Home » Example for the day » गन्तासि 2As-लुँट्

गन्तासि 2As-लुँट्

Today we will look at the form गन्तासि 2As-लुँट् from श्रीमद्भागवतम् 4.9.25

इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः ।
भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ।। ४-९-२४ ।।
ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् ।
उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः ।। ४-९-२५ ।।

श्रीधर-स्वामि-टीका
किंच इष्ट्वा माम् । यज्ञो हृदयं प्रिया मूर्तिर्यस्य तम् ।। २४ ।। यतः स्थानात् ।। २५ ।।

Gita Press translation “(You know) Yajña (sacrifice) is My beloved form. Therefore, worshipping Me through a number of sacrifices, in which liberal fees will be paid (to the officiating priests), and having enjoyed true blessings in this life, you will ultimately fix your thought (exclusively) on Me. Thereby you will ascend to My abode, which is adored by all other spheres and is situated even higher than (the abode of) the seven Ṛṣis (the Ursa Major), attaining to which one does not return (to this mortal world).”

गन्तासि is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)

In the धातु-पाठः, the धातुः √गम् has one इत् letter – the ऌकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus √गम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √गम् takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √गम् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) गम् + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः।

(4) गम् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) गम् + तासिँ + सि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) गम् + तास् + सि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(7) गम् + ता + सि । By 7-4-50 तासस्त्योर्लोपः, when followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।

(8) गंतासि । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(9) गन्तासि । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions:

1. Where has the सूत्रम् 7-4-50 तासस्त्योर्लोपः (used in step 7) used in the first five verses of Chapter Sixteen of the गीता?

2. The अनुवृत्ति: of the entire सूत्रम् 7-4-50 तासस्त्योर्लोपः (used in step 7) goes in to which सूत्रम्?
i. रि च।
ii. धि च।
iii. Both रि च and धि च।
iv. Neither रि च nor धि च।

3. From which सूत्रम् does the अनुवृत्ति: of “भविष्यति” come in to 3-3-15 अनद्यतने लुट् (used in step 1)?

4. Can you recall another (besides 3-3-15 अनद्यतने लुट्) सूत्रम् (which we have studied) that has अनद्यतने in it?

5. Where has 3-4-79 टित आत्मनेपदानां टेरे been used in the verses?

6. How would you say this in Sanskrit?
“I will go to India in the coming year.” Use the adjective प्रातिपदिकम् “आगामिन्” for “coming” and the पुंलिङ्ग-प्रातिपदिकम् “भारत-देश” for “India.”

Easy questions:

1. Which सूत्रम् is used for the “एस्”-आदेश: in the form यज्ञै:?

2. Where has 8-3-19 लोपः शाकल्यस्य been used in the verses?


1 Comment

  1. Questions:
    1. Where has the सूत्रम् 7-4-50 तासस्त्योर्लोपः (used in step 7) used in the first five verses of Chapter Sixteen of the गीता?
    Answer: सूत्रम् 7-4-50 तासस्त्योर्लोपः is used in the first five verses of Chapter Sixteen of the गीता in the form असि derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)

    दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |
    मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव || 16-5||

    The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    अस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अस् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अस् + शप् + सि । By 3-1-68 कर्तरि शप्।
    = अस् + सि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = असि । By 7-4-50 तासस्त्योर्लोपः – when followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।

    2. The अनुवृत्ति: of the entire सूत्रम् 7-4-50 तासस्त्योर्लोपः (used in step 7) goes in to which सूत्रम्?
    i. रि च।
    ii. धि च।
    iii. Both रि च and धि च।
    iv. Neither रि च nor धि च।
    Answer: i. रि च। The अनुवृत्ति: of the entire सूत्रम् 7-4-50 तासस्त्योर्लोपः goes in to the सूत्रम् 7-4-51 रि च (which immediately follows 7-4-50 तासस्त्योर्लोपः), but not in to 8-2-25 धि च (which is in a different section of the अष्टाध्यायी compared to 7-4-50 तासस्त्योर्लोपः)।

    3. From which सूत्रम् does the अनुवृत्ति: of “भविष्यति” come in to 3-3-15 अनद्यतने लुट् (used in step 1)?
    Answer: The अनुवृत्ति: of “भविष्यति” comes in to 3-3-15 अनद्यतने लुट् from the सूत्रम् 3-3-3 भविष्यति गम्यादयः। In fact the अनुवृत्ति: of “भविष्यति” ends with 3-3-15 अनद्यतने लुट्।

    4. Can you recall another (besides 3-3-15 अनद्यतने लुट्) सूत्रम् (which we have studied) that has अनद्यतने in it?
    Answer: 3-2-111 अनद्यतने लङ्, the affix लँङ् is prescribed after a धातुः when used in the sense of past not of today.

    5. Where has 3-4-79 टित आत्मनेपदानां टेरे been used in the verses?
    Answer: 3-4-79 टित आत्मनेपदानां टेरे has been used in the form आवर्तते derived from the धातुः √वृत् (वृतुँ वर्तने १. ८६२). The विवक्षा is लँट्, कर्तरि-प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    वृत् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वृत् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = वृत् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has the letter ‘ट्’ as a इत्), gets the letter ‘ए’ as the replacement.
    Note: As per the सूत्रम् 1-1-64 अचोऽन्त्यादि टि the ‘टि’ portion of the affix ‘त’ is ‘अ’। This portion gets replaced by the letter ‘ए’।
    = वृत् + शप् + ते । By 3-1-68 कर्तरि शप्।
    = वृत् + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वर्तते । By 7-3-86 पुगन्तलघूपधस्य, 1-1-51 उरण् रपरः।
    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + वर्तते = आवर्तते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    6. How would you say this in Sanskrit?
    “I will go to India in the coming year.” Use the adjective प्रातिपदिकम् “आगामिन्” for “coming” and the पुंलिङ्ग-प्रातिपदिकम् “भारत-देश” for “India.”
    Answer: आगामिनि वर्षे भारतदेशं गन्तास्मि।

    Easy questions:

    1. Which सूत्रम् is used for the “एस्”-आदेश: in the form यज्ञै:?
    Answer: 7-1-9 अतो भिस ऐस् is used for the “एस्”-आदेश: in the form यज्ञै: (पुंलिङ्ग-प्रातिपदिकम् “यज्ञ”, तृतीया-बहुवचनम्)।
    यज्ञ + भिस् । By 4-1-2 स्वौजसमौट्छष्टा………।
    = यज्ञ + ऐस् । By 7-1-9 अतो भिस् ऐस् – Following a अङ्गम् ending in a अकार:, the affix “भिस्” is replaced by “ऐस्”
    = यज्ञैस् । By 6-1-88 वृद्धिरेचि – In place of a preceding अवर्ण: letter (अकार: or आकार:) and a following एच् letter, there is a single substitute of a वृद्धि: letter (“आ”, “ऐ”, “औ” – ref. 1-1-1 वृद्धिरादैच्)। “यज्ञैस्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = यज्ञैर् । By 8-2-66 ससजुषो रु:, 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = यज्ञै: । By 8-3-15 खरवसानयोर्विसर्जनीय:।

    2. Where has 8-3-19 लोपः शाकल्यस्य been used in the verses?
    Answer: 8-3-19 लोपः शाकल्यस्य has been used in the सन्धि-कार्यम् between सत्याः + अन्ते = सत्या अन्ते।
    सत्यास् + अन्ते
    = सत्यारुँ + अन्ते । By 8-2-66 ससजुषो रुँ।
    = सत्याय् + अन्ते । By 8-3-17 भोभगोअघोअपूर्वस्य योऽशि।
    = सत्या + अन्ते । यकार-लोप: by 8-3-19 लोपः शाकलस्य – In the opinion of the teacher शाकल्यः, the यकारः or वकार: is dropped when it occurs at the end of a पदम् and is preceded by the अवर्णः (अकारः or आकारः) and is followed by a letter of the अश्-प्रत्याहारः। (Note: As a convention, the यकारः is always dropped while the वकार: is never dropped.)
    After this 6-1-101 अकः सवर्णे दीर्घः cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

Leave a comment

Your email address will not be published.

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics