Home » Example for the day » कृषीष्ठाः 2As-आशीर्लिँङ्

कृषीष्ठाः 2As-आशीर्लिँङ्

Today we will look at the form कृषीष्ठाः 2As-आशीर्लिँङ् from श्रीमद्भागवतम् 10.3.28.

मर्त्यो मृत्युव्यालभीतः पलायन्लोकान्सर्वान्निर्भयं नाध्यगच्छत् ।
त्वत्पादाब्जं प्राप्य यदृच्छयाद्य स्वस्थः शेते मृत्युरस्मादपैति ।। १०-३-२७ ।।
स त्वं घोरादुग्रसेनात्मजान्नस्त्राहि त्रस्तान्भृत्यवित्रासहासि ।
रूपं चेदं पौरुषं ध्यानधिष्ण्यं मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ।। १०-३-२८ ।।

श्रीधर-स्वामि-टीका
क्षेमधामत्वमेवाह – मर्त्य इति । लोकान्प्रति यदृच्छया केनापि भाग्योदयेन । हे आद्य ।। २७ ।। प्रस्तुतं विज्ञापयति – स त्वमिति । भृत्यानां वित्रासं हन्तीति भृत्यवित्रासहा । भृत्यविदिति वा छेदः । पौरुषमैश्वरम् । ध्यानधिष्ण्यं ध्यानास्पदम् । मांसदृशां मांसचक्षुषां प्रत्यक्षं मा कृथाः ।। २८ ।।

Translation “Afraid of the serpent of death and running about all the worlds (in quest of a quarter free from the fear of death), a mortal is not able to attain a place void of fear. Having by an indescribable stroke of good luck (however) reached Your lotus-feet, he rests in peace, O Primeval Being; for (even) death turns away from him.(27) As such (kindly) protect You us (Your devotees), afraid of the terrible Kaṁsa (the son of Ugrasena); (for) You are the dispeller of the grave fears of Your servants. And (pray), do not make visible to the ignorant (whose eyes are directed to the flesh) this divine form, the object of meditation (for the seekers of liberation).(28)”

कृषीष्ठाः is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since √कृ has ञकारः as इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले it is उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) कृ + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थास्” as the substitute for the लकारः।

(4) कृ + सीयुट् थास् । By 3-4-102 लिङस्सीयुट्, the affixes of लिँङ् get “सीयुट्” as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the “सीयुट्”-आगमः joins at the beginning of the प्रत्यय:।

(5) कृ + सीय् थास् । The उकार: in “सीयुट्” is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(6) कृ + सीय् सुट् थास् । By 3-4-107 सुट् तिथोः, a तकार: or थकार: belonging to a लिँङ् affix takes the augment सुट्। As per 1-1-46 आद्यन्तौ टकितौ, the “सुट्”-आगमः joins at the beginning of the थकार:।

(7) कृ + सीय् स् थास् । The उकार: in “सुट्” is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) कृ + सीस्थास् । By 6-1-66 लोपो व्‍योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “सीस्थास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

Note: By 1-2-12 उश्च, when used in आत्मनेपदम्, the affix लिँङ् or सिँच् is considered to be a कित् (as having ककार: as a इत्) if the following conditions are satisfied:
i. The affix (लिँङ् or सिँच्) begins with a झल् letter and
ii. There is a ऋवर्ण: (ऋकार:/ॠकार:) prior to the affix (लिँङ् or सिँच्)।

Hence as per 1-2-12 उश्च, the affix “सीस्थास्” is a कित् here. This enables 1-1-5 ग्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः

(9) कृ + सीस्थाः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(10) कृ + षीष् थाः । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.) (This सूत्रम् is applied twice here.)

(11) कृषीष्ठाः । By 8-4-41 ष्टुना ष्टुः

Questions:

1. Where has 3-4-102 लिङस्सीयुट् (used in step 4 of the example) been used for the first time in the गीता?

2. Would have been the final form in this example if परस्मैपदम् had been used?

3. Commenting on the सूत्रम् 3-4-107 सुट् तिथोः (used in step 6), the तत्त्वबोधिनी says – तकारादिकार उच्चारणार्थः। Please explain.

4. Regarding the augment “सुट्” (prescribed by 3-4-107 सुट् तिथोः), the सिद्धान्तकौमुदी says – सुट: श्रवणं त्वाशीर्लिङि (न विधिलिङि)। स्फुटतरं तु तत्राप्यात्मनेपदे। Please explain.

5. Which सूत्रम् is used for the गुणादेश: in the form शेते?

6. How would you say this in Sanskrit?
“May the Lord always be present in your heart.” Paraphrase this to “May the Lord always make (his) presence in your heart.” Use the masculine noun “सन्निधि” for “presence.”

Easy questions:

1. In the verses, can you spot a प्रातिपदिकम् which ends in a नकार:?

2. Which सूत्रम् is used for the “क”-आदेश: in the form केन?


1 Comment

  1. 1. Where has 3-4-102 लिङस्सीयुट् (used in step 4 of the example) been used for the first time in the गीता?
    Answer: 3-4-102 लिङस्सीयुट् has been used for the first time in the गीता in the form भुञ्जीय in the following verse:
    गुरूनहत्वा हि महानुभावान्‌ श्रेयो भोक्तुं भैक्ष्यमपीह लोके |
    हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्‌ रुधिरप्रदिग्धान्‌ || 2-5||

    भुञ्जीय is derived from the root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७). The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्। Recall 1-3-66 भुजोऽनवने – The root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७) takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting.
    भुज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भुज् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। The affix “इट्” has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = भुज् + अ । By 3-4-106 इटोऽत्। The affix “अ” also gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ।
    = भुज् + सीयुट् अ । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as the augment.
    = भुज् + सीय् अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    = भु श्नम् ज् + सीय । By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात् परः।
    = भु न ज् + सीय । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भु न् ज् + सीय । By 6-4-111 श्नसोरल्लोपः । Note: Since the सार्वधातुक-प्रत्यय: “सीय” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.
    = भु न् ज् + ईय । By 7-2-79 लिङः सलोपोऽनन्त्यस्य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.
    = भुं ज् + ईय । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.
    = भुञ्जीय । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

    2. Would have been the final form in this example if परस्मैपदम् had been used?
    Answer: If परस्मैपदम् had been used the final form would have been क्रिया:
    कृ + लिँङ् (आशिषि) । By 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कृ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + स् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided. Note: As per 3-4-116 लिङाशिषि, the affix “स्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-79 तनादिकृञ्भ्य उः does not apply.
    = कृ + यासुट् स् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places यासुट् at the beginning of the प्रत्यय:।
    By 3-4-104 किदाशिषि, the augment यासुट् (prescribed by 3-4-103) shall be considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction. Hence 1-1-5 ग्क्ङिति च stops the गुणादेश: for the ending ऋकार: of “कृ” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कृ + यास्स् । By The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = क् रिङ् + यास्स् । By 7-4-28 रिङ् शयग्लिङ्क्षु – The ending ऋकारः (ऋत्) of an अङ्गम् is replaced by रिङ्, when followed by the श-प्रत्यय: or यक्-प्रत्यय: or यकारादि: (beginning with a यकार:) आर्धधातुक-प्रत्ययः of लिँङ्। As per 1-1-53 ङिच्च, only the ending ऋकार: of the अङ्गम् gets replaced.
    = क्रियास्स् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: As per 3-4-116 लिङाशिषि, the affix “यास्स्” has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 लिङः सलोपोऽनन्त्यस्य does not apply. Now “क्रियास्स्” has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = क्रियास् । By 8-2-29 स्कोः संयोगाद्योरन्ते च, the सकारः or ककारः at the beginning of a conjunct takes लोपः when the conjunct is at the end of a पदम् or followed by a झल् letter.
    = क्रिया: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    3. Commenting on the सूत्रम् 3-4-107 सुट् तिथोः (used in step 6), the तत्त्वबोधिनी says – तकारादिकार उच्चारणार्थः। Please explain.
    Answer: तकारादिकार उच्चारणार्थः means that in the सूत्रम् 3-4-107 सुट् तिथोः, the इकार: which follows the तकार: (in “ति”) is only to facilitate pronunciation. Hence the term “ति” refers to a तकार: only. The term तिथोः is declined as षष्ठी-द्विवचनम्। As per 1-1-49 षष्ठी स्थानेयोगा, the term in षष्ठी denotes the place of the operation. Hence the meaning of 3-4-107 सुट् तिथोः becomes – A तकार: or थकार: belonging to a लिँङ् affix takes the augment सुट्।

    4. Regarding the augment “सुट्” (prescribed by 3-4-107 सुट् तिथोः), the सिद्धान्तकौमुदी says – सुट: श्रवणं त्वाशीर्लिङि (न विधिलिङि)। स्फुटतरं तु तत्राप्यात्मनेपदे। Please explain.
    Answer: सुट: श्रवणं त्वाशीर्लिङि (न विधिलिङि)। means that the augment सुट् is heard only in आशीर्लिङ् (and not in विधिलिङ्।) This is due to the fact that in विधिलिङ् the सकार: (of सीयुट्) is elided by 7-2-79 लिङः सलोपोऽनन्त्यस्य – The सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix. Note: 7-2-79 लिङः सलोपोऽनन्त्यस्य does not apply in आशीर्लिङ् because a आशीर्लिङ् affix does not have the सार्वधातुक-सञ्ज्ञा। It instead has the आर्धधातुक-सञ्ज्ञा by 3-4-116 लिङाशिषि – A तिङ् affix which comes in the place of लिङ् used in the sense of benediction gets the आर्धधातुक-सञ्ज्ञा।
    स्फुटतरं तु तत्राप्यात्मनेपदे। means that even in आशीर्लिङ्, the augment सुँट् is heard clearly only in आत्मनेपदम्। This is due to the fact that in परस्मैपदम्, 8-2-29 स्कोः संयोगाद्योरन्ते च applies and hence the form is the same with or without the augment सुट्।

    5. Which सूत्रम् is used for the गुणादेश: in the form शेते?
    Answer: 7-4-21 शीङः सार्वधातुके गुणः is used for the गुणादेश: in the form शेते derived from the धातुः √शी (शीङ् स्वप्ने, अदादि-गणः, धातु-पाठः २. २६). The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    शीङ् is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √शी takes आत्मनेपद-प्रत्ययाः।
    शी + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
    = शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शी + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
    = शी + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
    = शी + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = शी + ते । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।
    = शेते । By 7-4-21 शीङः सार्वधातुके गुणः, the verbal root √शी (शीङ् स्वप्ने २. २६) takes गुण-आदेशः when a सार्वधातुक-प्रत्ययः follows. Note: In the absence of the specific rule 7-4-21 शीङः सार्वधातुके गुणः, the गुणादेश: would have been blocked by 1-1-5 ग्क्ङिति च because the affix “ते” is ङिद्वत् by 1-2-4 सार्वधातुकम् अपित्।

    6. How would you say this in Sanskrit?
    “May the Lord always be present in your heart.” Paraphrase this to “May the Lord always make (his) presence in your heart.” Use the masculine noun “सन्निधि” for “presence.”
    ईश्वर: तव/ते हृदये सदा सन्निधिम् क्रियात् = ईश्वरस्तव/ईश्वरस्ते हृदये सदा सन्निधिं क्रियात्।

    Easy questions:

    1. In the verses, can you spot a प्रातिपदिकम् which ends in a नकार:?
    Answer: In the verses, a प्रातिपदिकम् which ends in a नकार: is “भृत्यवित्रासहन्” used in भृत्यवित्रासहा (पुंलिङ्गे, प्रथमा-एकवचनम्)।
    भृत्यवित्रासहन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा……।
    = भृत्यवित्रासहान् + सुँ । By 6-4-13 सौ च, the penultimate letter (उपधा) of terms ending in “इन्”, “हन्”, “पूषन्” and “अर्यमन्” is lengthened when the सुँ-प्रत्यय: – which is not सम्बुद्धि: – follows.
    = भृत्यवित्रासहान् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = भृत्यवित्रासहान् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now “भृत्यवित्रासहान्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = भृत्यवित्रासहा । By 8-2-7 नलोपः प्रातिपदिकान्तस्य, the ending नकारः of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

    2. Which सूत्रम् is used for the “क”-आदेश: in the form केन?
    Answer: 7-2-103 किमः कः is used for the “क”-आदेश: in the form केन (सर्वनाम-प्रातिपदिकम् “किम्”, पुंलिङ्गे तृतीया-एकवचनम्)।
    किम् + टा । By 4-1-2 स्वौजसमौट्छष्टा……। The affix “टा” has the विभक्ति-सञ्ज्ञा by 1-4-104 विभक्तिश्च – The 21 “सुँप्” affixes (nominal case endings listed in 4-1-2) and the 18 “तिङ्” affixes (verbal endings listed in 3-4-78) get the designation of विभक्ति:।
    = क + टा । By 7-2-103 किमः कः, “किम्” gets “क” as the replacement when a विभक्तिः affix follows. As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “किम्” is replaced.
    = क + इन । By 7-1-12 टाङसिङसामिनात्स्याः, following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”।
    = केन । 6-1-87 आद्गुणः, in place of a preceding अवर्ण: letter (अकार: or आकार:) and a following अच् letter, there is a single substitute of a गुण: letter (“अ”, “ए”, “ओ”)। Note: “अ”, “ए” and “ओ” get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः।

Leave a comment

Your email address will not be published.

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics