in 7-4-71 is similar to that in 6-1-103 तस्माच्छसो नः पुंसि।

    3. Where has 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ been used in the verses?
    Answer: The सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ been used in the form कुरु derived from √कृ (डुकृञ् करणे ८. १०).

    The विविक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    कृ + लोँट् । By 3-3-162 लोट् च।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कृ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + हि । By 3-4-87 सेर्ह्यपिच्च।
    = कृ + उ + हि । By 3-1-79 तनादिकृञ्भ्य उः।
    = कर् + उ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः। Note: Since the सार्वधातुक-प्रत्यय: “हि” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Therefore 1-1-5 ग्क्ङिति च stops the गुणादेशः on “उ” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कुरु + हि । By 6-4-110 अत उत् सार्वधातुके।
    = कुरु । By 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात् – The हि-प्रत्ययः (of लोँट्) is elided if it follows a उकारः of an affix and the उकार: is not preceded by a conjunct consonant.

    4. Which सूत्रम् is used for the एकारादेश: in the form चेरु:?
    Answer: The सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि is used for the एकारादेश: in the form चेरु: derived from √चर् (चरँ गत्यर्थ: १. ६४०).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    चर् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = चर् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चर् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = चर् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = चर् चर् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = च चर् + उस् । By 7-4-60 हलादिः शेषः।
    = चेर् + उस् । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि – The अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
    (i) the अकार: is preceded and followed by a single (non-conjunct) consonant
    (ii) the अङ्गम् is followed by a लिँट् affix which is कित्
    (iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.

    = चेरुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. In the verses can you spot a word in which लिँङ् (आशिषि) has been used?
    Answer: In the verses लिँङ् (आशिषि) has been used in the form भूयात् derived from √भू (भू सत्तायाम् १. १).

    The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लिँङ् (आशिषि) । By 3-3-173 आशिषि लिङ्लोटौ – The affixes लिङ् and लोँट् follow a धातुः when used in the sense of benediction.
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + त् । By 3-4-100 इतश्‍च।
    = भू + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    By 3-4-104 किदाशिषि, the augment यासुट् (prescribed by 3-4-103) is considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction. Therefore, 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भू + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    Note: As per 3-4-116 लिङाशिषि, the affix ‘यास् त्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 कर्तरि शप्‌ and 7-2-79 लिङः सलोपोऽनन्त्यस्य do not apply.
    = भूयात् । By 8-2-29 स्कोः संयोगाद्योरन्ते च।

    6. How would you say this in Sanskrit?
    “Abandoning (having abandoned) Indra’s worship, all the cowherds worshiped Sri Krishna with due ceremony.” Use the gerund विहाय for “having abandoned” and use a word from the verses for “worship” and “worshiped with due ceremony.”
    Answer: इन्द्रस्य पूजाम् विहाय सर्वे गोपाः/गोपालाः श्रीकृष्णम् समानर्चुः = इन्द्रस्य पूजां विहाय सर्वे गोपाः/गोपालाः श्रीकृष्णं समानर्चुः।

    Easy questions:

    1. Why doesn’t 6-1-102 प्रथमयोः पूर्वसवर्णः apply in the form कुमार्यः (स्त्रीलिङ्ग-प्रातिपदिकम् “कुमारी”, प्रथमा-बहुवचनम्)?
    Answer: 6-1-105 दीर्घाज्जसि च blocks the application of 6-1-102 प्रथमयोः पूर्वसवर्णः in the word कुमार्यः।
    कुमारी + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = कुमारी + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
    = कुमार्यस् । By 6-1-77 इको यणचि । Note: 6-1-102 प्रथमयोः पूर्वसवर्णः is blocked by 6-1-105 दीर्घाज्जसि च – The पूर्वसवर्णदीर्घः substitute (ordained by 6-1-102 प्रथमयोः पूर्वसवर्णः) shall not take place when the “जस्” affix or a “इच्” letter (a letter belonging to the प्रत्याहार: “इच्”) follows a long vowel.
    = कुमार्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Does the term “पति” have the घि-सञ्ज्ञा in the form पति:?
    Answer: As per the नियम-सूत्रम् 1-4-8 पतिः समास एव, the प्रातिपदिकम् ‘पति’ gets the घि-सञ्ज्ञा only when it is a part of a समासः। Hence the term “पति” does not have the घि-सञ्ज्ञा in the form पति:।

Leave a comment

Your email address will not be published.

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics