Home » Example for the day » वक्ष्यन्ति 3Ap-लृँट्

वक्ष्यन्ति 3Ap-लृँट्

Today we will look at the form वक्ष्यन्ति 3Ap-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 1.9.17.

ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः । न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ।। १-९-१६ ।।
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान् । आनेष्यामो वयं विप्रं न च दोषो भविष्यति ।। १-९-१७ ।।
एवमङ्गाधिपेनैव गणिकाभिरृषेः सुतः । आनीतोऽवर्षयद्देवः शान्ता चास्मै प्रदीयते ।। १-९-१८ ।।

Gita Press translation “They will, however, be distressed to hear the king’s command, and with drooping faces submit (as follows):- ‘We are not prepared to go, afraid (as we are) of the Ṛṣi (Vibhāṇḍaka, Ṛṣyaśṛṅga’s father, who was sure to curse those who would try to lure away the young hermit from his father’s presence)’ and will (try to) pacify the king (in order to avert his displeasure at their disobedience by assuring him that they would think out some other means of luring away the hermit and submit their proposals in that connection later).(16) (Duly) deliberating on the feasible methods of luring away Ṛṣyaśṛṅga (from his father’s hermitage), they will suggest them (to the king) and say, ‘We shall (try to) fetch the (youthful) Brāhmaṇa (to your capital) and (we shall do so in such a way that) no blame will attach to us.'(17) In this way (according to the suggestion of the family priest and the minister of King Romapāda) the Ṛṣi’s son (Ṛṣyaśṛṅga) will be caused by Romapāda (the ruler of Aṅga territory) to be brought (to his own capital) through courtesans, when the rain-god will cause clouds to send down rain and Śāntā (Daśaratha’s daughter adopted by Romapāda) will be given (in marriage) to Ṛṣyaśṛṅga.”

वक्ष्यन्ति is derived from the धातुः √वच् (वचँ परिभाषणे २. ५८).

See questions 2 and 3.

In the धातु-पाठः, “वचँ” has one इत् letter (by 1-3-2 उपदेशेऽजनुनासिक इत्) which is the अकार: following the चकार:। This इत् letter has a उदात्त-स्वर:। Thus √वच् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √वच् takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √वच् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा here is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) वच् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वच् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

(4) वच् + स्य + झि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(5) वच् + स्य + अन्ति । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(6) वच्स्यन्ति । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).

(7) वक्स्यन्ति । By 8-2-30 चोः कुः, the consonants of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्) get the consonants of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

(8) वक्ष्यन्ति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In the first verse of which chapter of the गीता has √वच् (वचँ परिभाषणे २. ५८) been used with लृँट्?

2. वक्ष्यन्ति can also be derived from another धातु: from the अदादि-गण:। Which one is it?

3. वक्ष्यन्ति can also be derived from yet another धातु: (not from the अदादि-गण:)। Which one is it? (Hint: In this case 8-2-41 षढोः कः सि will need to be used.)

4. Where has 6-4-66 घुमास्थागापाजहातिसां हलि been used in the verses?

5. Can you spot a “यासुट्”-आगम: in the verses?

6. How would you say this in Sanskrit?
“Who will possibly tell me the answer to this question?” Use the अव्ययम् “नु” for “possibly.”

Easy questions:

1. Where has 7-3-111 घेर्ङिति been used in the last verse?

2. Which सूत्रम् is used for the “स्मै”-आदेश: in the form अस्मै (प्रातिपदिकम् “इदम्”, पुंलिङ्गे चतुर्थी-एकवचनम्)?


1 Comment

  1. Questions:
    1. In the first verse of which chapter of the गीता has √वच् (वचँ परिभाषणे २. ५८) been used with लृँट्?
    Answer:
    श्रीभगवानुवाच |
    इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे |
    ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्‌ || 9-1||

    श्रीभगवानुवाच |
    भूय एव महाबाहो शृणु मे परमं वचः |
    यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || 10-1||

    श्रीभगवानुवाच |
    परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्‌ |
    यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः || 14-1||

    वक्ष्यामि is derived from the धातुः √वच् (वच परिभाषणे, धातु-पाठः #२. ५८) or √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९). Recall 2-4-53 ब्रुवो वचिः – When the intention is to add a आर्धधातुक-प्रत्यय:, √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) is replaced by “वच्”।
    The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    वच् + लृँट् । 3-3-13 लृट् शेषे च।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वच् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + स्य + मि । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = वच्स्यामि । By 7-3-101 अतो दीर्घो यञि।
    = वक्स्यामि । By 8-2-30 चोः कुः।
    = वक्ष्यामि । By 8-3-59 आदेशप्रत्यययो:।

    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे) in verses 9-1 and 14-1.
    प्र + वक्ष्यामि = प्रवक्ष्यामि।

    2. वक्ष्यन्ति can also be derived from another धातु: from the अदादि-गण:। Which one is it?
    Answer: वक्ष्यन्ति can also be derived from the धातुः √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९). Recall 2-4-53 ब्रुवो वचिः – When the intention is to add a आर्धधातुक-प्रत्यय:, √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) is replaced by “वच्”। Since we know that the affix “स्य” (which has the आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः) will be following √ब्रू, we start the derivation by substituting “वच्” in place of √ब्रू।
    The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    वच् + लृँट् । By 3-3-13 लृट् शेषे च।
    Remaining steps are the same as those in the post.

    3. वक्ष्यन्ति can also be derived from yet another धातु: (not from the अदादि-गण:)। Which one is it? (Hint: In this case 8-2-41 षढोः कः सि will need to be used.)
    Answer: वक्ष्यन्ति can also be derived from the धातुः √वह् (वहँ प्रापणे १. ११५९). The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    वह् + लृँट् । 3-3-13 लृट् शेषे च।
    = वह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वह् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वह् + स्य + झि । By 3-1-33 स्यतासी लृलुटो। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = वह् + स्य + अन्ति । By 7-1-3 झोऽन्तः।
    = वह्स्यन्ति । By 6-1-97 अतो गुणे।
    = वढ्स्यन्ति । By 8-2-31 हो ढः।
    = वक्स्यन्ति । By 8-2-41 षढोः कः सि।

    = वक्ष्यन्ति । By 8-3-59 आदेशप्रत्यययो:।

    4. Where has 6-4-66 घुमास्थागापाजहातिसां हलि been used in the verses?
    Answer: 6-4-66 घुमास्थागापाजहातिसां हलि has been used in the verses in the form दीयते derived from the धातुः √दा (जुहोत्यादि-गण:, डुदाञ् दाने, धातु-पाठः # ३. १०)
    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथमपुरुष:, एकवचनम्।
    दा + लँट् । By 3-2-123 वर्तमाने लट्।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दा + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = दा + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = दा + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दीयते । By 6-4-66 घुमास्थागापाजहातिसां हलि the आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्। Note: √दा (डुदाञ् दाने ३. १०) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्।

    Note: “प्र” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे।
    प्र + दीयते = प्रदीयते।

    5. Can you spot a “यासुट्”-आगम: in the verses?
    Answer: A “यासुट्”-आगम: in the verses is seen in the form गच्छेम derived from the धातुः √गम् (गमॢँ गतौ १. ११३७).
    The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
    गम् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = गम् + म । By 3-4-99 नित्यं ङितः।
    = गम् + यासुट् म । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैयपद-प्रत्यया: of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।
    = गम् + यास् म । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = गम् + शप् + यास् म । By 3-1-68 कर्तरि शप्।
    = गम् + अ + यास् म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गछ् + अ + यास् म । By 7-3-77 इषुगमियमां छः।
    = गतुँक् छ् + अ + यास् म । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = गत् छ् + अ + यास् म । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गत्छ इय् म । By 7-2-80 अतो येयः।
    = गत्छ इम । By 6-1-66 लोपो व्योर्वलि।
    = गत्छेम । By 6-1-87 आद्गुणः।
    = गच्छेम । By 8-4-40 स्तोः श्चुना श्चुः।

    6. How would you say this in Sanskrit?
    “Who will possibly tell me the answer to this question?” Use the अव्ययम् “नु” for “possibly.”
    Answer: कः नु अस्य प्रश्नस्य उत्तरम् माम्/मह्यम्/मे वक्ष्यति = को न्वस्य प्रश्नस्योत्तरं मां/मह्यं/मे वक्ष्यति।

    Easy questions:
    1. Where has 7-3-111 घेर्ङिति been used in the last verse?
    Answer: 7-3-111 घेर्ङिति has been used in the verse in the form ऋषेः (प्रातिपदिकम् “ऋषि”, पञ्चमी-एकवचनम्)।
    ऋषि + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टा………। ‘ऋषि’ has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = ऋष् इ + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = ऋष् ए + अस् । By 7-3-111 घेर्ङिति – When followed by a सुँप् affix which has ङकार: as a इत्, an अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: As per 1-1-52 अलोऽन्त्यस्य the गुण: substitution takes place only for the ending letter (in this case “इ”) of the अङ्गम्।
    = ऋषेस् । By 6-1-110 ङसिङसोश्च – In place of a preceding एङ् (“ए”, “ओ”) letter and the following short “अ” of the affix “ङसिँ” or “ङस्”, there is a single substitute of the former (एङ् letter.)
    = ऋषेः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Which सूत्रम् is used for the “स्मै”-आदेश: in the form अस्मै (सर्वनाम-प्रातिपदिकम् ‘इदम्’, पुंलिङ्गे चतुर्थी-एकवचनम्)?
    Answer: 7-1-14 सर्वनाम्नः स्मै is used for the ‘स्मै’-आदेश: in the form अस्मै (सर्वनाम-प्रातिपदिकम् ‘इदम्’, पुंलिङ्गे चतुर्थी-एकवचनम्)।
    इदम् + ङे । By 4-1-2 स्वौजसमौट्छष्टा………।
    = इद अ + ङे । By 7-2-102 त्यदादीनामः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter ‘म्’ of ‘इदम्’ gets replaced.
    = इद + ङे । By 6-1-97 अतो गुणे।
    = इद + स्मै । By 7-1-14 सर्वनाम्नः स्मै – Following a pronoun ending in the letter ‘अ’, the affix ‘ङे’ is replaced by ‘स्मै’।
    = अस्मै । By 7-2-113 हलि लोपः – The ‘इद्’ of ‘इदम्’ that is without the the letter ‘क्’ takes लोपः, when the विभक्तिः affixes of the ‘आप्’-प्रत्याहारः, which begin with a consonant, follow. Note: ‘आप्’ is the प्रत्याहारः made of the “सुँप्” affixes from ‘टा’ until ‘सुप्’।

Leave a comment

Your email address will not be published.

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics