Home » Example for the day » स्मारयन्ति 3As-लँट्

स्मारयन्ति 3As-लँट्

Today we will look at the form स्मारयन्ति 3Ap-लँट् from श्रीमद्भागवतम् 10.47.50

पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत ।
श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुमः ।। १०-४७-५० ।।

Gita Press translation “(They) Awaken again and again the memory of Śrī Kṛṣṇa (the Son of Nanda, the cowherd chief) through His footprints, the abodes of (all) charm and prosperity. Surely we cannot (therefore) forget Him.”

स्मारयन्ति is a causative form derived from the धातुः √स्मृ (स्मृ चिन्तायाम् १. १०८२)

This धातुः is devoid of any इत् letters.

स्मृ + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= स्मृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= स्मार् + इ । By 7-2-115 अचो ञ्णिति , a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter. By 1-1-51 उरण् रँपरः , in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
= स्मारि ।

“स्मारि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: will be “झि”।

(1) स्मारि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) स्मारि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्मारि + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) स्मारि + शप् + झि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(5) स्मारि + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(6) स्मारे + अ + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(7) स्मारे + अ + अन्ति । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(8) स्मारय + अन्ति । By 6-1-78 एचोऽयवायावः

(9) स्मारयन्ति । एकादेश: by 6-1-97 अतो गुणे

Questions:

1. In the first ten verses of Chapter Nine of the गीता where has the णिच्-प्रत्यय: been used in a तिङन्तं पदम् after a ऋकारान्त-धातु: (as in this example)?

2. The term “हेतु” used in the सूत्रम् 3-1-26 हेतुमति च is a technical term. By which सूत्रम् does पाणिनि: define this term?

3. Can you recall a सूत्रम् (which we have studied) which prescribes a लोप: (elision) of the “णि”-प्रत्यय:? Why didn’t that सूत्रम् apply in this example after step 5? (Which condition was not satisfied?)

4. Can you spot a “श्नु”-प्रत्यय: in the verse?

5. Use some words from the verse to construct the following sentence in Sanskrit.
“Surely, we cannot forget the words of our teacher.” Use the neuter प्रातिपदिकम् “वचस्” for “word.”

6. How would you say this in Sanskrit?
“The अष्टाध्यायी brings to mind the greatness of पाणिनि:।” Use √स्मृ (स्मृ चिन्तायाम् १. १०८२) in the causative for “to bring to mind” (“to cause to remember”) and use the neuter प्रातिपदिकम् “माहात्म्य” for greatness.

Easy questions:

1. Which सूत्रम् is used for न + एव = नैव?

2. Can you spot a word in the verse which has the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-39 कृन्मेजन्तः?


1 Comment

  1. Questions:
    1. In the first ten verses of Chapter Nine of the गीता where has the णिच्-प्रत्यय: been used in a तिङन्तं पदम् after a ऋकारान्त-धातु: (as in this example)?
    Answer: The णिच्-प्रत्यय: is used in a तिङन्तं पदम् after a ऋकारान्त-धातु: in the first ten verses of Chapter Nine of the गीता in the causative form उपधारय derived from the धातुः √धृ (धृञ् धारणे १. १०४७). The ending ञकार: in “धृञ्” is an इत् letter as per by 1-3-3 हलन्त्यम् and takes लोप: by तस्य लोपः|
    यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् |
    तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय || 9-6||

    The विवक्षा is लोँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, एकवचनम्।
    धृ + णिच् । By 3-1-26 हेतुमति च।
    = धृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = धार् + इ । By 7-2-115 अचो ञ्णिति, 1-1-51 उरण् रपरः।
    = धारि । “धारि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    धारि + लोँट् । By 3-3-162 लोट् च।
    = धारि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धारि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = धारि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धारि + हि । By 3-4-87 सेर्ह्यपिच्च।
    = धारि + शप् + हि । By 3-1-68 कर्तरि शप् ।
    = धारि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = धारे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = धारय + हि । By 6-1-78 एचोऽयवायावः।
    = धारय। By 6-4-105 अतो हेः।
    “उप” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    उप + धारय = उपधारय ।

    2. The term “हेतु” used in the सूत्रम् 3-1-26 हेतुमति च is a technical term. By which सूत्रम् does पाणिनि: define this term?
    Answer: पाणिनि: defines the term “हेतु” (used in the सूत्रम् 3-1-26 हेतुमति च) by the सूत्रम् 1-4-55 तत्प्रयोजको हेतुश् च, the one that propels the कर्ता (doer) gets the सञ्ज्ञा of हेतु: (cause) as well as कर्ता (doer.)

    3. Can you recall a सूत्रम् (which we have studied) which prescribes a लोप: (elision) of the “णि”-प्रत्यय:? Why didn’t that सूत्रम् apply in this example after step 5? (Which condition was not satisfied?)
    Answer: The सूत्रम् is 6-4-51 णेरनिटि, the “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्। In the present example, the “णि”-प्रत्यय: (इकारः) in “स्मारि” is followed by अकारः of “शप्” which is not a आर्धधातुक-प्रत्यय: but a सार्वधातुक-प्रत्यय: as per 3-4-113 तिङ्शित्सार्वधातुकम्। Hence 6-4-51 has no application.

    4. Can you spot a “श्नु”-प्रत्यय: in the verse?
    Answer: A “श्नु”-प्रत्यय: in the verse is seen in the form शक्नुमः derived from the धातुः √शक् (स्वादि-गणः, शकॢँ शक्तौ, धातु-पाठः # ५. १७). The ending ऌकार: in “शकॢँ” is an इत् letter as per by 1-3-3 हलन्त्यम् and takes लोप: by तस्य लोपः|
    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: is “मस्”।
    शक् + लँट् । By 3-2-123 वर्तमाने लट्।
    = शक् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शक् + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of the मस्-प्रत्ययः from getting the इत्-सञ्ज्ञा।
    = शक् + श्नु + मस् । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्।
    = शक् + नु + मस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: Since the प्रत्यय: “मस्” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the ending उकार: of the अङ्गम् “शक् + नु” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = शक्नुमः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    5. Use some words from the verse to construct the following sentence in Sanskrit.
    “Surely, we cannot forget the words of our teacher.” Use the neuter प्रातिपदिकम् “वचस्” for “word.”
    Answer: अस्माकम् शिक्षकस्य/गुरो: वचांसि विस्मर्तुम् न एव शक्नुमः = अस्माकं शिक्षकस्य/गुरोर्वचांसि विस्मर्तुं नैव शक्नुमः ।

    6. How would you say this in Sanskrit?
    “The अष्टाध्यायी brings to mind the greatness of पाणिनि:।” Use √स्मृ (स्मृ चिन्तायाम् १. १०८२) in the causative for “to bring to mind” (“to cause to remember”) and use the neuter प्रातिपदिकम् “माहात्म्य” for greatness.
    Answer: अष्टाध्यायी पाणिनेः माहात्म्यम् स्मारयति = अष्टाध्यायी पाणिनेर्माहात्म्यं स्मारयति।

    Easy questions:

    1. Which सूत्रम् is used for न + एव = नैव?
    Answer: The सूत्रम् used is 6-1-88 वृद्धिरेचि – In place of a preceding अवर्ण: (अकार:/आकार:) and a following एच् (“ए”, “ओ”, “ऐ”, “औ”) letter, there is a single substitute of a वृद्धि: letter (“आ”, “ऐ”, “औ”)

    2. Can you spot a word in the verse which has the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-39 कृन्मेजन्तः?
    Answer: विस्मर्तुम् ends in the कृत्-प्रत्यय: “तुमुँन्”। Hence it gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-39 कृन्मेजन्तः – A term ending in a कृत्-प्रत्यय: ending in a मकारः or एच् (“ए”, “ओ”, “ऐ”, “औ”) is also designated as an indeclinable.

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics