Home » Example for the day » अनाशयन् 3Ap-लँङ्

अनाशयन् 3Ap-लँङ्

Today we will look at the form अनाशयन् 3Ap-लँङ् from श्रीमद्भागवतम् 4.5.15

रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् ।
कुण्डेष्वमूत्रयन्केचिद्बिभिदुर्वेदिमेखलाः ।। ४-५-१५ ।।

Gita Press translation “Some smashed the sacrificial vessels and extinguished the sacred fires, while others urinated in the sacrificial pits and snapped the cotton threads marking the boundaries of the sacrificial dais (in the north).”

अनाशयन् is a causative form derived from the धातुः √नश् (णशँ अदर्शने ४. ९१)

The धातुः “णशँ” is णोपदेशः, since it has an initial णकारः in the धातु-पाठः। By 6-1-65 णो नः, there is the substitution of नकारः in the place of the initial णकारः of a धातुः। So, now we have “नशँ”। The अकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

नश् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= नश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= नाश् + इ । By 7-2-116 अत उपधायाः , a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।
= नाशि ।

“नाशि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: will be “झि”।

(1) नाशि + लँङ् । By 3-2-111 अनद्यतने लङ्, the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) नाशि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) नाशि + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) नाशि + झ् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) नाशि + शप् + झ् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) नाशि + अ + झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) नाशे + अ + झ् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) नाशे + अ + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) नाशय + अन्त् । By 6-1-78 एचोऽयवायावः

(10) नाशयन्त् । एकादेश: by 6-1-97 अतो गुणे

(11) अट् नाशयन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the आट्-आगमः at the beginning of the अङ्गम् ।

(12) अनाशयन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(13) अनाशयन् । By 8-2-23 संयोगान्तस्य लोपः

Questions:

1. As in this example, where in the गीता has the णिच्-प्रत्यय: been used in a तिङन्तं पदम् with √नश् (णशँ अदर्शने ४. ९१)?

2. In the verse, where else (besides in अनाशयन्) has the णिच्-प्रत्यय: been used in a तिङन्तं पदम्?

3. Can you recall another (besides 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः) सूत्रम् (which we have studied) which prescribes a “अट्”-आगम:?

4. Can you spot a “शी”-आदेश: in the verse?

5. How would you say this in Sanskrit?
“A man who urinates while standing is ignoble.” Use the adjective प्रातिपदिकम् “तिष्ठत्” (ending in the शतृँ-प्रत्यय:) for “while standing” and use the adjective (compound) प्रातिपदिकम् “अनार्य” for “ignoble.” Use a धातु: from the verse for “to urinate.” Use the appropriate forms of the pronouns “यद्”/”तद्”।

6. How would you say this in Sanskrit?
“This explanation should remove (destroy) your doubts.” Use the neuter प्रातिपदिकम् “विवरण” for “explanation” and the masculine प्रातिपदिकम् “संशय” for “doubt.” Use (in the causative) the same verbal root as used in this example for “to destroy.”

Easy questions:

1. By which सूत्रम् does पाणिनि: define the उपधा-सञ्ज्ञा (used in 7-2-116 अत उपधायाः)?

2. Can you recall a नियम-सूत्रम् (a rule which limits the application) of 8-2-23 संयोगान्तस्य लोपः?


1 Comment

  1. Questions:
    1. As in this example, where in the गीता has the णिच्-प्रत्यय: been used in a तिङन्तं पदम् with √नश् (णशँ अदर्शने ४. ९१)?
    Answer: णिच्-प्रत्यय: been used in a तिङन्तं पदम् with √नश् (णशँ अदर्शने ४. ९१) in the form नाशयामि
    तेषामेवानुकम्पार्थमहमज्ञानजं तमः |
    नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता || 10-11||
    Since the विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), उत्तम-पुरुषः, एकवचनम्, the प्रत्यय: is “मिप्”।
    “नाशि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः। (steps in the derivation of “नाशि” are same as in the example.)
    नाशि + लँट् । By 3-2-123 वर्तमाने लट्।
    = नाशि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नाशि + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = नाशि + शप् + मिप् । By 3-1-68 कर्तरि शप्।
    = नाशि + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    = नाशे + अ + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = नाशय् + अ + मि । By 6-1-78 एचोऽयवायावः।
    = नाशयामि। By 7-3-101 अतो दीर्घो यञि – the ending अकार: of a अङ्गम् is elongated if it is followed by a सार्वधातुक-प्रत्यय: beginning with a letter of the यञ्-प्रत्याहार:।

    2. In the verse, where else (besides in अनाशयन्) has the णिच्-प्रत्यय: been used in a तिङन्तं पदम्?
    Answer: In अमूत्रयन् the णिच्-प्रत्यय: been used in a तिङन्तं पदम्। अमूत्रयन् is derived from the धातुः √मूत्र (चुरादि-गणः, मूत्र प्रस्रवणे १०. ४५१).
    The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: is “झि”।
    मूत्र + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् । “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = मूत्र् + णिच् । By 6-4-48 अतो लोपः, when an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.
    = मूत्र् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मूत्रि।
    “मूत्रि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    मूत्रि + लँङ् । By 3-2-111 अनद्यतने लङ्, the affix लँङ् follows a धातुः when used in the sense of past not of today.
    = मूत्रि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मूत्रि + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = मूत्रि + झ् । By 3-4-100 इतश्च।
    = मूत्रि + शप् + झ् । By 3-1-68 कर्तरि शप्।
    = मूत्रि + अ + झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = मूत्रे + अ + झ् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = मूत्रे + अ + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
    = मूत्रय + अन्त् । By 6-1-78 एचोऽयवायावः।
    = मूत्रयन्त् । एकादेश: by 6-1-97 अतो गुणे।
    = अट् मूत्रयन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अमूत्रयन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अमूत्रयन् । By 8-2-23 संयोगान्तस्य लोपः।

    3. Can you recall another (besides 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः) सूत्रम् (which we have studied) which prescribes a “अट्”-आगम:?
    Answer: Another सूत्रम् which prescribes a “अट्”-आगम: is 7-3-100 अदः सर्वेषाम् – In the opinion of all the teachers, a सार्वधातुक-प्रत्ययः that is अपृक्त: (ref. 1-2-41) takes the अट्-आगमः when it follows the verbal root √अद् (अदँ भक्षणे २. १)

    4. Can you spot a “शी”-आदेश: in the verse?
    Answer: “शी”-आदेश: (by the सूत्रम् 7-1-17 जसः शी) is used in the formation of एके (पुंलिङ्गे प्रथमा-बहुवचनम्, सर्वनाम-प्रातिपदिकम् “एक”)।
    एक + जस् । By 4-1-2 स्वौजसमौट्छष्टा………..।
    एक + शी । “शी”-आदेश: by 7-1-17 जसः शी, following a pronoun ending in short “अ” the nominative plural ending “जस्” is replaced by “शी”। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire जस्-प्रत्यय: is replaced by “शी”।
    एक + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    एके । By 6-1-87 आद्गुणः। Note: 6-1-102 प्रथमयोः पूर्वसवर्णः is stopped by 6-1-104 नादिचि।

    5. How would you say this in Sanskrit?
    “A man who urinates while standing is ignoble.” Use the adjective प्रातिपदिकम् “तिष्ठत्” (ending in the शतृँ-प्रत्यय:) for “while standing” and use the adjective (compound) प्रातिपदिकम् “अनार्य” for “ignoble.” Use a धातु: from the verse for “to urinate.” Use the appropriate forms of the pronouns “यद्”/”तद्”।
    Answer: यः नरः/मनुष्यः तिष्ठन् मूत्रयति सः अनार्यः (अस्ति) = यो नरस्तिष्ठन्/मनुष्यस्तिष्ठन् मूत्रयति सोऽनार्य:।
    Note: This sentence is adapted from the महाभाष्यम् (२-१-६) “अब्राह्मणोऽयं यस्तिष्ठन् मूत्रयति”।

    6. How would you say this in Sanskrit?
    “This explanation should remove (destroy) your doubts.” Use the neuter प्रातिपदिकम् “विवरण” for “explanation” and the masculine प्रातिपदिकम् “संशय” for “doubt.” Use (in the causative) the same verbal root as used in this example for “to destroy.”
    Answer: इदम् विवरणम् तव संशयान् नाशयेत् = इदं विवरणं तव संशयान्नाशयेत्।

    Easy questions:
    1. By which सूत्रम् does पाणिनि: define the उपधा-सञ्ज्ञा (used in 7-2-116 अत उपधायाः)?
    Answer: पाणिनि: define the उपधा-सञ्ज्ञा by the सूत्रम् 1-1-65 अलोऽन्त्यात् पूर्व उपधा, the penultimate letter of a term is called उपधा

    2. Can you recall a नियम-सूत्रम् (a rule which limits the application) of 8-2-23 संयोगान्तस्य लोपः?
    Answer: The नियम-सूत्रम् (a rule which limits the application) of 8-2-23 संयोगान्तस्य लोपः is 8-2-24 रात् सस्य, following a रेफः, the लोपः elision ordained for the last member of a संयोगः, happens only for a सकारः

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics