Home » Example for the day » चिच्छेद 3As-लिँट्

चिच्छेद 3As-लिँट्

Today we will look at the form चिच्छेद 3As-लिँट् from श्रीमद्भागवतम् 10.54.28

तैस्ताडितः शरौघैस्तु चिच्छेद धनुरच्युतः ।
पुनरन्यदुपादत्त तदप्यच्छिनदव्ययः ।। १०-५४-२८ ।।

श्रीधर-स्वामि-टीका
No commentary on this verse.

Gita Press translation “Struck with those volleys of arrows, however, Śrī Kṛṣṇa (the immortal Lord) rent his bow asunder. He snatched yet another and the imperishable Lord cleft that too.”

चिच्छेद is derived from the धातुः √छिद् (रुधादि-गणः, छिदिँर् द्वैधीकरणे, धातु-पाठः # ७. ३)

By the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या, “इर्” of “छिदिँर्” gets the इत्-सञ्ज्ञा। The इकारः of “इर्” has a स्वरित-स्वर: here. Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √छिद्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √छिद्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √छिद् will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √छिद्-धातुः will be उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) छिद् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) छिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) छिद् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) छिद् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) छिद् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) छिद् छिद् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case गुण: of the इकार: by 7-3-86 पुगन्‍तलघूपधस्‍य च) shall not be made in the place of a vowel on the basis of a vowel (in this case the अकार: of “णल्”) that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 8 below.)

Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-3-86 पुगन्‍तलघूपधस्‍य च

(7) छि छिद् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) छि छेद् + अ । By 7-3-86 पुगन्‍तलघूपधस्‍य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः
or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

(9) छि तुँक् छेद । By 6-1-73 छे च, a short vowel (ह्रस्वः) gets the तुँक्-आगमः when a छकारः follows in संहितायाम्। By 1-1-46 आद्यन्तौ टकितौ, an augment which is marked with the letter “क्” as an इत् attaches to the end of the term in the genitive case. In the present example, the term in the genitive case in the सूत्रम् is “ह्रस्वस्य” which is coming as अनुवृत्ति: from 6-1-71. Therefore the तुँक्-आगम: comes after the ह्रस्व: (इकार:)।

(10) छि त् छेद । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) छि च् छेद । तकारः gets चकार-आदेशः by 8-4-40 स्तोः श्चुना श्चुः

(12) चिच्छेद । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

Questions:

1. Where is 6-1-73 छे च (used in step 9 of the example) used in the last five verses of Chapter Nine of the गीता?

2. Can you spot a “श्नम्”-प्रत्यय: in the verse?

3. Where has 6-1-10 श्लौ been used in the verse?

4. 6-1-73 छे च is the first सूत्रम् in the अधिकार: of 6-1-72 संहितायाम्। Can you recall a अधिकार: which is a subset of (contained in) the अधिकार: of 6-1-72 संहितायाम्?

5. How would you say this in Sanskrit?
“Sri Krishna removed (cut) all of Arjuna’s doubts.” Use the masculine प्रातिपदिकम् “संशय” for “doubt.”

6. How would you say this in Sanskrit?
“Sri Rama made friendship with Sugriva.” Use the neuter प्रातिपदिकम् “सख्य” for “friendship” and use (a लिँट् form of) √कृ (डुकृञ् करणे ८. १०) for “to make.”

Easy questions:

1. Where has 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः been used in the verse?

2. Why didn’t 7-2-102 त्यदादीनामः apply in the form “तद्” (सर्वनाम-प्रातिपदिकम् “तद्”, नपुंसकलिङ्गे द्वितीया-एकवचनम्)?


1 Comment

  1. Questions:
    1. Where is 6-1-73 छे च (used in step 9 of the example) used in the last five verses of Chapter Nine of the गीता?
    Answer: 6-1-73 छे च (used in step 9 of the example) is used in the last five verses of Chapter Nine of the गीता in the form निगच्छति derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)

    क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |
    कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति || 9-31||

    विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    गम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गम् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌।
    = गम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गछ् + अ + ति । By 7-3-77 इषुगमियमां छः, 1-1-52 अलोऽन्त्यस्य।
    = गतुँक् छ् + अति । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = गत् छ ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गच्छति । तकारः gets चकार-आदेशः by 8-4-40 स्तोः श्चुना श्चुः।
    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    नि + गच्छति = निगच्छति

    2. Can you spot a “श्नम्”-प्रत्यय: in the verse?
    Answer: “श्नम्”-प्रत्यय: is seen in the form अच्छिनत् derived from the धातुः √छिद् (रुधादि-गणः, छिदिँर् द्वैधीकरणे, धातु-पाठः # ७. ३). The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    छिद् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = छिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = छिद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = छिद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = छिद् + त् । By 3-4-100 इतश्च ।
    = छि श्नम् द् + त् । By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात्परः।
    = छि नद् + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = छिनद् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुँतिस्यपृक्तं हल्, A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”।
    = अट् छिनद् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ छिनद् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अ तुँक् छिनद् । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = अत् छिनद् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अच् छिनद् । तकारः gets चकार-आदेशः by 8-4-40 स्तोः श्चुना श्चुः।
    = अच्छिनत्/अच्छिनद् । By 8-4-56 वाऽवसाने।

    3. Where has 6-1-10 श्लौ been used in the verse?
    Answer: 6-1-10 श्लौ has been used in the verse in the form उपादत्त derived from the धातुः √दा (जुहोत्यादि-गणः, डुदाञ् दाने,धातु-पाठः #३. १०))।
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    दा + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = दा + शप् + त । By 3-1-68 कर्तरि शप्।
    = दा + त । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = दा + दा + त । By 6-1-10 श्लौ, a verbal root when followed by “श्लु” gets reduplicated.
    = द + दा + त । By 7-4-59 ह्रस्वः।
    = द + द् + त । By 6-4-112 श्नाभ्यस्तयोरातः। Since the सार्वधातुक-प्रत्यय: “त” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply. Note: 6-4-113 ई हल्यघोः does not apply because of the exclusion “अघो:”।
    = अट् दद्त। By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अदद्त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अदत्त । By 8-4-55 खरि च।
    “उप” and “आङ्” are उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    उप + आङ् + अदत्त = उपादत्त । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः, 6-1-101 अकः सवर्णे दीर्घः।

    4. 6-1-73 छे च is the first सूत्रम् in the अधिकार: of 6-1-72 संहितायाम्। Can you recall a अधिकार: which is a subset of (contained in) the अधिकार: of 6-1-72 संहितायाम्?
    Answer: “एकः पूर्वपरयोः” अधिकार: is a subset of the अधिकार: of 6-1-72 संहितायाम्।
    “संहितायाम्” अधिकार: goes from 6-1-72 संहितायाम् up to 6-1-157 पारस्करप्रभृतीनि च संज्ञायाम्।
    “एकः पूर्वपरयोः” अधिकार: goes from 6-1-84 एकः पूर्वपरयोः up to 6-1-111 ऋत उत्।

    5. How would you say this in Sanskrit?
    “Sri Krishna removed (cut) all of Arjuna’s doubts.” Use the masculine प्रातिपदिकम् “संशय” for “doubt.”
    Answer: श्रीकृष्णः अर्जुनस्य सर्वान् संशयान् चिच्छेद = श्रीकृष्णोऽर्जुनस्य सर्वान्संशयांश्चिच्छेद।

    6. How would you say this in Sanskrit?
    “Sri Rama made friendship with Sugriva.” Use the neuter प्रातिपदिकम् “सख्य” for “friendship” and use (a लिँट् form of) √कृ (डुकृञ् करणे ८. १०) for “to make.”
    Answer: श्रीरामः सुग्रीवेण सह सख्यम् चकार = श्रीरामः सुग्रीवेण सह सख्यं चकार।

    Easy questions:

    1. Where has 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः been used in the verse?
    Answer: 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः has been used to form अन्यत् (सर्वनाम-प्रातिपदिकम् “अन्य”, नपुंसकलिङ्गे द्वितीया-एकवचनम्)।
    अन्य + अम् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = अन्य + अद्ड् । “अम्” gets the “अद्ड्”-आदेशः by 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः – The affixes “सुँ” and “अम्”, get “अद्ड्” as their replacement, when following the five pronouns (listed under 1-1-27) beginning with “डतर” when used in the neuter. Note: The five pronouns are “डतर”, “डतम”, “अन्य”, “अन्यतर” and “इतर”। Since the first two (“डतर”, “डतम”) are affixes they refer to words that end in these two affixes.
    = अन्य + अद् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अन्य् + अद् । टि-लोपः of the अङ्गम् “अन्य” by 6-4-143 टेः।
    = अन्यद् । By 8-2-39 झलां जशोऽन्ते।
    = अन्यद्/अन्यत् । By 8-4-56 वावसाने – दकारः is optionally replaced by तकारः।

    2. Why didn’t 7-2-102 त्यदादीनामः apply in the form “तद्” (सर्वनाम-प्रातिपदिकम् “तद्”, नपुंसकलिङ्गे द्वितीया-एकवचनम्)?
    Answer: The derivation of तद् (नपुंसकलिङ्गे द्वितीया-एकवचनम्) is as follows:
    तद् + अम् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = तद् । By 7-1-23 स्वमोर्नपुंसकात् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् take the लुक् elision.
    By 1-1-63 न लुमताऽङ्गस्य, when an affix takes the “लुक्”, “श्लु” or “लुप्” elision, the operations that were ordained on the अङ्गम् by that affix, shall not be carried out. Thus 7-2-102 त्यदादीनामः (which requires a विभक्ति: affix to follow) does not apply. 1-1-63 is निषेध-सूत्रम् to 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics