Home » Example for the day » जगाम 3As-लिँट्

जगाम 3As-लिँट्

Today we will look at the form जगाम 3As-लिँट् from श्रीमद्भागवतम् 8.19.7

निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा ।
हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ।। ८-१९-७ ।।

Gita Press translation “Hearing of his death, his (elder) brother, Hiraṇyakaśipu (Prahrāda’s father), full of rage, went of yore to the abode of Hari in order to kill the slayer of his brother.”

जगाम is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)

In the धातु-पाठः, the धातुः √गम् has one इत् letter – the ऌकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus the धातुः √गम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the गम्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So गम्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) गम् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा।

(4) गम् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) गम् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) गम् गम् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) ग गम् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) ज गम् + अ । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(9) जगाम । By 7-2-116 अत उपधायाः, a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

Questions:

1. In the last five verses of Chapter Fourteen of the गीता, where has 7-2-116 अत उपधायाः (used in the last step of this example) been used?

2. The अनुवृत्ति: of “अनद्यतने” comes in to the सूत्रम् 3-2-115 परोक्षे लिट् (used in step one of the example) from a सूत्रम् which we have studied. Which one is it?

3. Which सूत्रम् is used for the णत्वम् in भ्रातृहणम्?

4. How would you say this in Sanskrit?
“The sage Viswamitra came to Ayodhya to see Dasaratha.” Use the अव्ययम् “द्रष्टुम्” for “to see” and (a लिँट् form) of √गम् (गमॢँ गतौ १. ११३७) with the उपसर्ग: “आङ्” (ending ङकार: is an इत्) for “to come.”

5. How would you say this in Sanskrit?
“Hearing (having heard) Kaikeyi’s words, Dasaratha became angry.” Use the अव्ययम् “श्रुत्वा” for “having heard” and (a लिँट् form) of √क्रुध् (क्रुधँ क्रोधे (कोपे) ४. ८६) for “to become angry.”

6. How would you say this in Sanskrit?
“On account of Sri Krishna’s advice, Arjuna’s delusion vanished.” Use तृतीया विभक्ति: (to express the meaning of “on account of”) with the masculine प्रातिपदिकम् “उपदेश” for “advice.” Use the masculine प्रातिपदिकम् “मोह” for “delusion” and use (a लिँट् form) of √नश् (णशँ अदर्शने ४. ९१) for “to vanish.”

Easy questions:

1. Can you spot a “अनँङ्”-आदेश: in the verse?

2. Where has the सूत्रम् 6-1-114 हशि च been used in the verse?


1 Comment

  1. Questions:
    1. In the last five verses of Chapter Fourteen of the गीता, where has 7-2-116 अत उपधायाः (used in the last step of this example) been used?
    Answer: In the last five verses of Chapter Fourteen of the गीता, 7-2-116 अत उपधायाः has been used in the form विचाल्यते derived from the धातुः √चल् (चलँ कम्पने १. ९६६).
    उदासीनवदासीनो गुणैर्यो न विचाल्यते |
    गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते || 14-23||

    The विवक्षा is लँट्, कर्मणि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    चल् + णिच् । By 3-1-26 हेतुमति च। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = चाल् + णिच् । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।
    = चाल् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = चालि। “चालि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः।
    चालि + लँट् । By 3-2-123 वर्तमाने लट्।
    = चालि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चालि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = चालि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = चालि + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = चालि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चाल्यते। By 6-4-51 णेरनिटि ।
    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    वि + चाल्यते = विचाल्यते ।

    2. The अनुवृत्ति: of “अनद्यतने” comes in to the सूत्रम् 3-2-115 परोक्षे लिट् (used in step one of the example) from a सूत्रम् which we have studied. Which one is it?
    Answer: The अनुवृत्ति: of “अनद्यतने” comes in to the सूत्रम् 3-2-115 परोक्षे लिट् from the सूत्रम् 3-2-111 अनद्यतने लङ् – The affix लँङ् follows a धातुः when used in the sense of past not of today.

    3. Which सूत्रम् is used for the णत्वम् in भ्रातृहणम्?
    Answer: By 8-4-12 एकाजुत्तरपदे णः, the नकारः, at the end of a प्रातिपदिकम्, of the augment नुँम् or in a विभक्तिः affix, gets णकारः as a replacement, when the निमित्तम् (cause – रेफः, षकारः, ऋवर्णः) that brings about the णत्वम् is present in the former member of a compound and the latter member of that compound has only one vowel.
    Here in भ्रातृहणम्, the प्रातिपदिकम् “भ्रातृहन्” ends in a नकार:। It is a compound form in which the पूर्वपदम् is “भ्रातृ”। The उत्तर-पदम् (“हन्”) here has only one vowel and the निमित्तम् (ऋकार:) for the णत्वम् is in the पूर्व-पदम्। Therefore the नकारः gets the णकार-आदेशः by 8-4-12.

    4. How would you say this in Sanskrit?
    “The sage Viswamitra came to Ayodhya to see Dasaratha.” Use the अव्ययम् “द्रष्टुम्” for “to see” and (a लिँट् form) of √गम् (गमॢँ गतौ १. ११३७) with the उपसर्ग: “आङ्” (ending ङकार: is an इत्) for “to come.”
    Answer: विश्वामित्रः ऋषिः दशरथम् द्रष्टुम् अयोध्याम् आजगाम = विश्वामित्र ऋषिर्दशरथं द्रष्टुमयोध्यामाजगाम।

    5. How would you say this in Sanskrit?
    “Hearing (having heard) Kaikeyi’s words, Dasaratha became angry.” Use the अव्ययम् “श्रुत्वा” for “having heard” and (a लिँट् form) of √क्रुध् (क्रुधँ क्रोधे (कोपे) ४. ८६) for “to become angry.”
    Answer: कैकेय्याः वचनानि/वचांसि श्रुत्वा दशरथः चुक्रोध = कैकेय्या वचनानि/वचांसि श्रुत्वा दशरथश्चु्क्रोध ।

    6. How would you say this in Sanskrit?
    “On account of Sri Krishna’s advice, Arjuna’s delusion vanished.” Use तृतीया विभक्ति: (to express the meaning of “on account of”) with the masculine प्रातिपदिकम् “उपदेश” for “advice.” Use the masculine प्रातिपदिकम् “मोह” for “delusion” and use (a लिँट् form) of √नश् (णशँ अदर्शने ४. ९१) for “to vanish.”
    Answer: श्रीकृष्णस्य उपदेशेन अर्जुनस्य मोहः ननाश = श्रीकृष्णस्योपदेशेनार्जुनस्य मोहो ननाश।

    Easy questions:

    1. Can you spot a “अनँङ्”-आदेश: in the verse?
    Answer: A “अनँङ्”-आदेश: is seen in the verse in the form भ्राता, पुंलिङ्ग-प्रातिपदिकम् “भ्रातृ”, प्रथमा-एकवचनम्।
    भ्रातृ + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। “सुँ” gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
    = भ्रात् अनँङ् + सुँ । By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च, “ऋत्” (short “ऋ”) ending terms, as well as the terms “उशनस्”, “पुरुदंसस्” and “अनेहस्” get the “अनँङ्” replacement when the “सुँ” suffix, that is not सम्बुद्धिः, follows. As per 1-1-53 ङिच्च, a ङित् substitute (substitute which has the letter “ङ्” as a marker), even if it is अनेकाल् (having more than one letter), takes place of only the last letter of the term being substituted.
    = भ्रातन् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = भ्रातान् + स् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।
    = भ्रातान् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “भ्रातान्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = भ्राता । By 8-2-7 नलोपः प्रातिपदिकान्तस्य, the ending letter “न्” of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम् ।

    2. Where has the सूत्रम् 6-1-114 हशि च been used in the verse?
    Answer: सूत्रम् 6-1-114 हशि च has been used in the सन्धि-कार्यम् between क्रुद्ध: + जगाम = क्रुद्धो जगाम।
    क्रुद्धस् + जगाम । By 4-1-2 स्वौजसमौट्छष्टा…।
    = क्रुद्धरुँ + जगाम । By 8-2-66 ससजुषो रुः।
    = क्रुद्ध उ + जगाम । By 6-1-114 हशि च।
    = क्रुद्धो जगाम । By 6-1-87 आद्गुणः।

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics