Home » Example for the day » गमिष्यथ 2Ap-लृँट्

गमिष्यथ 2Ap-लृँट्

Today we will look at the form गमिष्यथ 2Ap-लृँट् from श्रीमद्भागवतम् 11.30.48.

द्वारकायां च न स्थेयं भवद्भिश्च स्वबन्धुभिः।
मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ।। ११-३०-४७ ।।
स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः ।
अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ ।। ११-३०-४८ ।।

श्रीधर-स्वामि-टीका
अविता रक्ष्यमाणा इन्द्रप्रस्थं गमिष्यथेति ब्रूहीति पूर्वेणान्वयः ।। ४८ ।।

Gita Press translation – (Tell them on My behalf:) “You should no longer stay at Dwārakā with your relations in as much as the sea will submerge the capital of the Yadus (now that it has been) forsaken by Me. Taking (with you) each your own family and possessions as well as Our parents (Devakī and Vasudeva) and guarded by Arjuna, you should all leave for Indraprastha without exception.”

गमिष्यथ is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)

In the धातु-पाठः, the धातुः √गम् has one इत् letter – the ऌकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus √गम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √गम् takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √गम् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्

(1) गम् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः।

(4) गम् + स्य + थ । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) गम् + इट् स्य + थ । By 7-2-58 गमेरिट् परस्मैपदेषु – When not followed by a आत्मनेपदम् affix, a आर्धधातुकम् affix which begins with the letter ‘स्’ gets the augment इट् when following the verbal root √गम् (गमॢँ गतौ १. ११३७). 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

Note: In the absence of 7-2-58 गमेरिट् परस्मैपदेषु, the augment इट् would not have been possible because 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः here.

See question 2.

(6) गम् + इस्य + थ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) गमिष्यथ । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In which chapter of the गीता has लृँट् been used in the first verse?

2. In the धातु-पाठ:, √गम् (गमॢँ गतौ १. ११३७) is one of four monosyllabic (एकाच:) verbal roots which end in a मकार: and are अनुदात्तोपदेशा:। Which are the other three?

3. Why does पाणिनि: again say “इट्” in the सूत्रम् 7-2-58 गमेरिट् परस्मैपदेषु, even though अनुवृत्ति: of “इट्” is coming from 7-2-52 वसतिक्षुधोरिट्? The काशिका gives the answer as इड्ग्रहणं नित्यार्थम्। Please explain.

4. In order to point out the significance of the term परस्मैपदेषु in the सूत्रम् 7-2-58 गमेरिट् परस्मैपदेषु, the काशिका gives the counterexample संगंस्यते। Can you try to find a सूत्रम् (which we have not studied) in 1-3 (third quarter of the first chapter) of the अष्टाध्यायी by which we can justify the use of आत्मनेपदम् in the form संगंस्यते?

5. Commenting further on 7-2-58 गमेरिट् परस्मैपदेषु, the काशिका says “से” इत्येव, गन्तास्मि। Please explain.

6. How would you say this in Sanskrit?
“Only through knowledge will there be an end to (of) my sorrow.” This is the same sentence as in yesterday’s post. But this time paraphrase the last part of the sentence to “my sorrow will go to an end.”

Easy questions:

1. Where has 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?

2. Can you identify a spot in the verses where सन्धि-कार्यम् has not been done?


1 Comment

  1. Questions:
    1. In which chapter of the गीता has लृँट् been used in the first verse?
    Answer: लृँट् been used in the first verse in the following chapters:

    श्रीभगवानुवाच |
    मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः |
    असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || 7-1||

    ज्ञास्यसि is derived from the धातुः √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३).
    The विवक्षा is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    ज्ञा + लृँट् । 3-3-13 लृट् शेषे च।
    = ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ज्ञा + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + स्य + सि । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ज्ञास्यसि ।

    श्रीभगवानुवाच |
    इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे |
    ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्‌ || 9-1||

    श्रीभगवानुवाच |
    भूय एव महाबाहो शृणु मे परमं वचः |
    यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || 10-1||

    श्रीभगवानुवाच |
    परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्‌ |
    यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः || 14-1||

    वक्ष्यामि is derived from the धातुः √वच् (वच परिभाषणे, धातु-पाठः #२. ५८) or √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९). Recall 2-4-53 ब्रुवो वचिः – When the intention is to add a आर्धधातुक-प्रत्यय:, √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) is replaced by “वच्”।
    The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    वच् + लृँट् । 3-3-13 लृट् शेषे च।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वच् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + स्य + मि । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = वच्स्यामि । By 7-3-101 अतो दीर्घो यञि।
    = वक्स्यामि । By 8-2-30 चोः कुः।
    = वक्ष्यामि । By 8-3-59 आदेशप्रत्यययो:।

    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे) in verses 9-1 and 14-1.
    प्र + वक्ष्यामि = प्रवक्ष्यामि

    2. In the धातु-पाठ:, √गम् (गमॢँ गतौ १. ११३७) is one of four monosyllabic (एकाच:) verbal roots which end in a मकार: and are अनुदात्तोपदेशा:। Which are the other three?
    Answer: The other three are √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √यम् (यमँ उपरमे १. ११३९) and √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९).

    3. Why does पाणिनि: again say “इट्” in the सूत्रम् 7-2-58 गमेरिट् परस्मैपदेषु, even though अनुवृत्ति: of “इट्” is coming from 7-2-52 वसतिक्षुधोरिट्? The काशिका gives the answer as इड्ग्रहणं नित्यार्थम्। Please explain.
    Answer: In the अष्टाध्यायी, prior to 7-2-58 गमेरिट् परस्मैपदेषु comes the सूत्रम् 7-2-56 उदितो वा। So the “इट्” that is coming from 7-2-52 वसतिक्षुधोरिट् gets connected with वा from 7-2-56. If पाणिनि: had not re-introduced “इट्” in 7-2-58 then the अनुवृत्ति: of वा would have come in to 7-2-58 making it an optional rule, which is undesirable. So it is to stop the वा and hence make 7-2-58 an invariable (नित्यम्) rule that पाणिनि: has re-introduced “इट्” in 7-2-58. This is what is meant by “इड्ग्रहणं नित्यार्थम्”।

    4. In order to point out the significance of the term परस्मैपदेषु in the सूत्रम् 7-2-58 गमेरिट् परस्मैपदेषु, the काशिका gives the counterexample संगंस्यते। Can to try to find a सूत्रम् (which we have not studied) in 1-3 (third quarter of the first chapter) of the अष्टाध्यायी by which we can justify the use of आत्मनेपदम् in the form संगंस्यते?
    Answer: We can justify the use of आत्मनेपदम् in the form संगंस्यते by the सत्रम् 1-3-29 समो गम्यृच्छिभ्याम् – A आत्मनेपदम् affix is used after the verbal roots √गम् (गमॢँ गतौ १. ११३७) and √ऋच्छ् (ऋच्छँ गतीन्द्रियप्रलयमूर्तिभावेषु ६. १६) when they used intransitively and preceded by the उपसर्ग: “सम्”।
    Note: The काशिका reads the सूत्रम् 1-3-29 as समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः। The महाभाष्यम् as well as the सिद्धान्त-कौमुदी read it as 1-3-29 समो गम्यृच्छिभ्याम्।

    5. Commenting further on 7-2-58 गमेरिट् परस्मैपदेषु, the काशिका says “से” इत्येव, गन्तास्मि। Please explain.
    Answer: “से” इत्येव means that 7-2-58 गमेरिट् परस्मैपदेषु applies ONLY when the verbal root √गम् (गमॢँ गतौ १. ११३७) is followed by an affix which begins with a सकार:। In “गन्तास्मि” the affix “तासिँ” begins with a तकारः not a सकारः so 7-2-58 does not apply even though all other conditions are satisfied.
    The विवक्षा in गन्तास्मि is लुँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    गम् + लुँट् । By 3-3-15 अनद्यतने लुट्।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = गम् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + तासिँ + मि । By 3-1-33 स्यतासी लृलुटोः।
    = गम् + तास् + मि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। And as explained above, 7-2-58 गमेरिट् परस्मैपदेषु does not apply.
    = गंतास्मि । By 8-3-24 नश्चापदान्तस्य झलि।
    = गन्तास्मि । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    6. How would you say this in Sanskrit?
    “Only through knowledge will there be an end to (of) my sorrow.” This is the same sentence as in yesterday’s post. But this time paraphrase the last part of the sentence to “my sorrow will go to an end.”
    Answer: ज्ञानेन एव मम दुःखम् शमनम् गमिष्यति = ज्ञानेनैव मम दुःखं शमनं गमिष्यति।

    Easy questions:
    1. Where has 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?
    Answer: 7-3-110 ऋतो ङिसर्वनामस्थानयोः has been used in the verses in the form पितरौ (पुंलिङ्ग-प्रातिपदिकम् “पितृ”, द्वितीया-द्विवचनम्)।
    पितृ + औट् । By 4-1-2 स्वौजसमौट्छष्टा………। The प्रत्यय: “औट्” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = पित् अर् + औ । By 7-3-110 ऋतो ङिसर्वनामस्थानयोः – The ending ऋकार: of a अङ्गम् gets a गुणः replacement, when followed by the affix “ङि” (सप्तमी-एकवचनम्) or an affix with the designation सर्वनामस्थानम्। By 1-1-51 उरण् रपरः in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
    = पितरौ ।

    2. Can you identify a spot in the verses where सन्धि-कार्यम् has not been done?
    Answer: (In order to comply with the meter) सन्धि-कार्यम् has not been done between सर्वे and आदाय। It should have been सर्व आदाय। Steps are as follows:
    सर्वे आदाय = सर्वय् आदाय । By 6-1-78 एचोऽयवायावः।
    = सर्व आदाय । By 8-3-19 लोपः शाकलस्य। After this 6-1-101 अकः सवर्णे दीर्घः cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

Leave a comment

Your email address will not be published.

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics