Home » Example for the day » तरिष्यन्ति 3Ap-लृँट्

तरिष्यन्ति 3Ap-लृँट्

Today we will look at the form तरिष्यन्ति 3Ap-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 5.39.25.

ततो हि हरिशार्दूल पुनरागमनाय तु  । प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।। ५-३९-२२ ।।
तवादर्शनजः शोको भूयो मां परितापयेत् । दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ।। ५-३९-२३ ।।
अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः । सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।। ५-३९-२४ ।।
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् । तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।। ५-३९-२५ ।।

Gita Press translation “For, if after that there is any doubt about your return, O tiger among monkeys, there is uncertainty of my survival too; there is no doubt about it. (22) Grief born of your absence, O monkey, will torment me further, burning me as it were, seized (as I already am) with agony after agony. (23) Nay, this very great doubt (ever) stands before me as it were about your associate monkeys and bears, O heroic lord of monkeys, as to how on earth those hordes of monkeys and bears or (for that matter) those two princes (lit., sprung from the loins of a jewel among men) will actually (be able to) cross the vast sea, which is (so) difficult to cross. (24-25)”

तरिष्यन्ति is derived from the धातुः √तॄ (तॄ प्लवनतरणयोः १. ११२४).

The verbal root √तॄ has no इत् letters in the धातु-पाठ:। Thus √तॄ is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √तॄ takes परस्मैपद-प्रत्यया: by default.

The विवक्षा here is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) तॄ + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) तॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) तॄ + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

(4) तॄ + स्य + झि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) तॄ + इट् स्य + झि । By 7-2-35 आर्धधातुकस्येड् वलादेः – an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”।

Note: √तॄ is not अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ cannot block 7-2-35. See question 3.

As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

(6) तॄ + इस्य + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) तर् + इस्य + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(8) तर् + इस्य + अन्ति । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) तरिस्यन्ति । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).

(10) तरिष्यन्ति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has √तॄ (तॄ प्लवनतरणयोः १. ११२४) been used with लृँट् in Chapter Eighteen of the गीता?

2. What would be an alternate final form (besides तरिष्यन्ति) in this example?

3. A majority of the monosyllabic verbal roots ending in a vowel are अनुदात्तोपदेशा:। But those (like √तॄ) ending in a ॠकार: are not. Monosyllabic verbal roots ending in which other long vowel (besides ॠकार:) are not अनुदात्तोपदेशा:?

4. Which सूत्रम् is used for the अकार-लोप: in the form स्यात् used in the verses?

5. Can you spot the affix णिच् used in a तिङन्तं पदम् in the verses?

6. Use some words from the verses to compose the following sentence in Sanskrit:
“How actually will I across this sea of transmigration which is so difficult to cross?” Use the (compound) masculine प्रातिपदिकम् “संसार-सागर” for “sea of transmigration.”

Easy questions:

1. Which सूत्रम् is used to perform the सन्धि-कार्यम् between दीपयन् + इव = दीपयन्निव?

2. Where has 8-3-7 नश्छव्यप्रशान् been used in the verses?


1 Comment

  1. 1. Where has √तॄ (तॄ प्लवनतरणयोः १. ११२४) been used with लृँट् in Chapter Eighteen of the गीता?
    Answer: The धातुः √तॄ (तॄ प्लवनतरणयोः १. ११२४) has been used with लृँट् in the form तरिष्यसि in verse 58 of Chapter 18.
    मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि
    अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ।। 18-58 ।।

    The विवक्षा here is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    तॄ + लृँट् । By 3-3-13 लृट् शेषे च।
    = तॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तॄ + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = तॄ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तॄ + स्य + सि । By 3-1-33 स्यतासी लृलुटोः।
    = तॄ + इट् स्य + सि । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = तॄ + इस्य + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तर् + इस्य + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = तरिष्यसि । By 8-3-59 आदेशप्रत्यययो:।

    2. What would be an alternate final form (besides तरिष्यन्ति) in this example?
    Answer: An alternate final form would be तरीष्यन्ति। After step 6 in this example, there would be an optional elongation of the augment “इट्” by 7-2-38 वॄतो वा।

    The derivation would be as follows:
    तॄ + लृँट् । By 3-3-13 लृट् शेषे च।
    = तॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तॄ + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = तॄ + स्य + झि । By 3-1-33 स्यतासी लृलुटोः।
    = तॄ + इट् स्य + झि । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = तॄ + इस्य + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तॄ + ईस्य + झि । By 7-2-38 वॄतो वा – As long as a लिँट् affix doesn’t follow, the augment “इट्” is optionally elongated when it follows the verbal root √वृ (वृङ् सम्भक्तौ ९. ४५) or √वृ (वृञ् वरणे ५. ८) or any verbal root ending in a ॠकार:।
    = तर् + ईस्य + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = तर् + ईस्य + अन्ति । By 7-1-3 झोऽन्तः।
    = तरीस्यन्ति । By 6-1-97 अतो गुणे।
    = तरीष्यन्ति । By 8-3-59 आदेशप्रत्यययो:।

    3. A majority of the monosyllabic verbal roots ending in a vowel are अनुदात्तोपदेशा:। But those (like √तॄ) ending in a ॠकार: are not. Monosyllabic verbal roots ending in which other long vowel (besides ॠकार:) are not अनुदात्तोपदेशा:?
    Answer: The monosyllabic verbal roots ending in a ऊकार: also are not अनुदात्तोपदेशा:। For example, √भू (भू सत्तायाम् १. १), √लू (लूञ् छेदने ९. १६), √पू (पूञ् पवने ९. १४) etc.
    Note: The verbal roots √डी (डीङ् विहायसा गतौ १. ११२३, डीङ् विहायसा गतौ ४. ३०) and √शी (शीङ् स्वप्ने २. २६) ending in a ईकारः also are not अनुदात्तोपदेशा:।

    4. Which सूत्रम् is used for the अकार-लोप: in the form स्यात् used in the verses?
    Answer: The सूत्रम् 6-4-111 श्नसोरल्लोपः is used for the अकारलोप: in the form स्यात् derived from the धातुः √अस् (असँ भुवि २. ६०)।

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अस् + त् । By 3-4-100 इतश्च।
    = अस् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = अस् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = अस् + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = अस् + यास् त् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = अस् + या त् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = स्यात् । By 6-4-111 श्नसोरल्लोपः – The अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
    Note: The प्रत्यय: “यात्” is a ङित् due to यासुट् being a ङित् by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च। This allows 6-4-111 to apply.

    5. Can you spot the affix णिच् used in a तिङन्तं पदम् in the verses?
    Answer: The “णिच्” affix has been used in the word परितापयेत् derived from the verbal root √तप् (भ्वादि-गणः, तपँ सन्तापे, धातु-पाठः #१. ११४०) or √तप् (दिवादि-गणः, तपँ (दाहे) ऐश्वेर्ये वा, धातु-पाठः #४. ५४).

    The विवक्षा here is विधि-लिँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    तप् + णिच् । By 3-1-26 हेतुमति च, the affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
    = तप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = ताप् + इ । 7-2-116 अत उपधायाः।
    = तापि । “तापि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    तापि + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = तापि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तापि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = तापि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तापि + त् । By 3-4-100 इतश्च।
    = तापि + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च।
    = तापि + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is a इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = तापि + शप् + यास् त् । By 3-1-68 कर्तरि शप्‌।
    = तापि + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = तापे + अ + यास् त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = तापय + यास् त् । By 6-1-78 एचोऽयवायावः।
    = तापय + इय् त् । By 7-2-80 अतो येयः।
    = तापय + इ त् । By 6-1-66 लोपो व्योर्वलि।
    = तापयेत् । By 6-1-87 आद्गुणः।

    “परि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    परि + तापयेत् = परितापयेत् ।

    6. Use some words from the verses to compose the following sentence in Sanskrit:
    “How actually will I across this sea of transmigration which is so difficult to cross?” Use the (compound) masculine प्रातिपदिकम् “संसार-सागर” for “sea of transmigration.”
    Answer: कथम् नु खलु इमम् दुष्पारम् संसार-सागरम् तरिष्यामि/तरीष्यामि = कथं नु खल्विमं दुष्पारं संसार-सागरं तरिष्यामि/तरीष्यामि।

    Easy questions:

    1. Which सूत्रम् is used to perform the सन्धि-कार्यम् between दीपयन् + इव = दीपयन्निव?
    Answer: The सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् is used in the सन्धि-कार्यम् between दीपयन् + इव = दीपयन्निव।

    दीपयन् + इव । As per 1-4-14 सुप्तिङन्तं पदम्, “दीपयन्” has the पद-सञ्ज्ञा।
    = दीपयन् + नुँट् इव । By 8-3-32 ङमो ह्रस्वादचि ङमुण् नित्यम् – When there is a ङम् letter (in this case नकार:) at the end of a पदम् and this ङम् letter is preceded by a short vowel (in this case अकार:), then the following vowel (long or short – in this case the इकार: at the beginning of इव) always gets the augment ङमुँट् (in this case नुँट्)। As per 1-1-46 आद्यन्तौ टकितौ, the augment नुँट् joins at the beginning of the इकार:।
    = दीपयन् + न् इव । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दीपयन्निव ।

    2. Where has 8-3-7 नश्छव्यप्रशान् been used in the verses?
    Answer: 8-3-7 नश्छव्यप्रशान् has been used in the सन्धि-कार्यम् between सुमहान् + त्वत्सहायेषु = सुमहांस्त्वत्सहायेषु
    सुमहान् + त्वत्सहायेषु
    = सुमहांरुँ + त्वत्सहायेषु । By 8-3-7 नश्छव्यप्रशान्, when the letter “न्” occurs at the end of a पदम् it is substituted by “रुँ” when a “छव्” letter follows as long as the “छव्” letter is followed by an “अम्” letter. 8-3-4 अनुनासिकात् परोऽनुस्वार: – This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter preceding the “रुँ” is not nasalized then following that letter (which precedes “रुँ”) the अनुस्वार: comes as an augment.
    = सुमहांर् + त्वत्सहायेषु । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = सुमहां: + त्वत्सहायेषु । By 8-3-15 खरवसानयोर्विसर्जनीयः।
    = सुमहांस्त्वत्सहायेषु । By 8-3-34 विसर्जनीयस्य सः।

Leave a comment

Your email address will not be published.

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics