Home » Example for the day » विज्ञापयामासु: 3Ap-लिँट्

विज्ञापयामासु: 3Ap-लिँट्

Today we will look at the form विज्ञापयामासु: 3Ap-लिँट् from श्रीमद्भागवतम् 7.3.6

तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः ।
धात्रे विज्ञापयामासुर्देवदेव जगत्पते ।। ७-३-६ ।।
दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः ।
तस्य चोपशमं भूमन्विधेहि यदि मन्यसे ।
लोका न यावन्नङ्क्ष्यन्ति बलिहारास्तवाभिभूः ।। ७-३-७ ।।

श्रीधर-स्वामि-टीका
तव बलिहाराः करप्रदाः पूजाकारिण इति वा । अभितो भवतीत्यभिभूः । हे अभिभूः हे सर्वाधिपते । पाठान्तरे भो इति सम्बोधनम् । अभितो यावन्न नङ्क्ष्यन्तीति सम्बन्धः ।।

Gita Press translation – Scorched by that fire, the gods left heaven and went to the realm of Brahmā and submitted to the creator (as follows) : – “Tormented by the asceticism of Hiraṇyakaśipu (the chief of the demons), O god of gods, O lord of the universe, we can no longer stay in heaven. (Pray,) devise some remedy against it, O perfect one, if you think fit, before the worlds that bear tributes to you perish, O universal lord!”

विज्ञापयामासु: is derived from the धातुः √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३)

The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्

ज्ञा + णिच् । 3-1-26 हेतुमति च, the affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= ज्ञा + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= ज्ञा पुक् + इ By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ, the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम् “ज्ञा”।
= ज्ञाप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
= ज्ञापि । “ज्ञापि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(1) ज्ञापि + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) ज्ञापि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)

(3) ज्ञापि + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु, the affix “णि” is substituted by “अय्” when followed by any one of the following affixes – “आम्”, “अन्त”, “आलु”, “आय्य”, “इत्नु” or “इष्णु”।

(4) ज्ञापयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision. Now “ज्ञापयाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्
Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्

(5) ज्ञापयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..

(6) ज्ञापयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision.

(7) ज्ञापयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
iii. √अस् (असँ भुवि २. ६०) followed by लिँट्

Note: In this सूत्रम्, “कृञ्” is a प्रत्याहार: formed starting from “कृ” in 5-4-50 and ending with “ञ्” in 5-4-58.

(8) ज्ञापयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

The ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of (असँ भुवि २. ६०) has a उदात्त-स्वर:। Hence as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √अस् takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:। The विवक्षा is प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(9) ज्ञापयाम् + अस् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(10) ज्ञापयाम् + अस् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(11) ज्ञापयाम् अस् अस् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(12) ज्ञापयाम् आस् अस् + उस् । By 7-4-70 अत आदेः, a beginning अकारः of a अभ्यास: (reduplicate) takes the दीर्घादेश: (आकार:) when लिँट् follows.

(13) ज्ञापयाम् + आ अस् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(14) ज्ञापयामासुस् । By 6-1-101 अकः सवर्णे दीर्घः

(15) ज्ञापयामासुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + ज्ञापयामासुः = विज्ञापयामासु:।

Questions:

1. Where has √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३) been used with the उपसर्ग: “वि” in the first five verses of Chapter Four of the गीता?

2. Could we have derived the same final form (विज्ञापयामासु:) in this example without the use of 7-4-70 अत आदेः (step 12)?

3. Where has 6-4-64 आतो लोप इटि च been used in the verses?

4. Can 6-4-107 लोपश्चास्यान्यतरस्यां म्वोः be used to get an alternate form for शक्नुम:?

5. Which सूत्रम् is used for the एकारादेश: in विधेहि?

6. How would you say this in Sanskrit?
“Sri Hanuman informed Sri Rama that ‘I saw Sita in Lanka.'” Use चतुर्थी विभक्ति: with “श्रीराम”, use the अव्ययम् “इति” as an end-quote and use √दृश् (दृशिँर् प्रेक्षणे १. ११४३) for “to see.”

Easy questions:

1. Does “पति” have the घि-सञ्ज्ञा in the (compound) form जगत्पते?

2. Can you spot a ऋकारान्तं प्रातिपदिकम् (a प्रातिपदिकम् ending in a ऋकार:) in the verses?


1 Comment

  1. Questions:
    1. Where has √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३) been used with the उपसर्ग: “वि” in the first five verses of Chapter Four of the गीता?
    Answer: √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३) has been used with the उपसर्ग: “वि” in the first five verses of Chapter Four of the गीता in the form विजानीयाम्।
    अर्जुन उवाच |
    अपरं भवतो जन्म परं जन्म विवस्वतः |
    कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति || 4-4||

    The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    ज्ञा + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ज्ञा + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः, the तिङ्-प्रत्ययाः “तस्”, “थस्”, “थ” and “मिप्” of a लकारः which is a ङित्, are replaced by “ताम्”, “तम्”, “त” and “अम्” respectively. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = ज्ञा + यासुट् अम् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपद-प्रत्यया: of लिँङ् get “यासुट्” as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the “यासुट्”-आगमः at the beginning of the प्रत्यय:।
    = ज्ञा + यास् अम् । The उकार: in “यासुट्” is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = ज्ञा + या अम् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.
    = ज्ञा + याम् । By 6-1-101 अकः सवर्णे दीर्घः।
    = ज्ञा + श्ना + याम् । By 3-1-81 क्र्यादिभ्यः श्ना, the श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्। “श्ना” which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = जा + श्ना + याम् । By 7-3-79 ज्ञाजनोर्जा – The verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा” when followed by a शित्-प्रत्ययः। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “ज्ञा” is replaced by “जा”।
    = जा + ना + याम् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = जा + नी + याम् । By 6-4-113 ई हल्यघोः, when followed by a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is substituted by ईकारः, excepting the आकारः of the verbal roots having the घु-सञ्ज्ञा । (Note: Recall that “यासुट्” is a ङित् by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च। This allows 6-4-113 to apply.)
    = जानीयाम् ।
    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    वि + जानीयाम् = विजानीयाम्।

    2. Could we have derived the same final form (विज्ञापयामासु:) in this example without the use of 7-4-70 अत आदेः (step 12)?
    Answer: No, we could NOT have derived the same final form (विज्ञापयामासु:) in this example without the use of 7-4-70 अत आदेः (step 12). If we omit step 12 (application of 7-4-70), then after 7-4-60 हलादिः शेषः, 6-1-97 अतो गुणे would apply giving an undesirable form (ज्ञापयामसु:)।

    3. Where has 6-4-64 आतो लोप इटि च been used in the verses?
    Answer: 6-4-64 आतो लोप इटि च has been used in the verse in the form ययुः derived from the धातुः √या (या प्रापणे, अदादि-गणः, धातु-पाठः २. ४४)
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    या + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = या + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = या या + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = य या + उस् । By 7-4-59 ह्रस्वः।
    = य य् उस् । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
    (i) a “इट्”-आगम: or
    (ii) a ककार: or ङकार: as an इत्।

    Note: As per 1-2-5 असंयोगाल्लिट् कित्, here the “उस्”-प्रत्यय: is कित्। This allows 6-4-64 to apply.
    = ययुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    4. Can 6-4-107 लोपश्चास्यान्यतरस्यां म्वोः be used to get an alternate form for शक्नुम:?
    Answer: NO. 6-4-107 लोपश्चास्यान्यतरस्यां म्वोः cannot be used to get an alternate form for शक्नुम:। 6-4-107 says that the उकारः belonging to an affix and not preceded by a conjunct consonant is elided optionally, if followed by a मकारः or वकारः। In शक्नुम:, the उकारः belonging to the affix ‘नु’ is preceded by a conjunct consonant ‘क्न्’ so 6-4-107 cannot apply. There is no optional elision of the उकारः even though it is followed by a मकारः।
    शक्नुमः is derived from the धातुः √शक् (स्वादि-गणः, शकॢँ शक्तौ, धातु-पाठः # ५. १७)।
    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
    शक् + लँट् । By 3-2-123 वर्तमाने लट्।
    = शक् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शक् + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of the ‘मस्’-प्रत्ययः from getting the इत्-सञ्ज्ञा।
    = शक् + श्नु + मस् । By 3-1-73 स्वादिभ्यः श्नुः।
    = शक् + नु + मस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः। Note: The सार्वधातुक-प्रत्यय: ‘मस्’ is अपित् and hence ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from performing the गुण: substitution for the ending उकार: of the अङ्गम् ‘शक्नु’।
    = शक्नुमः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    5. Which सूत्रम् is used for the एकारादेश: in विधेहि?
    Answer: 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च is used for the एकारादेश: in विधेहि – derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    धा + लोँट् । By 3-3-162 लोट् च।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = धा + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + हि । By 3-4-87 सेर्ह्यपिच्च।
    = धा + शप् + हि । By 3-1-68 कर्तरि शप्।
    = धा + हि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = धा + धा + हि । By 6-1-10 श्लौ।
    = ध + धा + हि । By 7-4-59 ह्रस्वः।
    = धेहि । By 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च – When the affix ‘हि’ follows, there is a substitution of the letter ‘ए’ in place of a धातु: that has the घु-सञ्ज्ञा and also in place of √अस् (असँ भुवि #२. ६०). Simultaneously there is a लोप: of the अभ्यास: (if any). The verbal root √धा has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्।
    Note: As per the परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending letter (in this case the letter ‘आ’) of the धातु: is replaced by the letter ‘ए’।

    ‘वि’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + धेहि = विधेहि ।

    6. How would you say this in Sanskrit?
    “Sri Hanuman informed Sri Rama that ‘I saw Sita in Lanka.’” Use चतुर्थी विभक्ति: with “श्रीराम”, use the अव्ययम् “इति” as an end-quote and use √दृश् (दृशिँर् प्रेक्षणे १. ११४३) for “to see.”
    Answer: लङ्कायाम् सीताम् अपश्यम् इति श्रीहनुमान् श्रीरामाय विज्ञापयामास = लङ्कायां सीतामपश्यमिति श्रीहनुमाञ् श्रीरामाय / छ्रीरामाय विज्ञापयामास ।

    Easy questions:
    1. Does “पति” have the घि-सञ्ज्ञा in the (compound) form जगत्पते?
    Answer: YES. “पति” does have the घि-सञ्ज्ञा in the (compound) form जगत्पते।
    According to 1-4-8 पतिः समास एव the term “पति” gets the घि-सञ्ज्ञा only when it is part of a compound.
    जगत्पति + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………। Here the सुँ-प्रत्यय: gets the designation सम्बुद्धि: (which is required to apply 7-3-108) by 2-3-49 एकवचनं संबुद्धिः।
    = जगत्पते + सुँ । गुणादेशः for the ending इकारः of the अङ्गम् by 7-3-108 ह्रस्वस्य गुणः।
    = जगत्पते + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = जगत्पते । सकार-लोप: by 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः।

    2. Can you spot a ऋकारान्तं प्रातिपदिकम् (a प्रातिपदिकम् ending in a ऋकार:) in the verse?
    Answer: A ऋकारान्तं प्रातिपदिकम् (a प्रातिपदिकम् ending in a ऋकार:) in the verse is “धातृ” declined as धात्रे (पुंलिङ्गे चतुर्थी-एकवचनम्)|
    धातृ + ङे । By 4-1-2 स्वौजसमौट्छष्टा………।
    = धातृ + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = धात्रे । By 6-1-77 इको यणचि।

Leave a comment

Your email address will not be published.

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics