Home » Example for the day » बभूव 3As-लिँट्

बभूव 3As-लिँट्

Today we will look at the form बभूव 3As-लिँट् from श्रीमद्भागवतम् 10.75.39

स व्रीडितोऽवाग्वदनो रुषा ज्वलन्निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् ।
हाहेति शब्दः सुमहानभूत्सतामजातशत्रुर्विमना इवाभवत् ।
बभूव तूष्णीं भगवान्भुवो भरं समुज्जिहीर्षुर्भ्रमति स्म यद्दृशा ।। १०-७५-३९ ।।

Gita Press translation “Duryodhana was abashed at this discomfiture. Burning with rage, and with his face cast down, he silently left the Hall and immediately departed for Hastināpura. The incident raised a cry of dismay from all good people and Yudhiṣṭhira felt perturbed over it as it were. Bhagavān Śrī Kṛṣṇa, however, kept quiet over the incident, intent as He was upon relieving the burden of the earth. In fact, it was His enchanting look which threw Duryodhana into confusion and brought about the incident.”

बभूव is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) भू + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। See easy question 2.

(4) भू + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively. See question 2.

(5) भू + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) भू वुक् + अ । By 6-4-88 भुवो वुग्लुङ्लिटोः , “भू” gets the augment “वुक्” when a vowel-beginning affix of लुँङ् or लिँट् follows. See question 3.

(7) भू व् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: The उकार: in “वुक्” is उच्चारणार्थ: (for pronunciation only.)

(8) भूव् भूव् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(9) भू भूव् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(10) भु भूव् + अ । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(11) भ भूव् + अ । By 7-4-73 भवतेरः, अकारः is substituted for the उकारः of the अभ्यास: (reduplicate) of the verbal root √भू (भू सत्तायाम् १. १) when लिँट् follows.

(12) बभूव । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

Questions:

1. Where has बभूव been used in the गीता?

2. Why did the “णल्”-आदेश: replace the entire प्रत्यय: “तिप्” in step 4? (Why didn’t 1-1-52 अलोऽन्त्यस्य apply?)

3. Why didn’t 7-2-115 अचो ञ्णिति apply (instead of 6-4-88 भुवो वुग्लुङ्लिटोः) in step 6?

4. Where has √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) been used with the लँङ्-प्रत्यय: in the verse?

5. Consider the form भ्रमति used in the verse. The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्। What would be an alternate form?

6. How would you say this in Sanskrit?
“There was a king by name Dasaratha.” Use the अव्ययम् “नाम” for “by name.”

Easy questions:

1. In the verse, can you spot a word in which the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ has been used?

2. Why didn’t 3-1-68 कर्तरि शप्‌ apply after step 3 of the example? (Which condition was not satisfied?)


1 Comment

  1. Questions:
    1. Where has बभूव been used in the गीता?
    Answer: बभूव has been used in the गीता only once – in verse nine of Chapter Two.
    सञ्जय उवाच |
    एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप |
    न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह || 2-9||

    2. Why did the “णल्”-आदेश: replace the entire प्रत्यय: “तिप्” in step 4? (Why didn’t 1-1-52 अलोऽन्त्यस्य apply?)
    Answer: The लकार: at the end of “णल्” gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and is elided by 1-3-9 तस्य लोपः। But the णकार: at the beginning of “णल्” does not get the इत्-सञ्ज्ञा until “णल्” actually replaces “तिप्”। Only after the replacement, “णल्” gets the प्रत्यय-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ and then 1-3-7 चुटू applies to give the इत्-सञ्ज्ञा to the णकार:। But as long as “णल्” is only an आदेश: (substitute) and not a प्रत्यय:, the णकार: is not an इत्, and hence the आदेश: is “ण” (not “अ”)। Since “ण (= ण् + अ)” is अनेकाल् (has more than one letter), it replaces the entire प्रत्यय: “तिप्” as per 1-1-55 अनेकाल्शित्सर्वस्य – a substitute (आदेश:) which is अनेकाल् (has more than one letter) or has “श्” as a marker, takes the place of the entire term which is in the sixth case (in the सूत्रम् which prescribes the substitution.) 1-1-55 अनेकाल्शित्सर्वस्य is an अपवाद: to 1-1-52 अलोऽन्त्यस्य।

    3. Why didn’t 7-2-115 अचो ञ्णिति apply (instead of 6-4-88 भुवो वुग्लुङ्लिटोः) in step 6?
    Answer: After step 5, at the stage भू + अ, the conditions for applying 7-2-115 अचो ञ्णिति (a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter) are satisfied. Moreover, 7-2-115 अचो ञ्णिति is a पर-कार्यम् (later rule in the अष्टाध्यायी) compared to 6-4-88 भुवो वुग्लुङ्लिटोः। However 6-4-88 भुवो वुग्लुङ्लिटोः is an invariable rule (नित्य-कार्यम्) because it applies regardless of whether 7-2-115 applies or not. On the other hand, 7-2-115 cannot apply once 6-4-88 has applied. Hence 6-4-88 takes precedence as per the following maxim – पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीय:। The order of precedence is (i) अपवाद: (ii) अन्तरङ्ग-कार्यम् (iii) नित्य-कार्यम् (iv) पर-कार्यम् and lastly (v) पूर्व-कार्यम्।

    4. Where has √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) been used with the लँङ्-प्रत्यय: in the verse?
    Answer: √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) has been used with the लँङ्-प्रत्यय: in the verse in the form अभवत्। The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + त् । By 3-4-100 इतश्च ।
    = भू + शप् + त् । By 3-1-68 कर्तरि शप्। शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-13 तिङ्शित्सार्वधातुकम् ।
    = भो + शप् + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भो + अ + त् । By अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भवत् । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।
    = अट् भवत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अभवत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।

    5. Consider the form भ्रमति used in the verse. The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्। What would be an alternate form?
    Answer: भ्रमति can be derived from √भ्रम् (भ्रमुँ चलने १. ९८५) or from √भ्रम् (भ्रमुँ अनवस्थाने ४. १०२). Let us first consider the case where √भ्रम् (भ्रमुँ अनवस्थाने ४. १०२) is used. Recall the सूत्रम् 3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (The श्यन्-प्रत्यय: is optionally placed after the following verbal roots – √भ्राश् (टुभ्राशृँ – [दीप्तौ]१. ९५८), √भ्लाश् (टुभ्लाशृँ दीप्तौ १. ९५९), √भ्रम् (भ्रमुँ चलने १. ९८५, भ्रमुँ अनवस्थाने ४. १०२), √क्रम् (क्रमुँ पादविक्षेपे १. ५४५), √क्लम् (क्लमुँ ग्लानौ ४. १०४), √त्रस् (त्रसीँ उद्वेगे ४. ११), √त्रुट् (त्रुटँ छेदने ६. १०२) and √लष् (लषँ कान्तौ १. १०३३) – when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.) In the other case (when the श्यन्-प्रत्यय: is not used) the default शप्-प्रत्यय: is used by 3-1-68.
    So when the श्यन्-प्रत्यय: is used we get the optional form भ्राम्यति as follows:

    भ्रम् + लँट् । By 3-2-123 वर्तमाने लट् ।
    = भ्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भ्रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भ्रम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भ्रम् + श्यन् + ति । By 3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः।
    = भ्राम् + श्यन् + ति । By 7-3-74 शमामष्टानां दीर्घः श्यनि – The eight verbal roots beginning with √शम् (शमुँ उपशमे ४. ९८, तमुँ काङ्क्षायाम् ४. ९९, दमुँ उपशमे ४. १००, श्रमुँ तपसि खेदे च ४. १०१, भ्रमुँ अनवस्थाने ४. १०२, क्षमूँ सहने ४. १०३, क्लमुँ ग्लानौ ४. १०४ and मदीँ हर्षे ४. १०५) take a दीर्घादेश: (elongation) when followed by the श्यन्-प्रत्ययः।
    = भ्राम्यति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    Now let us consider the case where √भ्रम् (भ्रमुँ चलने १. ९८५) is used. The steps will be same as above, except 7-3-74 शमामष्टानां दीर्घः श्यनि doesn’t apply. Hence we get the alternate form भ्रम्यति।

    Thus there are a total of three forms भ्रमति, भ्राम्यति (using भ्रमुँ अनवस्थाने ४. १०२) and भ्रम्यति (using भ्रमुँ चलने १. ९८५)।

    6. How would you say this in Sanskrit?
    “There was a king by name Dasaratha.” Use the अव्ययम् “नाम” for “by name.”
    Answer: दशरथः नाम राजा बभूव = दशरथो नाम राजा बभूव।

    Easy questions:

    1. In the verse, can you spot a word in which the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ has been used?
    Answer: The सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ has been used in the formation of भुवः (स्त्रीलिङ्ग-प्रातिपदिकम् “भू”, षष्ठी-एकवचनम्)।
    भू + ङस् । By 4-1-2 स्वौजसमौट्छष्टा……।
    = भू + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
    = भ् उवँङ् + अस् । The ending ऊकार: in “भू” comes from a धातु: “भू सत्तायाम्”। Hence it takes the उवँङ्-आदेशः by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू” । (As per 1-1-53 ङिच्च only the ending ऊकार: of the अङ्गम् is substituted.)
    = भुवस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् ,1-3-9 तस्य लोपः।
    = भुवः। Applying रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Why didn’t 3-1-68 कर्तरि शप् apply after step 3 of the example? (Which condition was not satisfied?)
    Answer: The शप्-प्रत्यय: using 3-1-68 कर्तरि शप् is placed after a verbal root only when followed by a सार्वधातुक-प्रत्यय:। In the present example, the तिप्-प्रत्यय: does not have the सार्वधातुक-सञ्ज्ञा। It instead has the आर्धधातुक-सञ्ज्ञा by 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Hence 3-1-68 कर्तरि शप् doesn’t apply.

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics