Home » Example for the day » सन्दधे 3As-लिँट्

सन्दधे 3As-लिँट्

Today we will look at the form सन्दधे 3As-लिँट् from श्रीमद्भागवतम् Sb4.19.21

अत्रिः सन्दर्शयामास त्वरमाणं विहायसा ।
कपालखट्वाङ्गधरं वीरो नैनमबाधत ।। ४-१९-२० ।।
अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा ।
सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् ।। ४-१९-२१ ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation “As Indra was hurriedly passing through the skies Atri directed the attention (of Vijitāśwa). The hero, however, did not obstruct him, holding as he did (in his hand) a staff with a skull on its top. Urged, however, by Atri, he set an arrow to his bowstring in indignation and aimed it at him. Indra (thereupon) gave up the horse as well as his garb and stood invisible.”

दधे is derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since √धा has ञकारः as इत् in the धातु-पाठः, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले this धातु: is उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is “त”।

(1) धा + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) धा + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “त” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) धा + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively.
As per 1-3-10 यथासंख्यमनुदेशः समानाम् the substitutions are done respectively. And as per 1-1-55 अनेकाल् शित् सर्वस्य, the substitute “एश्” takes the place of the entire affix “त” – and not just its ending letter.

(5) धा + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) धा धा + ए । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case लोप: of the आकार: by 6-4-64 आतो लोप इटि च) shall not be made in the place of a vowel on the basis of a vowel (in this case एकार:) that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 8 below.)

Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च

(7) ध धा + ए । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(8) धधे । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or
(ii) a ककार: or ङकार: as an इत्।

Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “ए”-प्रत्यय: is कित् here. This allows 6-4-64 to apply.

(9) दधे । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

“सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
सम् + दधे = संदधे । By 8-3-23 मोऽनुस्वारः
= सन्दधे/संदधे । By 8-4-59 वा पदान्तस्य

Questions:

1. Where has √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) been used with a आत्मनेपद-प्रत्यय: (as in this example) in a तिङन्तं पदम् in Chapter Twelve of the गीता?

2. Where has 7-4-61 शर्पूर्वाः खयः been used in the verses?

3. Can you spot a “अट्”-आगम: in the verses?

4. Which सूत्रम् is used for the “अय्”-आदेश: in the form सन्दर्शयामास?

5. How would you say this in Sanskrit?
“Bharata placed Sri Rama’s (two) sandals on his (own) head.” Use (a लिँट् form of) √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) with the उपसर्ग: “नि” for “to place”, use the feminine प्रातिपदिकम् “पादुका” for “sandal” and the pronoun “स्व” for “his own.”

6. How would you say this in Sanskrit?
“Sri Hanuman went to Lanka passing through the skies.” Use (a लिँट् form of) √गम् (गमॢँ गतौ १. ११३७) for “to go.” Use a word from the verse for “passing through the skies.”

Easy questions:

1. Where has 8-4-62 झयो होऽन्यतरस्याम् been used in the verses?

2. Which सूत्रम् is used for the “एन”-आदेश: in the from एनम् (सर्वनाम-प्रातिपदिकम् “इदम्/एतद्”, पुंलिङ्गे द्वितीया-एकवचनम्)?


1 Comment

  1. Questions:
    1. Where has √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) been used with a आत्मनेपद-प्रत्यय: (as in this example) in Chapter Twelve of the गीता?
    Answer: √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) has been used with a आत्मनेपद-प्रत्यय: (as in this example) in Chapter Twelve of the गीता in the form आधत्स्व ।

    मय्येव मन आधत्स्व मयि बुद्धिं निवेशय |
    निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः || 12-8||

    The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    धा + लोँट् । By 3-3-162 लोट् च ।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = धा + से । By 3-4-80 थासस्से ।
    = धा + स्व । By 3-4-91 सवाभ्यां वामौ।
    = धा + शप् + स्व । By 3-1-68 कर्तरि शप्।
    = धा + स्व । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = धा + धा + स्व । By 6-1-10 श्लौ।
    = ध + धा + स्व । By 7-4-59 ह्रस्वः।
    = ध + ध् + स्व । By 6-4-112 श्नाभ्यस्तयोरातः। Note: Since the सार्वधातुक-प्रत्यय: “स्व” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.
    = द + ध् + स्व । By 8-4-54 अभ्यासे चर्च ।
    = ध + ध् + स्व । By 8-2-38 दधस्तथोश्च।
    = धत्स्व । By 8-4-55 खरि च।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    आङ् + धत्स्व = आधत्स्व । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    2. Where has 7-4-61 शर्पूर्वाः खयः been used in the verses?
    Answer: 7-4-61 शर्पूर्वाः खयः has been used in the verses in the form तस्थौ derived from the धातुः √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७)
    The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And by the परिभाषा “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, it’s effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, will now be reverted to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    स्था + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्था + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = स्था + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = स्था + औ । By 7-1-34 आत औ णलः।
    = स्था स्था + औ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-88 वृद्धिरेचि।
    = था स्था + औ । By 7-4-61 शर्पूर्वाः खयः, if a अभ्यास: begins with a शर्-खय् conjunct (a conjunct whose first letter belongs to the शर्-प्रत्याहार: and second letter belongs to the खय्-प्रत्याहार:) then the खय् letter is retained and all other consonants of the अभ्यास: take लोप:। Note: 7-4-61 is a अपवाद: (exception) to 7-4-60 हलादिः शेषः।
    = थ स्था + औ । By 7-4-59 ह्रस्वः।
    = थ स्थौ । By 6-1-88 वृद्धिरेचि।
    = तस्थौ । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    3. Can you spot a “अट्”-आगम: in the verses?
    Answer: A “अट्”-आगम: in the verses is seen in the form अबाधत derived from the धातुः √बाध् (बाधृँ लोडने १. ५).
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    बाध् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = बाध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = बाध् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = बाध् + शप् + त । By 3-1-68 कर्तरि शप्‌।
    = बाध् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् बाधत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः। This “अट्”-आगमः has the उदात्तः accent. As per 1-1-46 आद्यन्तौ टकितौ, this आगम: joins at the beginning of the प्रत्यय:।
    = अबाधत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    4. Which सूत्रम् is used for the “अय्”-आदेश: in the form सन्दर्शयामास?
    Answer: 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु is used for the “अय्”-आदेश: in the form सन्दर्शयामास derived from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे, धातु-पाठः #१. ११४३)
    The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    दृश् + णिच् । 3-1-26 हेतुमति च, the affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
    = दृश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = दर्श् + इ । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    = दर्शि । “दर्शि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    दर्शि + लिँट् । By 3-2-115 परोक्षे लिँट्|
    = दर्शि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि।
    = दर्शय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु, the affix “णि” is substituted by “अय्” when followed by any one of the following affixes – “आम्”, “अन्त”, “आलु”, “आय्य”, “इत्नु” or “इष्णु”
    = दर्शयाम् । By 2-4-81 आमः।
    = दर्शयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..।
    = दर्शयाम् । By 2-4-81 आमः।
    = दर्शयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि.।
    = दर्शयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दर्शयाम् + अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दर्शयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = दर्शयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = दर्शयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः।
    = दर्शयाम् + आस् अस् + अ । By 7-4-70 अत आदेः।
    = दर्शयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः।
    = दर्शयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः ।
    = दर्शयामास । By 6-1-101 अकः सवर्णे दीर्घः ।

    “सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    सम् + दर्शयामास = संदर्शयामास । By 8-3-23 मोऽनुस्वारः।
    = सन्दर्शयामास/संदर्शयामास । By 8-4-59 वा पदान्तस्य।

    5. How would you say this in Sanskrit?
    “Bharata placed Sri Rama’s (two) sandals on his (own) head.” Use (a लिँट् form of) √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) with the उपसर्ग: “नि” for “to place”, use the feminine प्रातिपदिकम् “पादुका” for “sandal” and the pronoun “स्व” for “his own.”
    Answer: भरतः श्रीरामस्य पादुके स्वे/स्वस्मिन् शिरसि निदधे = भरतः श्रीरामस्य पादुके स्वे/स्वस्मिञ् शिरसि निदधे ।

    6. How would you say this in Sanskrit?
    “Sri Hanuman went to Lanka passing through the skies.” Use (a लिँट् form of) √गम् (गमॢँ गतौ १. ११३७) for “to go.” Use a word from the verse for “passing through the skies.”
    Answer: श्रीहनुमान् विहायसा लङ्काम् जगाम = श्रीहनुमान् विहायसा लङ्कां जगाम ।

    Easy questions:

    1. Where has 8-4-62 झयो होऽन्यतरस्याम् been used in the verses?
    Answer: 8-4-62 झयो होऽन्यतरस्याम् has been used in the सन्धि-कार्यम् between तत् + हित्वा = तद्धित्वा।
    तत् + हित्वा
    = तद् + हित्वा । By 8-2-39 झलां जशोऽन्ते।
    = तद्धित्वा । By 8-4-62 झयो होऽन्यतरस्याम्, when a झय् letter precedes, then in place of the letter “ह्” there is optionally a substitute which is पूर्वसवर्ण: (सवर्ण: with the preceding झय् letter.)

    2. Which सूत्रम् is used for the “एन”-आदेश: in the from एनम् (सर्वनाम-प्रातिपदिकम् “इदम्/एतद्”, पुंलिङ्गे द्वितीया-एकवचनम्)?
    Answer: 2-4-34 द्वितीयाटौस्स्वेनः is used for the “एन”-आदेश: in the from एनम् (सर्वनाम-प्रातिपदिकम् “इदम्/एतद्”, पुंलिङ्गे द्वितीया-एकवचनम्)।
    इदम्/एतद् + अम् । By 4-1-2 स्वौजसमौट्छष्टा………।
    = एन + अम् । By 2-4-34 द्वितीयाटौस्स्वेनः, ‘इदम्’/‘एतद्’ gets ‘एन’ as the replacement when followed by the affixes of the second case or the affix ‘टा’ or ‘ओस्’, when used in अन्वादेश:
    = एनम् । By 6-1-107 अमि पूर्वः, in place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter. In this case, in place of the ending अकार: of “एन” and the following अकार: of “अम्” there is a single substitute which is the prior अकार:।

Leave a comment

Your email address will not be published.

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics