Home » Example for the day » ऊचुः 3Ap-लिँट्

ऊचुः 3Ap-लिँट्

Today we will look at the form ऊचुः 3Ap-लिँट् from श्रीमद्भागवतम् 10.29.31

श्रीगोप्य ऊचुः
मैवं विभोऽर्हति भवान्गदितुं नृशंसं सन्त्यज्य सर्वविषयांस्तव पादमूलम् ।
भक्ता भजस्व दुरवग्रह मा त्यजास्मान् देवो यथादिपुरुषो भजते मुमुक्षून् ।। १०-२९-३१ ।।

श्रीधर-स्वामि-टीका
नृशंसं क्रूरम् । हे दुरवग्रह स्वछन्द, तव पादमूलं भक्ताः सेवितवतीरस्मान्भजस्व मा त्यजेति ।

Gita Press translation – The Gopīs said : “You ought not to speak so cruelly to us. Kindly take in Your service us, that have sought the soles of Your feet renouncing all (other) objects, (even) as Lord Nārāyaṇa (the most ancient Person) accepts (the worship of) those that seek Liberation. (Pray,) do not abandon us, O Lord who are (so) hard to win over!”

ऊचुः is derived from the धातुः √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८)

In the धातु-पाठः, the धातुः √वच् has one इत् letter – the अकार: following the चकार:। This इत् letter has a उदात्त-स्वर:। Thus the धातुः √वच् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the वच्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So वच्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(1) वच् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वच् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) वच् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा। As per 1-2-5 असंयोगाल्लिट् कित्, the “उस्”-प्रत्यय: is कित्।

(5) उ अ च् + उस् । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
Note: 6-1-15 applies before 6-1-8 as per the following परिभाषा – “सम्प्रसारणं तदाश्रितं च कार्यं बलवत्” – A सम्प्रसारणम् (ref. 1-1-45) operation, as well as an operation (6-1-108) which is dependent on it, possesses greater force (takes precedence over other operations which are simultaneously applicable.)

(6) उच् + उस् । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(7) उच् उच् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(8) उ उच् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(9) ऊचुस् । By 6-1-101 अकः सवर्णे दीर्घः। See question 5.

(10) ऊचुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the first verse of which chapter of the गीता has √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८) been used with लिँट्?

2. Which सूत्रम् has been used for the “व”-आदेश: in भजस्व?

3. In the verse, can you spot a word in which the “हि”-प्रत्यय: has taken the लुक् elision?

4. Where has 3-1-68 कर्तरि शप्‌ been used for the first time in the verse? Where has it been used for the last time?

5. Why didn’t 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ apply (instead of 6-1-101 अकः सवर्णे दीर्घः) in step 9? (Which condition was not satisfied?)

6. With the help of some words from the verse, construct the following sentence in Sanskrit:
All the cowherds said to Sri Krishna – “O Lord, you ought to protect us.”
Use the अव्ययम् “रक्षितुम्” for “to protect.”

Easy questions:

1. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?

2. Which सूत्रम् is used for मा + एवम् = मैवम्? Which one for विभो + अर्हति = विभोऽर्हति? Which one for the नकारादेश: in मुमुक्षून् (प्रातिपदिकम् “मुमुक्षु”, पुंलिङ्गे द्वितीया-बहुवचनम्)?


1 Comment

  1. Questions:
    1. In the first verse of which chapter of the गीता has √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८) been used with लिँट्?
    Answer: √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८) has been used with लिँट् in the form उवाच in the first verse of Chapter Two of the गीता।
    तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्‌ |
    विषीदन्तमिदं वाक्यमुवाच मधुसूदनः || 2-1||

    विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुष:, एकवचनम्।
    वच् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वच् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = वच् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वच् वच् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-2-116.
    = व वच् + अ । By 7-4-60 हलादिः शेषः।
    = उ अ वच् + अ । By 6-1-17 लिट्यभ्यासस्योभयेषाम्।
    = उ वच् + अ । By 6-1-108 सम्प्रसारणाच्च।
    = उवाच । By 7-2-116 अत उपधायाः।

    2. Which सूत्रम् has been used for the “व”-आदेश: in भजस्व?
    Answer: 3-4-91 सवाभ्यां वामौ has been used for the “व”-आदेश: in भजस्व derived from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३)
    विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुष:, एकवचनम्।
    Note: The ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “भजँ” has a स्वरित-स्वर:। Hence as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, this धातु: is उभयपदी। It has taken a आत्मनेपद-प्रत्यय: in this example.
    भज् + लोँट् ।
    = भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भज् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भज् + से । By 3-4-80 थासस्से।
    = भज् + स्व । By 3-4-91 सवाभ्यां वामौ, the एकारः of लोँट् which follows a सकारः or वकारः is replaced by “व” and “अम्” respectively.
    = भज् + शप् + स्व । By 3-1-68 कर्तरि शप्‌।
    = भजस्व । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    3. In the verse, can you spot a word in which the “हि”-प्रत्यय: has taken the लुक् elision?
    Answer: The “हि”-प्रत्यय: has taken the लुक् elision in the form त्यज derived from the धातुः √त्यज् (भ्वादि-गणः, त्यजँ हानौ, धातु-पाठः #१. ११४१).
    विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुष:, एकवचनम्।
    त्यज् + लोँट् । By 3-3-162 लोट् च।
    = त्यज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = त्यज् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = त्यज् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = त्यज् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = त्यज् + शप् + हि । By 3-1-68 कर्तरि शप्।
    = त्यज् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    = त्यज । By 6-4-105 अतो हेः, there is a लुक् elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

    4. Where has 3-1-68 कर्तरि शप्‌ been used for the first time in the verse? Where has it been used for the last time?
    Answer: 3-1-68 कर्तरि शप्‌ been used for the first time in the verse in the form अर्हति derived from the धातुः √अर्ह् (भ्वादि-गणः, अर्हँ पूजायाम्, धातु-पाठः #१. ८४१) and it been used for the last time in the form भजते derived from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३)

    अर्हति – विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष:, एकवचनम्।
    अर्ह + लँट् । By 3-2-123 वर्तमाने लट्।
    = अर्ह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अर्ह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अर्ह् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌।
    = अर्हति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    भजते – विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष:, एकवचनम्।
    Note: The ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “भजँ” has a स्वरित-स्वर:। Hence as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, this धातु: is उभयपदी। It has taken a आत्मनेपद-प्रत्यय: in this example.
    भज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = भज्+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भज् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भज् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = भज् + शप् + ते । By 3-1-68 कर्तरि शप्‌।
    = भजते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    5. Why didn’t 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ apply (instead of 6-1-101 अकः सवर्णे दीर्घः) in step 9? (Which condition was not satisfied?)
    Answer: The conditions required for 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ to apply are as follows:
    If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases –
    (1) If the अङ्गम् ends in the श्नु-प्रत्यय: or
    (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or
    (3) If the अङ्गम् is the word “भ्रू”.
    In the present case, the उकार: (in the अभ्यास:) is not at the end of the अङ्गम्। The अङ्गम् for the प्रत्यय: “उस्” is “उ उच्”। For 6-4-77 to apply the इवर्ण:/उवर्ण: has to be immediately followed by a प्रत्यय: beginning with a अच् (vowel.) Since this condition is not satisfied here, 6-4-77 does not apply.

    6. With the help of some words from the verse, construct the following sentence in Sanskrit:
    All the cowherds said to Sri Krishna – “O Lord, you ought to protect us.”
    Use the अव्ययम् “रक्षितुम्” for “to protect.”
    Answer: हे भगवन् अस्मान् रक्षितुम् अर्हसि इति सर्वे गोपालाः श्रीकृष्णम् ऊचुः = हे भगवन्नस्मान् रक्षितुमर्हसीति सर्वे गोपालाः श्रीकृष्णमूचुः।

    Easy questions:

    1. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?
    Answer: 8-3-7 नश्छव्यप्रशान् is used in the सन्धिकार्यम् between सर्वविषयान् + तव = सर्वविषयांस्तव।
    सर्वविषयान् + तव ।
    = सर्वविषयारुँ + तव । By 8-3-7 नश्छव्यप्रशान् – When the letter “न्” occurs at the end of a पदम् it is substituted by “रुँ” when a letter of the “छव्”-प्रत्याहार: follows as long as the letter of the “छव्”-प्रत्याहार: is followed by letter of the “अम्”-प्रत्याहार:
    = सर्वविषयांरुँ तव । By 8-3-4 अनुनासिकात् परोऽनुस्वारः ।
    = सर्वविषयांर् तव । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = सर्वविषयां: + तव । By 8-3-15 खरवसानयोर्विसर्जनीयः ।
    = सर्वविषयांस् + तव । By 8-3-34 विसर्जनीयस्य सः ।
    = सर्वविषयांस्तव ।

    2. Which सूत्रम् is used for मा + एवम् = मैवम्? Which one for विभो + अर्हति = विभोऽर्हति? Which one for the नकारादेश: in मुमुक्षून् (प्रातिपदिकम् “मुमुक्षु”, पुंलिङ्गे द्वितीया-बहुवचनम्)?
    Answer: मा + एवम् = मैवम् । By 6-1-88 वृद्धिरेचि , in place of a preceding अवर्ण: letter (अकार: or आकार:) and a following एच् letter, there is a single substitute of a वृद्धि: letter (“आ”, “ऐ”, “औ” – ref. 1-1-1). This rule is an exception to the prior rule आद्गुणः 6-1-87.

    विभो + अर्हति = विभोऽर्हति । By 6-1-109 एङः पदान्तादति, when there is an एङ् (“ए”, “ओ”) letter at the end of a पदम् followed by a अकार:, then in place of these two, there is a single substitute of the prior (एङ्) letter. (The loss of the अकार: is indicated by the symbol (ऽ) called अवग्रहः)।

    नकारादेश: in मुमुक्षून् (प्रातिपदिकम् “मुमुक्षु”, पुंलिङ्गे द्वितीया-बहुवचनम्) is done by 6-1-103 तस्माच्छसो न: पुंसि, in the masculine gender, when the letter “स्” of the affix “शस्” follows a vowel which has been elongated by 6-1-102 then is replaced by the letter “न्”

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics