Home » Example for the day » पपात 3As-लिँट्

पपात 3As-लिँट्

Today we will look at the form पपात 3As-लिँट् from श्रीमद्भागवतम् 10.11.43

गृहीत्वापरपादाभ्यां सहलाङ्गूलमच्युतः ।
भ्रामयित्वा कपित्थाग्रे प्राहिणोद्गतजीवितम् ।
स कपित्थैर्महाकायः पात्यमानैः पपात ह ।। १०-११-४३ ।।

Gita Press translation “Seizing him by his hind legs, tail and all, and revolving him, the immortal Lord (Śrī Kṛṣṇa) threw him lifeless against the top of a Kapittha tree. Along with the Kapittha fruits that were being made to drop (by the dead weight of his body), the demon too (who had while dying involuntarily given up his disguise and appeared in his own demoniac form) fell down.”

पपात is derived from the धातुः √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९)

In the धातु-पाठः, the पत्-धातुः has one इत् letter – the ऌकार: following the तकार:। This इत् letter has a उदात्त-स्वर:। Thus the पत्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the पत्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So पत्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) पत् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) पत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पत् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। See question 3.

(4) पत् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) पत् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) पत् पत् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) प पत् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) पपात । By 7-2-116 अत उपधायाः , a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

Questions:

1. Where has √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९) been used in a तिङन्तं पदम् in Chapter Sixteen of the गीता?

2. What would have been the final form in this example if लँङ् has been used (instead of लिँट्)?

3. In step 3, the तिप्-प्रत्यय: gets the आर्धधातुक-सञ्ज्ञा by 3-4-115 लिट् च। Now the question is – why cannot the तिप्-प्रत्यय: also get the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्? (That is – why don’t the आर्धधातुक-सञ्ज्ञा and सार्वधातुक-सञ्ज्ञा co-exist here?) Note: 3-4-113 and 3-4-115 do not belong to the अधिकार: of 1-4-1 आ कडारादेका संज्ञा।
The answer to this question is given in the तत्त्वबोधिनी commentary as follows:
“लङः शाकटायनस्यैव” इति सूत्रादेवकारोऽनुवर्तते। Please explain.

4. Which सूत्रम् is used for the णत्वम् in प्राहिणोत्? (We have seen this सूत्रम् in a prior post.)

5. How would you say this in Sanskrit?
“Struck by Indra’s thunderbolt, Sri Hamuman fell on the ground.” Use the masculine/neuter प्रातिपदिकम् “वज्र” for “thunderbolt” and the adjective प्रातिपदिकम् “ताडित” for “struck.”

6. How would you say this in Sanskrit?
“Along with Sita and Lakshmana, Sri Rama went to the forest.” Use (a लिँट् form of) √गम् (गमॢँ – गतौ १. ११३७) for “to go.”

Easy questions:

1. Where has 7-3-102 सुपि च been used in the verse?

2. Can you spot a “भिस्”-प्रत्यय: in the verse?


1 Comment

  1. Questions:
    1. Where has √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९) been used in a तिङन्तं पदम् in Chapter Sixteen of the गीता?
    Answer: √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९) has been used in a तिङन्तं पदम् in Chapter Sixteen of the गीता in the form पतन्ति
    अनेकचित्तविभ्रान्ता मोहजालसमावृताः |
    प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ || 16-16||
    Since the विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: is “झि”।
    पत् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
    = पत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पत + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = पत् + शप् + झि । By 3-1-68 कर्तरि शप्।
    = पत् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = पत + अन्त् इ । By 7-1-3 झोऽन्तः।
    = पतन्ति । By 6-1-97 अतो गुणे।

    2. What would have been the final form in this example if लँङ् has been used (instead of लिँट्)?
    Answer: The final form if लँङ् has been used (instead of लिँट्) would be अपतत्
    पत् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = पत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पत् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = पत् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पत् + त् । 3-4-100 इतश्च ।
    = पत् + शप् + त् । 3-1-68 कर्तरि शप्।
    = पत् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् पतत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अपतत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    3. In step 3, the तिप्-प्रत्यय: gets the आर्धधातुक-सञ्ज्ञा by 3-4-115 लिट् च। Now the question is – why cannot the तिप्-प्रत्यय: also get the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्? (That is – why don’t the आर्धधातुक-सञ्ज्ञा and सार्वधातुक-सञ्ज्ञा co-exist here?) Note: 3-4-113 and 3-4-115 do not belong to the अधिकार: of 1-4-1 आ कडारादेका संज्ञा।
    The answer to this question is given in the तत्त्वबोधिनी commentary as follows:
    “लङः शाकटायनस्यैव” इति सूत्रादेवकारोऽनुवर्तते। Please explain.
    Answer: The आर्धधातुक-सञ्ज्ञा does not co-exist with the सार्वधातुक-सञ्ज्ञा because of the अनुवृत्ति: of the अव्यय-पदम् “एव” (only) which comes from the सूत्रम् 3-4-111 लङः शाकटायनस्यैव। It is because of this अनुवृत्ति: of “एव” that a तिङ्-प्रत्यय: which comes in place of लिँट् can only have the आर्धधातुक-सञ्ज्ञा and not the सार्वधातुक-सञ्ज्ञा।
    According to the सूत्रम् 3-4-111 लङः शाकटायनस्यैव, following a verbal root ending in a आकारः, the affix “झि” of लँङ् is optionally replaced by “जुस्”। This आदेश: happens only in the opinion of आचार्य: शाकटायन: and not in the opinion of other आचार्याः। As the opinion of all the आचार्याः is respected, the “जुस्”-आदेश: applies only optionally. This explains “लङः शाकटायनस्यैव” इति सूत्रादेवकारोऽनुवर्तते। As a matter of fact, in the सूत्रम् 3-4-111 लङः शाकटायनस्यैव, the use of “एव” is not important (because optionally is already evident by mention of “शाकटायनस्य”) but becomes important by अनुवृत्ति: in the सूत्रम् 3-4-115 लिट् च; this being the reason for using “एव” in 3-4-111.

    4. Which सूत्रम् is used for the णत्वम् in प्राहिणोत्? (We have seen this सूत्रम् in a prior post.)
    Answer: The सूत्रम् is 8-4-15 हिनुमीना। वृत्ति: – उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात्। The letter ‘न्’ of ’हिनु’ and ’मीना’ gets the letter ‘ण्’ as a replacement, when it follows an उपसर्गः that has the निमित्तम् (cause –letter ‘र्’ (रेफः), letter ‘ष्’ ) to bring about णत्वम्। प्राहिणोत् is derived from the verbal root √हि (हि गतौ वृद्धौ च ५. १२).

    हि + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = हि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = हि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हि + त् । By 3-4-100 इतश्च ।
    = हि + श्नु + त् । By 3-1-73 स्वादिभ्यः श्नुः। Note: Since the affix ‘श्नु’ is a सार्वधातुकम् affix which is अपित् (does not have the letter ’प्’ as a इत्), it becomes ङित्-वत् (as if it has the letter ‘ङ्’ as a इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 क्क्ङिति च prevents the गुणादेश: for the ending letter ‘इ’ of the अङ्गम् ‘हि’ which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = हि + नु + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    = हिनोत् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = अट् हिनोत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अहिनोत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    ’प्र’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + अहिनोत् = प्राहिणोत् । By 6-1-101 अकः सवर्णे दीर्घः, 8-4-15 हिनुमीना।
    Note: 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि would not work here because the letter ‘र्’ (रेफ:) and the letter ‘न्’ are not in the same पदम्। The condition समानपदे is not satisfied.

    5. How would you say this in Sanskrit?
    “Struck by Indra’s thunderbolt, Sri Hamuman fell on the ground.” Use the masculine/neuter प्रातिपदिकम् “वज्र” for “thunderbolt” and the adjective प्रातिपदिकम् “ताडित” for “struck.”
    Answer: इन्द्रस्य वज्रेण ताडितः श्रीहनुमान् भूमौ पपात = इन्द्रस्य वज्रेण ताडितः श्रीहनुमान् भूमौ पपात।

    6. How would you say this in Sanskrit?
    “Along with Sita and Lakshmana, Sri Rama went to the forest.” Use (a लिँट् form of) √गम् (गमॢँ – गतौ १. ११३७) for “to go.”
    Answer: सीतया लक्ष्मणेन च सह श्रीरामः वनम् जगाम = सीतया लक्ष्मणेन च सह श्रीरामो वनं जगाम।

    Easy questions:

    1. Where has 7-3-102 सुपि च been used in the verse?
    Answer: 7-3-102 सुपि च has been used in the verse in the form अपरपादाभ्याम् – प्रातिपदिकम् “अपरपाद”, तृतीया-द्विवचनम् |
    अपरपाद + भ्याम् । By 4-1-2 स्वौजसमौट्छष्टा………।
    = अपरपादा + भ्याम् । By 7-3-102 सुपि च – The ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:
    = अपरपादाभ्याम्।

    2. Can you spot a “भिस्”-प्रत्यय: in the verse?
    Answer: A “भिस्”-प्रत्यय: is seen in the verse in the form पात्यमानैः (प्रातिपदिकम् “पात्यमान”, तृतीया-बहुवचनम्) and in कपित्थैः (प्रातिपदिकम् “कपित्थ”, तृतीया-बहुवचनम्)।
    पात्यमान + भिस् । By 4-1-2 स्वौजसमौट्छष्टा………।
    = पात्यमान + ऐस् । By 7-1-9 अतो भिस् ऐस् – Following a अङ्गम् ending in a अकार:, the affix “भिस्” is replaced by “ऐस्”।
    = पात्यमानैस् । By 6-1-88 वृद्धिरेचि – In place of a preceding अवर्ण: letter (अकार: or आकार:) and a following एच् letter, there is a single substitute of a वृद्धि: letter (“आ”, “ऐ”, “औ” – ref. 1-1-1 वृद्धिरादैच्)। “पात्यमानैस्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = पात्यमानैर् । By 8-2-66 ससजुषो रु:, 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = पात्यमानैः । By 8-3-15 खरवसानयोर्विसर्जनीय:।

    Same steps for कपित्थैः।

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics