Home » Example for the day » निवारयामासुः 3Ap-लिँट्

निवारयामासुः 3Ap-लिँट्

Today we will look at the form निवारयामासुः 3Ap-लिँट् from श्रीमद्भागवतम् 4.19.27

तमृत्विजः शक्रवधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम् ।
निवारयामासुरहो महामते न युज्यतेऽत्रान्यवधः प्रचोदितात् ।। ४-१९-२७ ।।
वयं मरुत्वन्तमिहार्थनाशनं ह्वयामहे त्वच्छ्रवसा हतत्विषम् ।
अयातयामोपहवैरनन्तरं प्रसह्य राजन्जुहवाम तेऽहितम् ।। ४-१९-२८ ।।

श्रीधर-स्वामि-टीका
शक्रवधेऽभिसन्धितं कृताभिप्रायम् । प्रचोदितात्पशोर्वधादन्यस्य वधस्तव न युज्यते ।। तद्वधं तु वयं करिष्याम इत्याहुः । वयमिह यज्ञनाशकं त्वत्कीर्त्यैव हतप्रभमिन्द्रमाह्वयामहे । कैः । अयातयामैरगतवीर्यैराह्वानमन्त्रै: । अनन्तरं च ते वाहितं जुहवाम होष्यामः ।।

Gita Press translation “Pṛthu’s might and rapidity of movement were irresistible; he was terrible to look at (on account of his great fury). When the priests officiating at the sacrifice saw that he had made up his mind to kill Indra, they prevented him, saying, O king of great wisdom, it is not worthy of you to kill anyone other than the beast approved of (by the scriptures) on this (sacred) occasion. We will invoke to this very place through powerful spells Indra, who has thwarted your purpose and has been eclipsed by your glory, and will without delay forcibly throw your enemy, O king, (as an oblation) into the fire.”

वारयामासुः is derived from the धातुः √वृ (स्वादि-गणः, वृञ् वरणे, धातु-पाठः # ५. ८) or √वृ (क्र्यादि-गणः, वृङ् सम्भक्तौ, धातु-पाठः # ९. ४५)

वृ + णिच् । 3-1-26 हेतुमति च, the affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= वृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= वार् + इ । By 7-2-115 अचो ञ्णिति, a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
= वारि । By 6-1-78 एचो ऽयवायावः
“वारि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(1) वारि + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) वारि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)

(3) वारय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु, the affix “णि” is substituted by “अय्” when followed by any one of the following affixes – “आम्”, “अन्त”, “आलु”, “आय्य”, “इत्नु” or “इष्णु”।

(4) वारयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision. Now “वारयाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्
Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्

(5) वारयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..

(6) वारयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision.

(7) वारयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
iii. √अस् (असँ भुवि २. ६०) followed by लिँट्

Note: In this सूत्रम्, “कृञ्” is a प्रत्याहार: formed starting from “कृ” in 5-4-50 and ending with “ञ्” in 5-4-58.

(8) वारयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

The ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of (असँ भुवि २. ६०) has a उदात्त-स्वर:। Hence as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √अस् takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:। The विवक्षा is प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(9) वारयाम् + अस् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(10) वारयाम् + अस् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(11) वारयाम् अस् अस् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(12) वारयाम् आस् अस् + उस् । By 7-4-70 अत आदेः, a beginning अकारः of a अभ्यास: (reduplicate) takes the दीर्घादेश: (आकार:) when लिँट् follows.

(13) वारयाम् + आ अस् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(14) वारयामासुस् । By 6-1-101 अकः सवर्णे दीर्घः

(15) वारयामासुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

“नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
नि + वारयामासुः = निवारयामासुः।

Questions:

1. Where has 3-1-26 हेतुमति च been used (as in this example) in a तिङन्तं पदम् in Chapter Five of the गीता?

2. Can you spot a “यक्”-प्रत्यय: in the verses?

3. Can you spot a “आट्”-आगम: in the verses?

4. Where has 7-3-101 अतो दीर्घो यञि been used in the verses?

5. In the verses, can you spot a प्रातिपदिकम् which ends in the प्रत्यय: “क्विन्”?

6. How would you say this in Sanskrit?
“Sri Rama warded off those demons who tried to hinder Vishwamitra’s sacrifice.” Use the अव्ययम् “उपरोद्धुम्” for “to hinder” and use (a लिँट् form of) √यत् (यतीँ प्रयत्ने १. ३०) with the उपसर्ग: “प्र” for “to try.” Use appropriate forms of the pronouns “यद्” and “तद्”।

Easy questions:

1. Why doesn’t the ending नकार: in (हे) राजन् take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?

2. Which सूत्रम् is used for the “नुँम्”-आगम: in the form मरुत्वन्तम् (प्रातिपदिकम् “मरुत्वत्”, पुंलिङ्गे द्वितीया-एकवचनम्)? Note: The प्रातिपदिकम् “मरुत्वत्” ends in the प्रत्यय: “वतुँप्”।


1 Comment

  1. Questions:
    1. Where has 3-1-26 हेतुमति च been used (as in this example) in Chapter Five of the गीता?
    Answer: 3-1-26 हेतुमति च has been used (as in this example) in Chapter Five of the गीता in the form प्रकाशयति derived from the धातुः √काश् (काशृँ दीप्तौ १. ७३४).

    ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः |
    तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्‌ || 5-16||

    The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    काश् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = काश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    “काशि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    काशि + लँट् । By 3-2-123 वर्तमाने लट्।
    = काशि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = काशि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = काशि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = काशि + शप् + तिप् । By 3-1-68 कर्तरि शप्‌।
    = काशि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = काशे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = काशयति । By 6-1-78 एचोऽयवायावः।
    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    प्र + काशयति = प्रकाशयति।

    2. Can you spot a “यक्”-प्रत्यय: in the verses?
    Answer: A “यक्”-प्रत्यय: in the verses is seen in the form युज्यते derived from the धातुः √युज् (रुधादि-गणः, युजिँर् योगे, धातु-पाठः # ७. ७).
    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    Note: Since this is a कर्मणि प्रयोग:, as per 1-3-13 भावकर्मणोः, only आत्मनेपदम् can be used.
    युज् + लँट् । By 3-2-123 वर्तमाने लट्।
    युज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    युज् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    युज् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    युज् + यक् + ते । By 3-1-67 सार्वधातुके यक् – The यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। Note: 1-1-5 क्क्ङिति च prevents the गुणादेशः for the penultimate उकार: (of the अङ्गम् “युज्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    युज्यते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    3. Can you spot a “आट्”-आगम: in the verses?
    Answer: A “आट्”-आगम: in the verses is seen in the form जुहवाम derived from the धातुः √हु (हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, जुहोत्यादि-गणः, धातु-पाठः #३. १).
    The विवक्षा is लोँट्, कर्तरि-प्रयोगः, उत्तम-पुरुषः, बहुवचनम्।
    हु + लोँट् । By 3-3-162 लोट् च।
    = हु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हु + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = हु + म । By 3-4-85 लोटो लङ्वत्‌, 3-4-99 नित्यं ङितः।
    = हु + आट् म । By 3-4-92 आडुत्तमस्य पिच्च, a उत्तम-पुरुष-प्रत्ययः of लोँट् gets आट् as an augment. And this उत्तम-पुरुष-प्रत्ययः is considered to have पकारः as इत्। As per 1-1-46 आद्यन्तौ टकितौ, the “आट्”-आगम: joins at the beginning of the प्रत्यय:।
    = हु + आ म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हु + शप् + आम । By 3-1-68 कर्तरि शप्‌।
    = हु + आम । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = हु + हु + आम । By 6-1-10 श्लौ।
    = झु + हु + आम । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = झुहो + आम । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = झुहव् + आम । By 6-1-78 एचोऽयवायावः।
    = जुहवाम । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    4. Where has 7-3-101 अतो दीर्घो यञि been used in the verses?
    Answer: 7-3-101 अतो दीर्घो यञि has been used in the formation of ह्वयामहे derived from the धातुः √ह्वे (भ्वादि-गणः, ह्वेञ् स्पर्धायां शब्दे च, धातु-पाठः #१. ११६३).
    The विवक्षा is लँट्, कर्तरि-प्रयोगः, उत्तम-पुरुषः, बहुवचनम्।
    ह्वे + लँट् । By 3-2-123 वर्तमाने लट्।
    = ह्वे + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ह्वे + महिङ् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ह्वे + महि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ह्वे + महे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = ह्वे + शप् + महे । By 3-1-68 कर्तरि शप्, 3-4-113 तिङ्शित्सार्वधातुकम्।
    = ह्वे + अ + महे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = ह्वय् + अ + महे । By 6-1-78 एचोऽयवायावः।
    = ह्वयामहे । By 7-3-101 अतो दीर्घो यञि – The ending अकार: of a अङ्गम् is elongated if it is followed by a सार्वधातुक-प्रत्यय: beginning with a letter of the यञ्-प्रत्याहार:

    5. In the verses, can you spot a प्रातिपदिकम् which ends in the प्रत्यय: “क्विन्”?
    Answer: In the verses, a प्रातिपदिकम् which ends in the प्रत्यय: “क्विन्” is “ऋत्विज्” used in ऋत्विजः (प्रथमा-बहुवचनम्)। By 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुँयुजिक्रुञ्चां च – The five terms “ऋत्विज्”, “दधृष्”, “स्रज्”, “दिश्” and “उष्णिह्” are given as ready-made forms ending in the affix क्विन्। Also, when the verbal root √अञ्च् (“अञ्चुँ” गतिपूजनयोः १. २१५) has a सुबन्त-उपपदम् or when √युज् (युजिँर् योगे ७. ७) and √क्रुञ्च् (क्रुञ्चँ कौटिल्याल्पीभावयोः १. २१३) have no उपपदम्, the affix क्विन् is used. When the affix is used after √क्रुञ्च्, the verbal base does not take नकार-लोपः।
    ऋत्विज् + जस् । By 4-1-2 स्वौजसमौट्छष्टा………….।
    = ऋत्विज् + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting the इत्-सञ्ज्ञा।
    = ऋत्विजः । By 8-2-66 ससजुषो रुः , 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “Sri Rama warded off those demons who tried to hinder Vishwamitra’s sacrifice.” Use the अव्ययम् “उपरोद्धुम्” for “to hinder” and use (a लिँट् form of) √यत् (यतीँ प्रयत्ने १. ३०) with the उपसर्ग: “प्र” for “to try.” Use the appropriate form of the pronouns “यद्” and “तद्”।
    Answer: ये राक्षसाः विश्वामित्रस्य यज्ञम् उपरोद्धुम् प्रयेतिरे तान् श्रीरामः निवारयामास = ये राक्षसा विश्वामित्रस्य यज्ञमुपरोद्धुं प्रयेतिरे ताञ्छ्रीरामो/ताञ्श्रीरामो निवारयामास ।

    Easy questions:

    1. Why doesn’t the ending नकार: in (हे) राजन् take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?
    Answer: In the case of (हे) राजन्, the नकारलोपः which would have been done by 8-2-7 नलोपः प्रातिपदिकान्तस्य is stopped by 8-2-8 न ङिसम्बुद्ध्योः – नकारः does not take लोपः, when “ङि” or the सम्बुद्धिः affix follows. Steps are as follows:
    (हे) राजन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………….। Here “सुँ” has सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं सम्बुद्धिः।
    = (हे) राजन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) राजन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Now 8-2-8 न ङिसम्बुद्ध्योः stops 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    2. Which सूत्रम् is used for the “नुँम्”-आगम: in the form मरुत्वन्तम् (प्रातिपदिकम् “मरुत्वत्”, पुंलिङ्गे द्वितीया-एकवचनम्)? Note: The प्रातिपदिकम् “मरुत्वत्” ends in the प्रत्यय: “वतुँप्”।
    Answer: The सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः is used for the “नुँम्”-आगम: in the form मरुत्वन्तम्।
    मरुत्वत् + अम् । By 4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting the इत्-सञ्ज्ञा। Note: “अम्” has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
    = मरुत्व नुँम् त् + अम् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (“उ”, “ऋ”, “ऌ”) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. As per 1-1-47 मिदचोऽन्त्यात्परः, the “नुँम्”-आगम: attaches itself after the last vowel in the अङ्गम् “मरुत्वत्”।
    = मरुत्वन्त् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = मरुत्वन्तम् ।

Leave a comment

Your email address will not be published.

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics