Home » Example for the day » शुश्राव 3As-लिँट्

शुश्राव 3As-लिँट्

Today we will look at the form शुश्राव 3As-लिँट् from श्रीमद्भागवतम् Sb4.10.22

इति ब्रुवंश्चित्ररथः स्वसारथिं यत्तः परेषां प्रतियोगशङ्कितः ।
शुश्राव शब्दं जलधेरिवेरितं नभस्वतो दिक्षु रजोऽन्वदृश्यत ।। ४-१०-२२ ।।

श्रीधर-स्वामि-टीका
इति ब्रुवन्नित्यत्रापि न मायिनामित्यादेरनुषङ्गः । चित्ररथो ध्रुवः । यत्तो यत्नवान् । प्रतियोगः पुनरुद्योगस्तस्माच्छङ्कितःनभस्वतो वायोर्हेतोः ।

Gita Press translation “Addressing his charioteer as above, Dhruva (who rode in a wonderful chariot) remained on his guard, apprehending renewed opposition from the enemy, when he heard a (loud) noise like the roaring of an ocean, and further beheld in every direction the dust raised by a blast.”

शुश्राव is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

In the धातु-पाठः, the √श्रु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √श्रु takes परस्मैपद-प्रत्यया: by default in कर्तरि प्रयोग:। As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) श्रु + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। See question 2.

(4) श्रु + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) श्रु + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) श्रु श्रु + अ । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) शु श्रु + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) शुश्रौ + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(9) शुश्राव । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२) been used in a तिङन्तं पदम् in the first five verses of Chapter Eighteen of the गीता?

2. Why didn’t 3-1-74 श्रुवः शृ च apply after step 3? (Which condition was not satisfied?)

3. In the verse, can you spot a प्रातिपदिकम् which ends in the “क्विन्”-प्रत्यय:?

4. Can you spot a “अट्”-आगम: in the verse?

5. How would you say this in Sanskrit?
“Arjuna listened to Sri Krishna’s advice.” Use the masculine प्रातिपदिकम् “उपदेश” for “advice.”

6. How would you say this in Sanskrit?
“Sri Hanuman went to Lanka to search for Sita.” Use the अव्ययम् “अन्वेष्टुम्” for “to search for” and use (a लिँट् form of) √गम् (गमॢँ गतौ १. ११३७) for “to go.”

Easy questions:

1. Can you spot a “सुँट्”-आगम: in the verse?

2. Where has 8-4-63 शश्छोऽटि been used in the commentary?


1 Comment

  1. Questions:
    1. Where has √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२) been used in a तिङन्तं पदम् in the first five verses of Chapter Eighteen of the गीता?
    Answer: √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२) has been used in a तिङन्तं पदम् in the first five verses of Chapter Eighteen of the गीता in the form शृणु derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२).
    निश्चयं शृणु मे तत्र त्यागे भरतसत्तम |
    त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः || 18-4||

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    श्रु + लोँट् । By 3-3-162 लोट् च।
    = श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = श्रु + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + हि । By 3-4-87 सेर्ह्यपिच्च।
    = शृ + श्नु + हि । By 3-1-74 श्रुवः शृ च।
    = शृ + नु + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: Both “नु” as well as “हि” (which is अपित् by 3-4-87) are ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।
    = शृनु । By 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌।
    = शृणु । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

    2. Why didn’t 3-1-74 श्रुवः शृ च apply after step 3? (Which condition was not satisfied?)
    Answer: As per 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। 3-1-74 श्रुवः शृ च applies after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Since the “तिप्”-प्रत्यय: does not have the सार्वधातुक-सञ्ज्ञा, 3-1-74 श्रुवः शृ च doesn’t apply.

    3. In the verse, can you spot a प्रातिपदिकम् which ends in the “क्विन्”-प्रत्यय:?
    Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् “दिश्” in the form दिक्षु (सप्तमी-बहुवचनम्) ends in the “क्विन्”-प्रत्यय।
    The प्रातिपदिकम् “दिश्” is formed using the क्विन्-प्रत्यय: as per 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च। The क्विन्-प्रत्ययः takes सर्वापहार-लोपः। The ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विन्-प्रत्ययः is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।
    The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “दिश्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes “सुँ”, “औ”, “जस्” etc. mandated by 4-1-2 स्वौजसमौट्छष्टा…।
    दिश् + सुप् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = दिश् + सु । By अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। The अङ्गम् “दिश्” get the पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने।
    = दिष् + सु । By 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः।
    = दिड् + सु । By 8-2-39 झलां जशोऽन्ते।
    = दिग् + सु । By 8-2-62 क्विन्प्रत्ययस्य कुः।
    = दिग् + षु । By 8-3-59 आदेशप्रत्यययोः।
    = दिक्षु । By 8-4-55 खरि च।

    4. Can you spot a “अट्”-आगम: in the verse?
    Answer: A ‘अट्’-आगम: in the verse is seen in the form अन्वदृश्यत derived from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे, धातु-पाठः #१. ११४३). The विवक्षा is लँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    दृश् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = दृश् + यक् + त । By 3-1-67 सार्वधातुके यक्। Note: 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च।
    = दृश्यत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अट् दृश्यत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अदृश्यत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    “अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अनु + अदृश्यत = अन्वदृश्यत । By 6-1-77 इको यणचि।

    5. How would you say this in Sanskrit?
    “Arjuna listened to Sri Krishna’s advice.” Use the masculine प्रातिपदिकम् “उपदेश” for “advice.”
    Answer: अर्जुनः श्रीकष्णस्य उपदेशम् शुश्राव = अर्जुनः श्रीकष्णस्योपदेशं शुश्राव।

    6. How would you say this in Sanskrit?
    “Sri Hanuman went to Lanka to search for Sita.” Use the अव्ययम् “अन्वेष्टुम्” for “to search for” and use (a लिँट् form of) √गम् (गमॢँ गतौ १. ११३७) for “to go.”
    Answer: श्रीहनुमान् सीताम् अन्वेष्टुम् लङ्काम् जगाम = श्रीहनुमान् सीतामन्वेष्टुं लङ्कां जगाम।

    Easy questions:
    1. Can you spot a “सुँट्”-आगम: in the verse?
    Answer: A “सुँट्”-आगम is seen in the form परेषाम् (प्रातिपदिकम् “पर”, षष्ठी-बहुवचनम्)।
    पर + आम् । By 4-1-2 स्वौजसमौट्छष्टा…। “पर” has the सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।
    = पर + सुँट् आम् । By 7-1-52 आमि सर्वनाम्नः सुट्, the affix “आम्” prescribed to a pronoun, takes the augment “सुँट्” when the base (अङ्गम्) ends in अवर्ण: (अकार: or आकार:)। As per 1-1-46 आद्यन्तौ टकितौ, the सुँट्-आगम: attaches to the beginning of “आम्”
    = पर + साम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = परे + साम् । By 7-3-103 बहुवचने झल्येत्‌, the ending अकार: of a अङ्गम् is changed to एकार: when followed by a plural सुँप् affix beginning with a झल् letter.
    = परेषाम् । By 8-3-59 आदेशप्रत्यययोः – The letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

    2. Where has 8-4-63 शश्छोऽटि been used in the commentary?
    Answer: 8-4-63 शश्छोऽटि has been used in the commentary in the सन्धि-कार्यम् between तस्मात् + शङ्कितः = तस्माच्छङ्कितः।
    तस्मात् + शङ्कितः।
    = तस्माद् + शङ्कितः। By 8-2-39 झलां जशोऽन्ते।
    = तस्माज् + शङ्कितः। By 8-4-40 स्तोः श्चुना श्चुः।
    = तस्माच् + शङ्कितः। By 8-4-55 खरि च।
    = तस्माच्छङ्कितः। By 8-4-63 शश्छोऽटि – When a झय् letter precedes, a शकार: is optionally substituted by a छकार:, if an अट् letter follows.

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics