Home » Example for the day » निवत्स्यति 3As-लृँट्

निवत्स्यति 3As-लृँट्

Today we will look at the form निवत्स्यति 3As-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 7.110.19

तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः । लोकान्सन्तानकान् नाम यास्यन्तीमे समागताः ।। ७-११०-१८ ।।
यच्च तिर्यग्गतं किंचित् त्वामेवमनुचिन्तयत् । प्राणांस्त्यक्ष्यति भक्त्या तत् सन्तानेषु निवत्स्यति ।। ७-११०-१९ ।।
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे । वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः ।। ७-११०-२० ।।

Gita Press translation “Having heard these words of Lord Viṣṇu, Brahmā, the lord and perceptor of the three worlds said: All these who have come here will go to the world name Santānaka. The animal which will breath last thinking of you in this manner will leave its mortal frame and shall reside in Santānaka due to devotion (to you.) (They will reside) in the world of Santānaka, close to the world of Brahmā and accompanied with all the merits of Brahmā. The monkeys and the bears also entered their primeval forms (godhood).”

वत्स्यति is derived from the धातुः √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०)

In the धातु-पाठः, “वसँ” has one इत् letter (by 1-3-2 उपदेशेऽजनुनासिक इत्) which is the अकार: following the सकार:। This इत् letter has a उदात्त-स्वर:। Thus √वस् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √वस् takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √वस् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) वस् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) वस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) वस् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

See question 4.

(6) वत्स्यति । By 7-4-49 सः स्यार्द्धधातुके, a सकार: gets replaced by a तकार: when followed by a आर्धधातुक-प्रत्यय: which begins with a सकार:।

“नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
नि + वत्स्यति = निवत्स्यति ।

Questions:

1. In the गीता you spot a आर्ष-प्रयोग: in which √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०) has been used with लृँट्? (It is a आर्ष-प्रयोग: because a “इट्”-आगम: has been irregularly used.)

2. Commenting on the सूत्रम् 7-4-49 सः स्यार्द्धधातुके, the काशिका says – आर्धधातुके इति किम्? आस्से। Please explain.

3. Can you recall a सूत्रम् in which पाणिनि: has mentioned a set of nine verbal roots – one of which is √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०)? (Note: These are the last nine verbal roots in the भ्वादि-गणः।)

4. √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०) is one among two monosyllabic (having one vowel) verbal roots in the धातु-पाठ: which end in a सकार: and have a अनुदात्त-स्वर: on their vowel. Which is the other one?

5. Which सूत्रम् is used for the आकारलोप: in the form ययु:?

6. How would you say this in Sanskrit?
“I will stay in this country, with my family, for a long time.” Use the masculine प्रातिपदिकम् “परिवार” for “family.” Use the अव्ययम् “चिरम्” for “for a long time.”

Easy questions:

1. Where has 7-2-109 दश्च been used in the verses?

2. Please do पदच्छेद: of प्राणांस्त्यक्ष्यति and mention the relevant rules.


1 Comment

  1. Questions:

    1. In the गीता you spot a आर्ष-प्रयोग: in which √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०) has been used with लृँट्? (It is a आर्ष-प्रयोग: because a “इट्”-आगम: has been irregularly used.)
    Answer: A आर्ष-प्रयोग: in which √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०) has been used with लृँट् is in the form निवसिष्यसि ।

    मय्येव मन आधत्स्व मयि बुद्धिं निवेशय |
    निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः || 12-8||

    The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    वस् + लृँट् । By 3-3-13 लृट् शेषे च ।
    = वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वस् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वस् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वस् + स्य + सि । By 3-1-33 स्यतासी लृलुटोः।
    = वस् + इट् स्य + सि । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:। Note: √वस् is अनुदात्तोपदेश:। Hence 7-2-10 एकाच उपदेशेऽनुदात्तात् should prohibit 7-2-35 आर्धधातुकस्येड् वलादेः। But still “इट्”-आगमः has been used here irregularly (आर्ष-प्रयोग:)।
    = वस् + इस्य + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वसिष्यसि । By 8-3-59 आदेशप्रत्यययो:।
    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    नि + वसिष्यसि = निवसिष्यसि ।

    2. Commenting on the सूत्रम् 7-4-49 सः स्यार्द्धधातुके, the काशिका says – आर्धधातुके इति किम्? आस्से। Please explain.
    Answer: “आर्धधातुके इति किम्? आस्से” means why आर्धधातुक-प्रत्यय: is specified in the सूत्रम् 7-4-49 सः स्यार्द्धधातुके। The reason being to prevent the application of 7-4-49 in forms like आस्से। In the form आस्से the अङ्गम् “आस्” is followed by the प्रत्यय: “से” which begins with a सकार: but “से” is not a आर्धधातुक-प्रत्यय:। So 7-4-49 does NOT apply.

    आस्से is derived from the धातुः √आस् (आसँ उपवेशने, धातु-पाठः २. ११).
    The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    आस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    =आस् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। “थास्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = आस् + से । By 3-4-80 थासस्से। “से” also gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ।
    = आस् + शप् + से । By 3-1-68 कर्तरि शप्‌।
    = आस्से । By 2-4-72 अदिप्रभृतिभ्यः शपः। Note: As explained above, 7-4-49 सः स्यार्द्धधातुके does not apply here.

    3. Can you recall a सूत्रम् in which पाणिनि: has mentioned a set of nine verbal roots – one of which is √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०)? (Note: These are the last nine verbal roots in the भ्वादि-गणः।)
    Answer: पाणिनि: mentions a set of nine verbal roots in the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति – The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
    Note: The nine verbal roots √यज् etc are as follows: √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √वह् (वहँ प्रापणे १. ११५९), √वस् (वसँ निवासे १. ११६०), √वे (वेञ् तन्तुसन्ताने १. ११६१), √व्ये (व्येञ् संवरणे १. ११६२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √वद् (वदँ व्यक्तायां वाचि १. ११६४) and √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)।

    4. √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०) is one among two monosyllabic (having one vowel) verbal roots in the धातु-पाठ: which end in a सकार: and have a अनुदात्त-स्वर: on their vowel. Which is the other one?
    Answer: The other monosyllabic verbal root in the धातु-पाठ: which end in a सकार: and has a अनुदात्त-स्वर: on its vowel is √घस् (घसॢँ अदने १. ८१२).

    5. Which सूत्रम् is used for the आकारलोप: in the form ययु:?
    Answer: 6-4-64 आतो लोप इटि च is used for the आकारलोप: in the form ययुः derived from the धातुः √या (या प्रापणे, अदादि-गणः, धातु-पाठः २. ४४).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    या + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = या + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = या या + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = य या + उस् । By 7-4-59 ह्रस्वः।
    = य य् उस् । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
    (i) a “इट्”-आगम: or
    (ii) a ककार: or ङकार: as an इत्।

    Note: As per 1-2-5 असंयोगाल्लिट् कित्, here the “उस्”-प्रत्यय: is कित्। This allows 6-4-64 to apply.
    Note: 6-1-96 उस्यपदान्तात् would also work here. But it will not work in other forms in the conjugation table. For example, in प्रथम-पुरुषः, द्विवचनम् (ययतु:), 6-1-96 will not work. Hence it’s good to use 6-4-64 आतो लोप इटि च consistently.
    = ययुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    6. How would you say this in Sanskrit?
    “I will stay in this country, with my family, for a long time.” Use the masculine प्रातिपदिकम् “परिवार” for “family.” Use the अव्ययम् “चिरम्” for “for a long time.”
    Answer: मम परिवारेण सह अस्मिन् देशे चिरम् निवत्स्यामि = मम परिवारेण सहास्मिन् देशे चिरं निवत्स्यामि ।

    Easy questions:

    1. Where has 7-2-109 दश्च been used in the verses?
    Answer: 7-2-109 दश्च has been used in the form इमे (सर्वनाम-प्रातिपदिकम् “इदम्”, पुंलिङ्गे प्रथमा-बहुवचनम्।)
    इदम् + जस् । By 4-1-2 स्वौजसमौट्छष्टा..।
    = इद अ + जस् । By 7-2-102 त्यदादीनामः।
    = इद + जस् । By 6-1-97 अतो गुणे।
    = इम + जस् । By 7-2-109 दश्च, the दकारः of इदम् gets मकारः as a replacement when a विभक्तिः affix follows. “जस्” has the विभक्ति-सञ्ज्ञा here by 1-4-104 विभक्तिश्च।
    = इम + शी । “शी”-आदेश: by 7-1-17 जसः शी, 1-1-55 अनेकाल्शित्सर्वस्य।
    = इम + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = इमे । By 6-1-87 आद्गुणः। (Note: 6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः।)

    2. Please do पदच्छेद: of प्राणांस्त्यक्ष्यति and mention the relevant rules.
    Answer: The पदच्छेद: of प्राणांस्त्यक्ष्यति is प्राणान् + त्यक्ष्यति।
    प्राणान् + त्यक्ष्यति।
    = प्राणांरुँ + त्यक्ष्यति । By 8-3-7 नश्छव्यप्रशान्, when the letter “न्” occurs at the end of a पदम् it is substituted by “रुँ” when a “छव्” letter follows as long as the “छव्” letter is followed by an “अम्” letter. 8-3-4 अनुनासिकात् परोऽनुस्वार: – This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter preceding the “रुँ” is not nasalized then following that letter (which precedes “रुँ”) the अनुस्वार: comes as an augment.
    = प्राणांर् + त्यक्ष्यति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = प्राणां: + त्यक्ष्यति । By 8-3-15 खरवसानयोर्विसर्जनीयः।
    = प्राणांस्त्यक्ष्यति । By 8-3-34 विसर्जनीयस्य सः।

Leave a comment

Your email address will not be published.

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics