Home » Example for the day » मेने 3As-लिँट्

मेने 3As-लिँट्

Today we will look at the form मेने 3As-लिँट् from श्रीमद्भागवतम् 3.1.9

यदा च पार्थप्रहितः सभायां जगद्गुरुर्यानि जगाद कृष्णः ।
न तानि पुंसाममृतायनानि राजोरु मेने क्षतपुण्यलेशः ।। ३-१-९ ।।

श्रीधर-स्वामि-टीका
यानि वचनानि पुंसां भीष्मादीनाममृतायनान्यमृतस्रावीणि राजा धृतराष्ट्रो दुर्योधनो वा उरु बहु न मेने । क्षतो नष्टः पुण्यलेशो यस्य सः । न सुखकीर्तिधर्मादिहेतुः किंतु राज्यप्राप्तिमात्रहेतुः पुण्यलेश एवासीत्तस्यापि नष्टत्वादनादृतवानित्यर्थः ।।

Gita Press translation “When Śrī Kṛṣṇa, the Preceptor of the universe, was sent by Yudhiṣṭhira to the Kaurava court, He spoke there words which were full of nectar to His devotees (Bhīṣma and others); but the king (Duryodhana) attached no importance to them, since all his stock of merits had been exhausted.”

Note: “attached importance” is the translation of “उरु मेने” = “बहु मेने” = “thought highly.”

मेने is derived from the धातुः √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः # ४. ७३) or √मन् (तनादि-गणः, मनुँ अवबोधने, धातु-पाठः # ८. ९)

The ending vowel (अकार: of “मनँ” and उकार: of “मनुँ”) gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This vowel has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √मन् takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √मन् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is “त”।

(1) मन् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मन् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “त” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) मन् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively.
As per 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल् शित् सर्वस्य, “एश्” comes as a substitute for “त”।

(5) मन् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) मन् मन् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) म मन् + ए । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) मेने । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
(i) the अकार: is preceded and followed by a single (non-conjunct) consonant
(ii) the अङ्गम् is followed by a लिँट् affix which is कित्
(iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.

Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence “एश्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.

Questions:

1. The word पुंसाम् used in the verse is षष्ठी-बहुवचनम् of the प्रातिपदिकम् “पुम्स्”। Where in the गीता has this प्रातिपदिकम् been used in षष्ठी-एकवचनम्?

2. Where has 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the verse?

3. Does 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि (used in step 8 in the example) belong to the अधिकार: “भस्य”? Does it belong to the अधिकार: “असिद्धवत्”? Does it belong to the अधिकार: “अङ्गस्य”?

4. Can you spot a “णल्”-प्रत्यय: in the verse?

5. Can you spot a “ईट्”-आगम: in the commentary?

6. How would you say this in Sanskrit?
“Sita said to Ravana, ‘I don’t consider you worth even a straw.'” Use the neuter प्रातिपदिकम् “तृण” for “straw” and √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः # ४. ७३) for “to consider worth.” Use a word from the verse for “said.”

Easy questions:

1. Which सूत्रम् is used for the “याट्”-आगम: in the form सभायाम् (स्त्रीलिङ्ग-प्रातिपदिकम् “सभा”, सप्तमी-एकवचनम्)?

2. Where has 6-4-3 नामि been used in the commentary?


1 Comment

  1. Questions:
    1. The word पुंसाम् used in the verse is षष्ठी-बहुवचनम् of the प्रातिपदिकम् “पुम्स्”। Where in the गीता has this प्रातिपदिकम् been used in षष्ठी-एकवचनम्?
    Answer: The प्रातिपदिकम् “पुम्स्” has been used in षष्ठी-एकवचनम् in the following verse in the गीता –

    ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते |
    सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते || 2-62||

    पुम्स् + ङस् । 4-1-2 स्वौजसमौट्छष्टा…।
    = पुम्स् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “ङस्” from getting इत्-सञ्ज्ञा।
    = पुम्सः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = पुंसः । By 8-3-24 नश्चापदान्तस्य झलि, नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.

    2. Where has 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the verse?
    Answer: 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति has been used in the सन्धि-कार्यम् between राजा + उरु = राजोरु। राजा is प्रथमा-एकवचनम् of the प्रातिपदिकम् “राजन्”।
    The सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य has been used to do the नकार-लोप: and arrive at the form राजा।
    Now as per 8-2-1 पूर्वत्रासिद्धम्, this नकार-लोपः (done by 8-2-7 नलोपः प्रातिपदिकान्तस्य) to arrive at the form राजा should not be visible to any prior rule (in the अष्टाध्यायी)। But 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limits the authority of 8-2-1 and says that the नकार-लोपः (done by 8-2-7) is not visible only to those rules that are in the four categories mentioned below – others will see the नकार-लोपः।
    The four categories are:
    1. सुँब्विधौ – rules relating to सुँप् affixes
    2. स्वरविधौ – rules relating to accents (in the वेद:)
    3. सञ्ज्ञाविधौ – rules that give names or designations
    4. कृति तुँग्विधौ – rules that prescribe a तुँक् augment in connection with a कृत्-प्रत्यय:।
    Since 6-1-87 आद्गुणः does not fall in any of the above four categories, it will see the नकार-लोपः and hence apply to give राजा + उरु = राजोरु। (This would not have been possible if we didn’t have 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limiting the application of 8-2-1 पूर्वत्रासिद्धम्)।

    3. Does 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि (used in step 8 in the example) belong to the अधिकार: “भस्य”? Does it belong to the अधिकार: “असिद्धवत्”? Does it belong to the अधिकार: “अङ्गस्य”?
    Answer: 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि (used in step 8 in the example) belongs to the “असिद्धवत्” अधिकार: and the “अङ्गस्य” अधिकार:।
    “असिद्धवत्” अधिकार: starts from 6-4-22 असिद्धवदत्राभात् and runs till the end of Chapter Six – that is up to 6-4-175 ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि ।
    “अङ्गस्य” अधिकार: starts from 6-4-1 अङ्गस्य and runs till the end of chapter Seven – that is up to 7-4-97 ई च गणः।

    6-4-120 does NOT belong to the “भस्य” अधिकार: which starts from 6-4-129 and runs till the end of Chapter Six – that is up to 6-4-175 ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि।

    4. Can you spot a “णल्”-प्रत्यय: in the verse?
    Answer: A “णल्”-प्रत्यय: in the verse is seen in the form जगाद derived from the धातुः √गद् (गदँ व्यक्तायां वाचि १. ५४)
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    गद् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = गद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = गद् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = गद् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = गद् गद् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः।
    = ग गद् + अ । By 7-4-60 हलादिः शेषः।
    = ज गद् + अ । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = जगाद । By 7-2-116 अत उपधायाः।

    5. Can you spot a “ईट्”-आगम: in the commentary?
    Answer: A “ईट्”-आगम: in the commentary is seen in the word आसीत् derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    अस् + लँङ् । By 3-2-111 अनद्यतने लङ् |
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अस् + त् । By 3-4-100 इतश्च।
    = अस् + शप् + त् । By 3-1-68 कर्तरि शप्।
    = अस् + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = अस् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
    i. The अपृक्त-हल् follows the “सिच्”-प्रत्यय: which is actually present or
    ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.

    = अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आट् अस् + ईत् । By 6-4-72 आडजादीनाम्, 1-1-46 आद्यन्तौ।
    = आ अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आसीत् । By 6-1-90 आटश्च ।

    6. How would you say this in Sanskrit?
    “Sita said to Ravana, ‘I don’t consider you worth even a straw.’” Use the neuter प्रातिपदिकम् “तृण” for “straw” and √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः # ४. ७३) for “to consider worth.” Use a word from the verse for “said.”
    Answer: (अहम्) त्वाम् तृणम्/तृणाय अपि न मन्ये इति सीता रावणम् जगाद = (अहं) त्वां तृणमपि/तृणायापि न मन्य इति सीता रावणं जगाद।

    Easy questions:

    1. Which सूत्रम् is used for the “याट्”-आगम: in the form सभायाम् (स्त्रीलिङ्ग-प्रातिपदिकम् “सभा”, सप्तमी-एकवचनम्)?
    Answer: 7-3-113 याडापः prescribes the “याट्”-आगम:।
    सभा + ङि । By 4-1-2 स्वौजसमौट्छष्टा……….।
    = सभा + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः।
    = सभा + याट् आम् । By 7-3-113 याडापः – The “ङित्” (having ङकार: as a इत्) affixes following a base ending in an “आप्” affix get the augment “याट्”। As per 1-1-46 आद्यन्तौ टकितौ, the augment attaches to the beginning of the affix.
    = सभा + या आम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = सभायाम् । By 6-1-101 अकः सवर्णे दीर्घः।

    2. Where has 6-4-3 नामि been used in the commentary?
    Answer: 6-4-3 नामि is used in formation of भीष्मादीनाम् (प्रातिपदिकम् “भीष्मादि”, पुंलिङ्गे षष्ठी-बहुवचनम्।)
    भीष्मादि + आम् । By 4-1-2 स्वौजसमौट्छष्टा… ।
    = भीष्मादि + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट् -the affix आम् takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix आप्। As per 1-1-46 आद्यन्तौ टकितौ, the augment नुँट् attaches itself to the beginning of आम्।
    = भीष्मादि + नाम् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भीष्मादीनाम् । By 6-4-3 नामि the ending vowel of an अङ्गम् gets elongated if followed by the term “नाम्”

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics