Home » Example for the day » द्रक्ष्यसि 2As-लृँट्

द्रक्ष्यसि 2As-लृँट्

Today we will look at the form द्रक्ष्यसि 2As-लृँट् from श्रीमद्भागवतम् 3.9.30.

भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम् । ताभ्यामन्तर्हृदि ब्रह्मन्लोकान्द्रक्ष्यस्यपावृतान् ।। ३-९-३० ।।
तत आत्मनि लोके च भक्तियुक्तः समाहितः। द्रष्टासि मां ततं ब्रह्मन्मयि लोकांस्त्वमात्मनः ।। ३-९-३१ ।।

श्रीधर-स्वामि-टीका
तर्हि कथमहं न जानामीत्यत आह – भूय इति ।। ३० ।। भक्तियुक्तः समाहितश्चन्नात्मनि स्वस्मिन् लोके च मां ततं व्याप्य स्थितं द्रष्टासि द्रक्ष्यसि । आत्मनो जीवांश्च ।। ३१ ।।

Gita Press translation “Practice penance once more and offer worship through Mantras sacred to Me; thereby, O Brahmā, you shall find the worlds revealed in your heart.(30) Then, full of devotion and concentrated in mind, O Brahmā, you will find Me pervading yourself as well as the whole universe, and will see the worlds as well as the Jīvas (embodied souls) resting in Me.(31)”

द्रक्ष्यसि is derived from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३)

In the धातु-पाठः, √दृश् has “इर्” as an इत्। (Note: “इर्” gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।”) The इकार: in “इर्” has a उदात्त-स्वर: here. Thus √दृश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √दृश् in कर्तरि प्रयोग: takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √दृश् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) दृश् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दृश् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः।

(4) दृश् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) दृश् + स्य + सि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(6) दृ अम् श् + स्य + सि । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment अम् joins after the last vowel (ऋकार:) of the अङ्गम् “दृश्”।

(7) दृ अ श् + स्य + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) द्र श् + स्य + सि । By 6-1-77 इको यणचि

(9) द्र ष् + स्य + सि । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(10) द्र क् + स्य + सि । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(11) द्र क् + ष्य + सि । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(12) द्रक्ष्यसि ।

Questions:

1. Where has द्रक्ष्यसि been used in the गीता?

2. Commenting on the सूत्रम् 6-1-58 सृजिदृशोर्झल्यमकिति (used in step 6), the तत्त्वबोधिनी commentary says – झलि किम्? ससर्ज। Please explain.

3. Where else (besides in द्रक्ष्यसि) has 6-1-58 सृजिदृशोर्झल्यमकिति been used in the verses?

4. Which सूत्रम् is used for the “जा”-आदेश: in the form जानामि used in the commentary?

5. Commenting on the सूत्रम् 8-2-41 षढोः कः सि (used in step 10), the काशिका says सि इति किम्? पिनष्टि। Please explain.

6. How would you say this in Sanskrit?
“I will visit (see) you in the evening.” Use the अव्ययम् “सायम्” for “evening.”

Easy questions:

1. Where has 7-3-102 सुपि च been used in the verses?

2. Is there an alternate form for आत्मनि (पुंलिङ्ग-प्रातिपदिकम् “आत्मन्”, सप्तमी-एकवचनम्)?


1 Comment

  1. 1. Where has द्रक्ष्यसि been used in the गीता?
    Answer: द्रक्ष्यसि has been used in the गीता in the following verse –
    यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव |
    येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि || 4-35||

    2. Commenting on the सूत्रम् 6-1-58 सृजिदृशोर्झल्यमकिति (used in step 6), the तत्त्वबोधिनी commentary says – झलि किम्? ससर्ज। Please explain.
    Answer: झलि किम्? means why has पाणिनि: included the condition झलि (when followed by a झल् letter) in the सूत्रम् 6-1-58 सृजिदृशोर्झल्यमकिति? The reason is to prevent the application of 6-1-58 सृजिदृशोर्झल्यमकिति in forms such as ससर्ज। In ससर्ज, the affix following √सृज् (सृजँ विसर्गे ६. १५०) is not beginning with a झल् letter and hence 6-1-58 does not apply. If पाणिनि: had not mentioned झलि then 6-1-58 would apply here also, giving an undesired form.
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    = सृज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सृज् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = सृज् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = सृज् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। As mentioned above, the affix following “सृज्” is not beginning with a झल् letter and hence 6-1-58 does not apply.
    = सृज् सृज् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-3-86 पुगन्तलघूपधस्य च।
    = सर्ज् सृज् + अ । By 7-4-66 उरत्, a ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
    = स सृज् + अ । By 7-4-60 हलादिः शेषः।
    = ससर्ज । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।

    3. Where else (besides in द्रक्ष्यसि) has 6-1-58 सृजिदृशोर्झल्यमकिति been used in the verses?
    Answer: 6-1-58 सृजिदृशोर्झल्यमकिति has also been used in the form द्रष्टासि derived from the verbal root √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे, धातु-पाठः #१. ११४३). The विवक्षा is लुँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    दृश् + लुँट् । By 3-3-15 अनद्यतने लुट्।
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दृश् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + तासिँ + सि । By 3-1-33 स्यतासी लृलुटोः।
    = दृश् + तास् + सि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = दृ अम् श् + तास् + सि । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment अम् joins after the last vowel (ऋकार:) of the अङ्गम् “दृश्”।
    = दृ अ श् + तास् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = द्र श् + तास् + सि । By 6-1-77 इको यणचि।
    = द्र श् + ता + सि । By 7-4-50 तासस्त्योर्लोपः, when followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।
    = द्र ष् + ता + सि । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.
    = द्रष्टासि । By 8-4-41 ष्टुना ष्टुः।

    4. Which सूत्रम् is used for the “जा”-आदेश: in the form जानामि used in the commentary?
    Answer: 7-3-79 ज्ञाजनोर्जा is used for the “जा”-आदेश: in the form जानामि derived from the धातुः √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३).
    The विवक्षा is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्।
    ज्ञा + लँट् । By 3-2-123 वर्तमाने लट्।
    = ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ज्ञा + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + श्ना + मि । By 3-1-81 क्र्यादिभ्यः श्ना।
    = ज्ञा + ना + मि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = जानामि । By 7-3-79 ज्ञाजनोर्जा – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा”। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire terms “ज्ञा” and “जन्” are replaced by “जा”।

    5. Commenting on the सूत्रम् 8-2-41 षढोः कः सि (used in step 10), the काशिका says सि इति किम्? पिनष्टि। Please explain.
    Answer: सि इति किम्? means why has पाणिनि: included the condition सि (when followed by the letter “स्”) in the सूत्रम् 8-2-41 षढोः कः सि? The reason is to prevent the application of 8-2-41 षढोः कः सि in forms such as पिनष्टि। In पिनष्टि, the letter following the षकार: is not a सकार: and hence 8-2-41 does not apply. If पाणिनि: had not mentioned सि then 8-2-41 would apply here also, giving an undesired form.
    पिनष्टि is derived from the verbal root √पिष् (रुधादि-गणः, पिषॢँ सञ्चूर्णने, धातु-पाठः # ७. १५). The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    पिष् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
    = पिष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पिष् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
    = पिष् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पि श्नम् ष् + ति । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (इकार:) of “पिष्”।
    This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌ ।
    Note: The purpose of the शकार: (which is an इत् by 1-3-8) in “श्नम्” is in order for पाणिनि: to be able to refer specifically to this प्रत्यय: in rules such as 6-4-23, 6-4-111 etc. It is not for getting the सार्वधातुक-सञ्ज्ञा (by 3-4-113.) Since this प्रत्यय: does not follow the अङ्गम् (it is placed inside the अङ्गम् as per 1-1-47), it cannot act on the अङ्गम् and hence no purpose would be served by assigning the सार्वधातुक-सञ्ज्ञा।
    = पिनष् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। As mentioned above, the षकार: here is not followed by a सकार: and hence 8-2-41 षढोः कः सि does not apply.
    = पिनष्टि । By 8-4-41 ष्टुना ष्टुः , when the letter “स्” or a letter of the त-वर्ग: (“त्”, “थ्”, “द्”, “ध्”, “न्”) comes in contact with either the letter “ष्” or a letter of the ट-वर्ग: (“ट्”, “ठ्”, “ड्”, “ढ्”, “ण्”) then it is replaced respectively by “ष्”, ट-वर्ग: (“ट्”, “ठ्”, “ड्”, “ढ्”, “ण्”).

    6. How would you say this in Sanskrit?
    “I will visit (see) you in the evening.” Use the अव्ययम् “सायम्” for “evening.”
    Answer: सायम् त्वाम् द्रक्ष्यामि = सायं त्वां द्रक्ष्यामि।

    Easy questions:

    1. Where has 7-3-102 सुपि च been used in the verses?
    Answer: 7-3-102 सुपि च has been used in the form ताभ्याम् (नपुंसकलिङ्गे तृतीया-द्विवचनम्) derived from the सर्वनाम-प्रातिपदिकम् “तद्”।
    तद् + भ्याम् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = त अ + भ्याम् । By 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
    = त + भ्याम् । By 6-1-97 अतो गुणे।
    = ताभ्याम् । By 7-3-102 सुपि च – The ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

    2. Is there an alternate form for आत्मनि (पुंलिङ्ग-प्रातिपदिकम् “आत्मन्”, सप्तमी-एकवचनम्)?
    Answer: NO. There is no alternate form for आत्मनि। An alternate form would have been possible by 6-4-136 विभाषा ङिश्योः – The अकारः of the अन् in the अङ्गम् when a स्वादि-प्रत्यय: that follows is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), is elided only optionally when the प्रत्यय: that is following is “ङि” or “शी”। But in the case of आत्मनि there is no अकार-लोप: at all because of the prohibition rule 6-4-137 न संयोगाद्वमन्तात्‌ – The अकारः of “अन्” does not take लोपः (as ordained by 6-4-134 अल्लोपोऽनः), when it follows a conjunct that has वकारः or मकारः as its last member. The प्रातिपदिकम् here is “आत्मन्” (= आ त्म् अन्)। We have the conjunct “त्म्” preceding “अन्” – hence 6-4-137 न संयोगाद्वमन्तात् prohibits अकार-लोप:।

Leave a comment

Your email address will not be published.

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics