Home » Example for the day » जज्वलुः 3Ap-लिँट्

जज्वलुः 3Ap-लिँट्

Today we will look at the form जज्वलुः 3Ap-लिँट् from श्रीमद्भागवतम् Sb7.3.5

चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः।
निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश ।। ७-३-५ ।।

श्रीधर-स्वामि-टीकाद्वीपैरद्रिभिश्च सहिता भूश्चलिता।

Gita Press translation “The rivers and the oceans swelled; the earth with its (seven) main divisions and mountains shook; stars and planets shot out (from their respective positions) and (all) ten directions flamed forth.”

जज्वलुः is derived from the धातुः √ज्वल् (भ्वादि-गणः, ज्वलँ दीप्तौ धातु-पाठः #१.९६५)

In the धातु-पाठः, the √ज्वल्-धातुः has one इत् letter which is the अकार: following the लकार:। This इत् letter has a उदात्त-स्वर:। Thus the √ज्वल्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √ज्वल्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √ज्वल्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(1) ज्वल् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) ज्वल् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ज्वल् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा।

(4) ज्वल् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively. See easy question 2.

(5) ज्वल् ज्वल् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) ज ज्वल् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) जज्वलुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. The word भूः used in the verse is the प्रथमा-एकवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “भू”। Where is this प्रातिपदिकम् used in Chapter Eighteen of the गीता?

2. The word दिश: used in the verse is प्रथमा-बहुवचनम् of the प्रातिपदिकम् “दिश्”। In which सूत्रम् (which we have studied) does पाणिनि: specifically mention the प्रातिपदिकम् “दिश्”?

3. Where has 7-4-62 कुहोश्चुः been used in the verse?

4. Can you spot a “णल्”-प्रत्यय: in the verse?

5. How would you say this in Sanskrit?
“By his own luster, Lord Vamana shone like fire.” Use the सर्वनाम-प्रातिपदिकम् (pronoun) “स्व” for “his own”, use the neuter प्रातिपदिकम् “तेजस्” for “luster” and use (a लिँट् form of) √ज्वल् (भ्वादि-गणः, ज्वलँ दीप्तौ धातु-पाठः #१.९६५) for “to shine.”

6. How would you say this in Sanskrit?
“For the protection of the world, Lord Siva drank the poison.” Use चतुर्थी विभक्ति: with the neuter प्रातिपदिकम् “रक्षण” for “to protect” and (a लिँट् form of) √पा (पा पाने १. १०७४) for “to drink.”

Easy questions:

1. Which सूत्रम् is used for the लुक् elision of the “जस्”-प्रत्यय: in the form दश (प्रातिपदिकम् “दशन्”, प्रथमा-बहुवचनम्)?

2. Why doesn’t the ending सकार: of the “उस्”-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् (and take लोप: by 1-3-9 तस्य लोपः)?


1 Comment

  1. Questions:
    1. The word भूः used in the verse is the प्रथमा-एकवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “भू”। Where is this प्रातिपदिकम् used in Chapter Eighteen of the गीता?
    Answer:The स्त्रीलिङ्ग-प्रातिपदिकम् “भू” is used in Chapter Eighteen of the गीता in the form भुवि (सप्तमी-एकवचनम्।)
    न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः |
    भविता न च मे तस्मादन्यः प्रियतरो भुवि || 18-69||

    भू + ङि । By 4-1-2 स्वौजसमौट्छष्टा……।
    = भू + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भ् उवँङ् + इ। The ending ऊकार: in “भू” comes from the धातु: “भू सत्तायाम्”। Hence it takes the “उवँङ्”-आदेशः by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू” । (As per the सूत्रम् 1-1-53 ङिच्च, even though the “उवँङ्”-आदेशः is अनेकाल्, it replaces only the ending ऊकार: of the अङ्गम्।)
    = भुवि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् ,1-3-9 तस्य लोपः।

    2. The word दिश: used in the verse is प्रथमा-बहुवचनम् of the प्रातिपदिकम् “दिश्”। In which सूत्रम् (which we have studied) does पाणिनि: specifically mention the प्रातिपदिकम् “दिश्”?
    Answer: पाणिनि: specifically mentions the प्रातिपदिकम् “दिश्” in the सूत्रम् 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुँयुजिक्रुञ्चां च, the five terms “ऋत्विज्”, “दधृष्”, “स्रज्”, “दिश्” and “उष्णिह्” are given as ready-made forms ending in the affix क्विन्। Also, when the verbal root “अञ्चुँ” has a सुबन्त-उपपदम् or when “युजि” and “क्रुञ्च्” have no उपपदम्, the affix क्विन् is used. When the affix is used after “क्रुञ्च्”, the verbal base does not take नकार-लोपः।

    3. Where has 7-4-62 कुहोश्चुः been used in the verse?
    Answer: 7-4-62 कुहोश्चुः has been used in the verse in the form चुक्षुभुः derived from the धातुः √क्षुभ् (क्र्यादि-गणः, क्षुभँ सञ्चलने ९. ५५) or √क्षुभ् (दिवादि-गणः, क्षुभँ सञ्चलने ४. १५४).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    क्षुभ् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = क्षुभ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्षुभ् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = क्षुभ् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = क्षुभ् क्षुभ् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = कु क्षुभ् + उस् । By 7-4-60 हलादिः शेषः।
    = चु क्षुभ् + उस् By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
    Note: “उस्” is a कित्-प्रत्यय: here as per 1-2-5 असंयोगाल्लिट् कित् – A लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence 1-1-5 ग्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.
    = चुक्षुभुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Can you spot a “णल्”-प्रत्यय: in the verse?
    Answer: “णल्”-प्रत्यय: has been used in the verse in the form चचाल derived from the धातुः √चल् (चलँ कम्पने १. ९६६).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    चल् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = चल् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चल् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = चल् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = चल् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = चल् चल् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before 7-2-116.
    = च चल् + अ । By 7-4-60 हलादिः शेषः।
    = चचाल । By 7-2-116 अत उपधायाः, a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

    5. How would you say this in Sanskrit?
    “By his own luster, Lord Vamana shone like fire.” Use the सर्वनाम-प्रातिपदिकम् (pronoun) “स्व” for “his own”, use the neuter प्रातिपदिकम् “तेजस्” for “luster” and use (a लिँट् form of) √ज्वल् (भ्वादि-गणः, ज्वलँ दीप्तौ धातु-पाठः #१.९६५) for “to shine.”
    Answer: स्वेन तेजसा भगवान् वामनः अग्नि:/वह्नि: इव जज्वाल = स्वेन तेजसा भगवान् वामनोऽग्निरिव/वामनो वह्निरिव जज्वाल।

    6. How would you say this in Sanskrit?
    “For the protection of the world, Lord Siva drank the poison.” Use चतुर्थी विभक्ति: with the neuter प्रातिपदिकम् “रक्षण” for “to protect” and (a लिँट् form of) √पा (पा पाने १. १०७४) for “to drink.”
    Answer: विश्वस्य रक्षणाय भगवान् शिवः विषम् पपौ = विश्वस्य रक्षणाय भगवाञ्शिवो/भगवाञ्छिवो विषं पपौ।

    Easy questions:
    1. Which सूत्रम् is used for the लुक् elision of the “जस्”-प्रत्यय: in the form दश (प्रातिपदिकम् “दशन्”, प्रथमा-बहुवचनम्)?
    Answer: 7-1-22 षड्भ्यो लुक् is used for the लुक् elision of the “जस्”-प्रत्यय: in the form दश (प्रातिपदिकम् “दशन्”, प्रथमा-बहुवचनम्)।
    दशन् + जस् । By 4-1-2 स्वौजसमौट्छष्टा……। “दशन्” has the षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट्।
    = दशन् । By 7-1-22 षड्भ्यो लुक्, the affix “जस्” (as well as “शस्”) takes the लुक् elision when it follows the words that are designated “षट्”। Now “दशन्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = दश । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    2. Why doesn’t the ending सकार: of the “उस्”-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् (and take लोप: by 1-3-9 तस्य लोपः)?
    Answer: 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics