Home » Example for the day » जेतासि 2As-लुँट्

जेतासि 2As-लुँट्

Today we will look at the form जेतासि 2As-लुँट् from श्रीमद्भगवद्गीता 11.34

तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्‌ भुङ्‌क्ष्व राज्यं समृद्धम्‌ ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्‌ ।। ११-३३ ।।
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्‌ ।
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्‌ ।। ११-३४ ।।

श्रीधर-स्वामि-टीका
तस्मादिति । यस्मादेवं तस्मात्त्वं युद्धायोत्तिष्ठ । देवैरपि दुर्जया: भीष्मद्रोणादयोऽर्जुनेन निर्जिता इत्येवंभूतं यशो लभस्व प्राप्नुहि । अयत्नेन शत्रूञ्जित्वा समृद्धं राज्यं भुङ्क्ष्वएते च तव शत्रवस्त्वदीययुद्धात्पूर्वमेव मयैव कालात्मना निहतप्रायास्तथापि त्वं निमित्तमात्रं भव । हे सव्यसाचिन् सव्येन वामहस्तेन सचितुं शरान्सन्धातुं शीलं यस्येति व्युत्पत्त्या वामेनापि बाणक्षेपात्सव्यसाचीत्युच्यते ॥ ३३ ॥ “न चैतद्विद्मः कतरन्नो गरीय:” इत्यादिर्या शङ्का सापि न कार्येत्याह – द्रोणं चेति । येभ्यस्त्वं शङ्कसे तान्द्रॊणादीन्मयैहतांस्त्वं जहि घातय । मा व्यथिष्ठा: शोकं मा कार्षी: । सप्तनान् शत्रून्रणे युद्धे निश्चितं जेतासि जेष्यसि ॥

Gita Press translation “Therefore, do you arise and win glory; conquering foes, enjoy the affluent kingdom. These warriors stand already slain by Me; be you only an instrument, Arjuna. Do kill Droṇa and Bhīṣma and Jayadratha and Karṇa and other brave warriors, who already stand killed by Me; fear not. Fight and you will surely conquer the enemies in the war.”

जेतासि is derived from the धातुः √जि (जि अभिभवे, भ्वादि-गणः, धातु-पाठः #१. १०९६)
Note: There are two verbal roots of the form √जि in the भ्वादि-गणः। One is (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२) and the other is (जि अभिभवे, भ्वादि-गणः, धातु-पाठः #१. १०९६). The first one is अकर्मक: (intransitive) while the second one is सकर्मक: (transitive.) The first one means “to be victorious” while the second one means “to conquer.” In the verse we see that there is an object सपत्नान् – therefore we know that the सकर्मक: (जि अभिभवे, भ्वादि-गणः, धातु-पाठः #१. १०९६) has been used.

In the धातु-पाठः, the जि-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the जि-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So जि-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) जि + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जि + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः।

(4) जि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) जि + तासिँ + सि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) जि + तास् + सि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः
See question 2.

(7) जे + तास् + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) जेतासि । By 7-4-50 तासस्त्योर्लोपः, when followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।

Questions:

1. In which verse in the गीता has √जि (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२) been used twice in a तिङन्तं पदम्?

2. Most monosyllabic verbal roots ending in a इकार: (like √जि) are अनुदात्तोपदेशा: (their vowel has a अनुदात्त-स्वर: in the धातु-पाठ:)। Hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ applies. But there are two which are उदात्तोपदेशौ (their vowel has a उदात्त-स्वर: in the धातु-पाठ:)। Which are the two?

3. Can you spot a “श्नम्”-प्रत्यय: in the verses?

4. Where has 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verses?

5. Which सूत्रम् is used for the घकारादेश: in the form घातय in the commentary?

6. How would you say this in Sanskrit?
“Only one who tries will succeed (be victorious.)” Use √यत् (यतीँ प्रयत्ने १. ३०) with the उपसर्ग: “प्र” for “to try.” Use appropriate forms of the pronouns “यद्” and “तद्”।

Easy questions:

1. In how many words in the verses has 6-1-103 तस्माच्छसो नः पुंसि been used?

2. Why didn’t the ending नकार: of (हे) सव्यसाचिन् take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?


1 Comment

  1. Questions:
    1. In which verse in the गीता has √जि (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२) been used twice in a तिङन्तं पदम्?
    Answer: √जि (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२) has been used twice in a तिङन्तं पदम् in verse 9 of chapter 14 in the form सञ्जयति।

    सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत |
    ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत || 14-9||

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    जि + लँट् । By 3-2-123 वर्तमाने लट्।
    = जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = जि + शप् + तिप् । By 3-1-68 कर्तरि शप्।
    = जे + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = जे + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = जयति । “अय्”-आदेश: by 6-1-78 एचोऽयवायावः।

    “सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    सम् + जयति
    = संजयति । By 8-3-23 मोऽनुस्वारः।
    = सञ्जयति/संजयति । By 8-4-59 वा पदान्तस्य – When an अनुस्वारः occurs at the end of a पदम् and is followed by a यय् letter, then it is optionally substituted by a letter which is सवर्ण: with that following यय् letter.

    2. Most monosyllabic verbal roots ending in a इकार: (like √जि) are अनुदात्तोपदेशा: (their vowel has a अनुदात्त-स्वर: in the धातु-पाठ:)। Hence 7-2-10 एकाच उपदेशेऽनुदात्तात् applies. But there are two which are उदात्तोपदेशौ (their vowel has a उदात्त-स्वर: in the धातु-पाठ:)। Which are the two?
    Answer: The two verbal roots ending in a इकार: which are उदात्तोपदेशौ (their vowel has a उदात्त-स्वर: in the धातु-पाठ:) are √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५) and √श्रि (श्रिञ् सेवायाम् १. १०४४).

    3. Can you spot a “श्नम्”-प्रत्यय: in the verses?
    Answer: A “श्नम्”-प्रत्यय: is seen in the form भुङ्क्ष्व derived from the धातुः √भुज् (रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः # ७. १७). Recall the सूत्रम् 1-3-66 भुजोऽनवने – The root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७), takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting. Since the sense of protecting is not intended here, आत्मनेपदम् has been used.
    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “थास्”।
    भुज् + लोँट् । By 3-3-162 लोट् च।
    = भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भुज् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भुज् + से । By 3-4-80 थासस्से।
    = भुज् + स्व । By 3-4-91 सवाभ्यां वामौ ।
    = भु श्नम् ज् + स्व । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (उकार:) of the अङ्गम् “भुज्”।
    = भुनज् + स्व । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भुन्ज् + स्व । By 6-4-111 श्नसोरल्लोपः। (Note: Since the सार्वधातुक-प्रत्यय: “स्व” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply)
    = भुन्ग् + स्व । By 8-2-30 चोः कुः।
    = भुंग् + स्व । By 8-3-24 नश्चापदान्तस्य झलि।
    = भुंग् + ष्व । 8-3-59 आदेशप्रत्यययोः ।
    = भुंक् + ष्व । 8-4-55 खरि च।
    = भुङ्क्ष्व । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

    4. Where has 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verses?
    Answer: 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः has been used in the verses in the form उत्तिष्ठ derived from the धातुः √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७). The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And by the परिभाषा “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, it’s effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, will now be reverted to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।
    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    स्था + लोँट् । By 3-3-162 लोट् च।
    = स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्था + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = स्था + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = स्था + हि । By 3-4-87 सेर्ह्यपिच्च।
    = स्था + शप् + हि । By 3-1-68 कर्तरि शप्।
    = स्था + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = तिष्ठ + अ + हि । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.
    = तिष्ठ + हि । By 6-1-97 अतो गुणे।
    = तिष्ठ । By 6-4-105 अतो हेः, there is a लुक् elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।
    “उद्” is the उपसर्गः in उत्तिष्ठ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    उद् + तिष्ठ = उत्तिष्ठ । By 8-4-55 खरि च।

    5. Which सूत्रम् is used for the घकारादेश: in the form घातय in the commentary?
    Answer: 7-3-54 हो हन्तेर्ञ्णिन्नेषु is used for the घकारादेश: in the form घातय in the commentary. घातय is a causative form derived from the धातुः √हन् (हनँ हिंसागत्योः २. २)
    The विवक्षा is लोँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, एकवचनम्।
    हन् + णिच् । By 3-1-26 हेतुमति च।
    = घन् + णिच् । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु, the हकारः of √हन् gets replaced by a letter of the कवर्ग: when followed by an affix with ञकारः or णकारः as an इत्, or when followed (immediately) by a नकारः। As per 1-1-50 स्थानेऽन्तरतमः, among the letters of the क-वर्ग: the घकार: is the closest substitute for the हकार: because they are both soft (मृदुवर्णौ – हश् letters) aspirates (महाप्राणौ)।
    = घत् + णिच् । By 7-3-32 हनस्तोऽचिण्णलोः – The ending letter (नकार:) of the verbal root √हन् (हनँ हिंसागत्योः २. २) is replaced by a तकार:, when followed by a प्रत्यय: (other than “चिण्” or “णल्”) which is either ञित् or णित्।
    = घात् + णिच् । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is either ञित् or णित्।
    = घात् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = घाति। “घाति” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    घाति + लोँट् । By 3-3-162 लोट् च।
    = घाति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = घाति + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = घाति + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = घाति + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।
    = घाति + शप् + हि । By 3-1-68 कर्तरि शप्।
    = घाति + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = घाते + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = घातय + हि । By 6-1-78 एचोऽयवायावः।
    = घातय । By 6-4-105 अतो हेः।

    6. How would you say this in Sanskrit?
    “Only one who tries will succeed (be victorious.)” Use √यत् (यतीँ प्रयत्ने १. ३०) with the उपसर्ग: “प्र” for “to try.” Use appropriate forms of the pronouns “यद्” and “तद्”।
    Answer: यः प्रयतते सः एव जेता = यः प्रयतते स एव जेता ।

    Easy questions:
    1. In how many words in the verses has 6-1-103 तस्माच्छसो नः पुंसि been used?
    Answer: 6-1-103 तस्माच्छसो नः पुंसि has been used in (i) शत्रून् (पुंलिङ्ग-प्रातिपदिकम् “शत्रु”, द्वितीया-बहुवचनम्) (ii) अन्यान् (सर्वनाम-प्रातिपदिकम् “अन्य”, पुंलिङ्गे द्वितीया-बहुवचनम्) (iii) योधवीरान् (प्रातिपदिकम् “योधवीर”, पुंलिङ्गे द्वितीया-बहुवचनम्) (iv) हतान् (प्रातिपदिकम् “हत”, पुंलिङ्गे द्वितीया-बहुवचनम्) and (v) सपत्नान् (पुंलिङ्ग-प्रातिपदिकम् “सपत्न”, द्वितीया-बहुवचनम्)।

    शत्रु + शस् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = शत्रु + अस् । By 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “शस्” from getting the इत्-सञ्ज्ञा।
    = शत्रूस् । By 6-1-102 प्रथमयोः पूर्वसवर्णः।
    = शत्रून् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the सकार: of the affix “शस्” follows a vowel which has been elongated by 6-1-102, then is replaced by a नकार:

    Similar steps for others.

    2. Why didn’t the ending नकार: of (हे) सव्यसाचिन् take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?
    Answer: In the case of (हे) सव्यसाचिन्, the नकारलोपः which would have been done by 8-2-7 नलोपः प्रातिपदिकान्तस्य is stopped by 8-2-8 न ङिसम्बुद्ध्योः – नकारः does not take लोपः, when “ङि” or the सम्बुद्धिः affix follows. Steps are as follows:
    (हे) सव्यसाचिन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………….। Here “सुँ” has सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं सम्बुद्धिः।
    = (हे) सव्यसाचिन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) सव्यसाचिन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Now 8-2-8 न ङिसम्बुद्ध्योः stops 8-2-7 नलोपः प्रातिपदिकान्तस्य।

Leave a comment

Your email address will not be published.

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics