Home » Example for the day » पेतु: 3Ap-लिँट्

पेतु: 3Ap-लिँट्

Today we will look at the form पेतु: 3Ap-लिँट् from श्रीमद्भागवतम् 3.17.13

गावोऽत्रसन्नसृग्दोहास्तोयदाः पूयवर्षिणः ।
व्यरुदन्देवलिङ्गानि द्रुमाः पेतुर्विनानिलम् ।। ३-१७-१३ ।।

श्रीधर-स्वामि-टीका
गावोऽत्रसन् त्रस्ताः । असृग्दोहाश्च बभूवुः । देवलिङ्गानि व्यरुदन्, प्रतिमानामश्रुस्राव आसीदित्यर्थः ।।

Gita Press translation “Cows yielded blood in place of milk from terror, clouds rained pus, the images of gods shed tears and trees fell down without a blast.”

पेतुः is derived from the धातुः √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९)

In the धातु-पाठः, √पत् has one इत् letter – the ऌकार: following the तकार:। This इत् letter has a उदात्त-स्वर:। Thus √पत् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √पत् takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √पत् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(1) पत् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) पत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पत् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) पत् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(5) पत् पत् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) प पत् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(7) पेत् + उस् । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
(i) the अकार: is preceded and followed by a single (non-conjunct) consonant
(ii) the अङ्गम् is followed by a लिँट् affix which is कित्
(iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.

Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence, “उस्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.

(8) पेतुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९) been used in a तिङन्तं पदम् in Chapter Sixteen of the गीता?

2. The पदच्छेद: of the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि is अत:, एकहल्मध्ये, अनादेशादे:, लिटि। Which विभक्ति:/वचनम् has been used in अत:?
i. प्रथमा-बहुवचनम्
ii. द्वितीया-बहुवचनम्
iii. पञ्चमी-एकवचनम्
iv. षष्ठी-एकवचनम्

3. What would be an alternate form for the word अत्रसन् used in the verse?

4. In which word in the verse has the शप्-प्रत्यय: taken the लुक् elision?

5. Which सूत्रम् is used for the “ईट्”-आगम: in the form आसीत्?

6. How would you say this in Sanskrit?
“Hearing (having heard) that Sita is alive, tears of joy fell from Sri Rama’s (two) eyes.” Use the अव्ययम् “श्रुत्वा” for “having heard”, use √जीव् (जीवँ प्राणधारणे १. ६४३) for “to live (to be alive)” and use the neuter प्रातिपदिकम् “अश्रु” for “tear.”

Easy questions:

1. Can you spot a “णित्”-प्रत्यय: (an affix which has णकार: as a marker) in the verse?

2. Where has 7-1-72 नपुंसकस्य झलचः been used in the verse?


1 Comment

  1. Questions:
    1. Where has √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९) been used in a तिङन्तं पदम् in Chapter Sixteen of the गीता?
    Answer: √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९) has been used in a तिङन्तं पदम् in Chapter Sixteen of the गीता in the form पतन्ति ।

    अनेकचित्तविभ्रान्ता मोहजालसमावृताः |
    प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ || 16-16||

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    पत् + लँट् । By 3-2-123 वर्तमाने लट्।
    = पत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पत + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = पत् + शप् + झि । By 3-1-68 कर्तरि शप्।
    = पत् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = पत् + अ + अन्त् इ । By 7-1-3 झोऽन्तः।
    = पतन्ति । By 6-1-97 अतो गुणे।

    2. The पदच्छेद: of the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि is अत:, एकहल्मध्ये, अनादेशादे:, लिटि। Which विभक्ति:/वचनम् has been used in अत:?
    i. प्रथमा-बहुवचनम्
    ii. द्वितीया-बहुवचनम्
    iii. पञ्चमी-एकवचनम्
    iv. षष्ठी-एकवचनम्
    Answer: iv. षष्ठी-एकवचनम्
    Since the term being substituted is the अकार: (“अत्”), as per 1-1-49 षष्ठी स्थानेयोगा, षष्ठी विभक्ति: is used with “अत्”। Since only a single अकार: is being replaced, एक-वचनम् is used.

    3. What would be an alternate form for the word अत्रसन् used in the verse?
    Answer: The धातु: used in the form अत्रसन् is त्रसीँ उद्वेगे ४.११. The “श्यन्”-प्रत्यय: could be used here optionally as per the सूत्रम् 3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः – The श्यन्-प्रत्यय: is optionally placed after the following verbal roots – √भ्राश् (टुभ्राशृँ – [दीप्तौ]१. ९५८), √भ्लाश् (टुभ्लाशृँ दीप्तौ १. ९५९), √भ्रम् (भ्रमुँ चलने १. ९८५, भ्रमुँ अनवस्थाने ४. १०२), √क्रम् (क्रमुँ पादविक्षेपे १. ५४५), √क्लम् (क्लमुँ ग्लानौ ४. १०४), √त्रस् (त्रसीँ उद्वेगे ४. ११), √त्रुट् (त्रुटँ छेदने ६. १०२) and √लष् (लषँ कान्तौ १. १०३३) – when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. In the other case (when the “श्यन्”-प्रत्यय: is not used) the default “शप्”-प्रत्यय: is used by 3-1-68. In the verse, “शप्”-प्रत्यय: has been used. When the “श्यन्”-प्रत्यय: is used the form is अत्रस्यन्। Derivation is as follows:
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुष:, बहुवचनम्।
    त्रस् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = त्रस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = त्रस् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = त्रस् + झ् । By 3-4-100 इतश्च।
    = त्रस् + श्यन् + झ् । By 3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः।
    = त्रस् + य झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = त्रस्य + अन्त् । By 7-1-3 झोऽन्तः।
    = त्रस्यन्त् । By 6-1-97 अतो गुणे।
    = अट् त्रस्यन्त् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अत्रस्यन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अत्रस्यन् । by 8-2-23 संयोगान्तस्य लोप।

    4. In which word in the verse has the शप्-प्रत्यय: taken the लुक् elision?
    Answer: The शप्-प्रत्यय: has taken the लुक् elision in the word व्यरुदन् derived from the धातुः √रुद् (अदादि-गणः, रुदिँर् अश्रुविमोचने, धातु-पाठः #२. ६२).
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    रुद् + लँङ् । By 3-2-111 अनद्यतने लङ् |
    = रुद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रुद् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = रुद् + झ् । By 3-4-100 इतश्च।
    = रुद् + शप् + झ् । By 3-1-68 कर्तरि शप्।
    = रुद् + झ् । शप्-प्रत्यय: takes the लुक् elision by 2-4-72 अदिप्रभृतिभ्यः शपः – The शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः
    = रुद् + अन्त् । By 7-1-3 झोऽन्तः।
    = अट् रुदन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अरुदन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अरुदन् । by 8-2-23 संयोगान्तस्य लोप।

    Note: “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    वि + अरुदन् = व्यरुदन् । By 6-1-77 इको यणचि ।

    5. Which सूत्रम् is used for the “ईट्”-आगम: in the form आसीत्?
    Answer: 7-3-96 अस्तिसिचोऽपृक्ते is used for the “ईट्”-आगम: in the form आसीत् derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    अस् + लँङ् । By 3-2-111 अनद्यतने लङ् |
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अस् + त् । By 3-4-100 इतश्च।
    = अस् + शप् + त् । By 3-1-68 कर्तरि शप्।
    = अस् + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = अस् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
    i. The अपृक्त-हल् follows the “सिच्”-प्रत्यय: which is actually present or
    ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.

    = अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आट् अस् + ईत् । By 6-4-72 आडजादीनाम्, 1-1-46 आद्यन्तौ।
    = आ अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आसीत् । By 6-1-90 आटश्च।

    6. How would you say this in Sanskrit?
    “Hearing (having heard) that Sita is alive, tears of joy fell from Sri Rama’s (two) eyes.” Use the अव्ययम् “श्रुत्वा” for “having heard”, use √जीव् (जीवँ प्राणधारणे १. ६४३) for “to live (to be alive)” and use the neuter प्रातिपदिकम् “अश्रु” for “tear.”
    Answer: सीता जीवति इति श्रुत्वा श्रीरामस्य नेत्राभ्याम् सुखस्य/आनन्दस्य अश्रूणि पेतुः = सीता जीवतीति श्रुत्वा श्रीरामस्य नेत्राभ्यां सुखस्याश्रूणि/नेत्राभ्यामानन्दस्याश्रूणि पेतुः।

    Easy questions:

    1. Can you spot a “णित्”-प्रत्यय: (an affix which has णकार: as a marker) in the verse?
    Answer: A “णित्”-प्रत्यय: (an affix which has णकार: as a marker) in the verse is seen in the form गावः (प्रातिपदिकम् “गो”, प्रथमा-बहुवचनम्)।
    गो + जस् । By 4-1-2 स्वौजसमौट्छष्टा……। “जस्” gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
    = गो + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
    = गौ + अस् । By 7-1-90 गोतो णित्‌, the सर्वनामस्थानम् affixes following an ओकारः behave as if they have णकारः as an indicatory letter. Hence “जस्” behaves like a णित्-प्रत्यय: here. This allows 7-2-115 अचो ञ्णिति to apply and do the वृद्धि-आदेश: (औकार:)।
    = गाव् + अस् । By 6-1-78 एचोऽयवायावः।
    = गावः । Applying रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Where has 7-1-72 नपुंसकस्य झलचः been used in the verse?
    Answer: 7-1-72 नपुंसकस्य झलचः has been used in the verse in the form देवलिङ्गानि (नपुंलिङ्ग-प्रातिपदिकम् “देवलिङ्ग”, प्रथमा-बहुवचनम्)।
    देवलिङ्ग + जस् । By 4-1-2 स्वौजसमौट्छष्टा……।
    = देवलिङ्ग + शि । By 7-1-20 जश्शसोः शिः, 1-1-55 अनेकाल्शित्सर्वस्य। “शि” gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।
    = देवलिङ्ग नुँम् + शि । By 7-1-72 नपुंसकस्य झलचः – When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the ending अकार:) of the अङ्गम् “देवलिङ्ग”।
    = देवलिङ्गन् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = देवलिङ्गानि । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics