Home » Example for the day » जनयति 3As-लँट्

जनयति 3As-लँट्

Today we will look at the form जनयति 3As-लँट् from श्रीमद्भागवतम् Sb11.30.3.

प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकुः कर्णाविष्टं न सरति ततो यत्सतामात्मलग्नम् ।
यच्छ्रीर्वाचां जनयति रतिं किं नु मानं कवीनां दृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयुः ।। ११-३०-३ ।।

Gita Press translation “From which ladies could not withdraw their eyes (once) riveted on it; which, having (once) entered the ears of the virtuous and (then) clung to their mind (through the passage of the ears), never departs from it; whose splendor (when glorified by poets) gives a delightful character to their speech and what goes without saying, brings honor to them, and looking on which, (when) seated in the car of (the all-victorious) Arjuna, warriors (who fell in battle) attained similarity to it.”

जनयति is a causative form derived from the धातुः √जन् (जनीँ प्रादुर्भावे ४. ४४)

The ending ईकार: of “जनीँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

जन् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= जन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= जान् + इ । By 7-2-116 अत उपधायाः, a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् “घटादयो मित:”) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: as an इत्)।

= जनि । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”।

“जनि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) जनि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जनि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जनि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) जनि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) जनि + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) जनि + अ + तिप् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) जने + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) जनयति । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has 6-4-92 मितां ह्रस्वः been used in a तिङन्तं पदम् in Chapter Two of the गीता? Where in Chapter Three?

2. Where else (besides in जनयति) has the शप्-प्रत्यय: been used in a तिङन्तं पदम् in the verse?

3. The अनुवृत्ति: of “णौ” (meaning – when followed by the affix “णि”) comes in to 6-4-92 मितां ह्रस्वः from a सूत्रम् which we have studied. Which सूत्रम् is it?

4. In which of the following forms is the गणसूत्रम् “जनीजॄष्क्नसुरञ्जोऽमन्ताश्च” required?
i. कथयति
ii. गणयति
iii. गमयति
iv. घटते

5. How would you say this in Sanskrit?
“Your bad behavior annoys me.” Use the neuter प्रातिपदिकम् “दुराचरण” for “bad behavior” and use √व्यथ् (व्यथँ भयसञ्चलनयोः १. ८६८) in the causative for “to annoy.”

6. How would you say this in Sanskrit?
“Let us not cause confusion.” Use the feminine प्रातिपदिकम् “भ्रान्ति” for “confusion” and √जन् (जनीँ प्रादुर्भावे ४. ४४) in the causative for “to cause.”

Easy questions:

1. Where has the सूत्रम् 6-4-3 नामि been used in the verse?

2. The term “रति” (used in the verse in the form रतिम्) has which सञ्ज्ञा?
i. घु-सञ्ज्ञा
ii. घि-सञ्ज्ञा
iii. नदी-सञ्ज्ञा
iv. टि-सञ्ज्ञा


1 Comment

  1. Questions:
    1. Where has 6-4-92 मितां ह्रस्वः been used in a तिङन्तं पदम् in Chapter Two of the गीता? Where in Chapter Three?
    Answer: 6-4-92 मितां ह्रस्वः has been used in a तिङन्तं पदम् in Chapter Two of the गीता in the form व्यथयन्ति – a causative form derived from the धातुः √व्यथ् (व्यथँ भयसञ्चलनयोः, १. ८६८); and in Chapter Three in जनयेत् – a causative form derived from the धातुः √जन् (जनीँ प्रादुर्भावे ४. ४४).
    यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |
    समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते || 2-15||

    The विवक्षा here is लँट्, प्रथम-पुरुषः, बहुवचनम्, कर्तरि हेतुमति।
    व्यथ् + णिच् । By 3-1-26 हेतुमति च।
    = व्यथ् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = व्याथ् + इ । By 7-2-116 अत उपधायाः ।
    = व्यथि। By 6-4-92 मितां ह्रस्वः – A short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”। Note: Any verbal root belonging to one of the following two special sections of the धातु-पाठ: is considered as a मित् (having मकार: as an इत्)।
    1. Beginning with √घट् (घटँ चेष्टायाम् १. ८६७) and ending with √फण् (फणँ गतौ १. ९५५)
    2. Beginning with √ज्ञप् (ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु १०. ११८) and ending with √चि (चिञ् चयने १०. १२४)
    .
    √व्यथ् (व्यथँ भयसञ्चलनयोः, १. ८६8) belongs to the first category.
    “व्यथि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    व्यथि + लँट् । By 3-2-123 वर्तमाने लट्।
    = व्यथि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व्यथि + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-74 णिचश्च।
    = व्यथि + शप् + झि । By 3-1-68 कर्तरि शप्, 3-4-113 तिङ्शित्सार्वधातुकम्।
    = व्यथि + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = व्यथे + अ + झि। By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = व्यथय + झि । By 6-1-78 एचोऽयवायावः।
    = व्यथय + अन्ति । By 7-1-3 झोऽन्तः।
    = व्यथयन्ति । By 6-1-97 अतो गुणे।

    न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्‌ |
    जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्‌ || 3-26||

    The विवक्षा is विधिलिँङ्, कर्तरि हेतुमति प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    जन् + णिच् । By 3-1-26 हेतुमति च।
    = जन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = जान् + इ । By 7-2-116 अत उपधायाः।
    = जनि । By 6-4-92 मितां ह्रस्वः। Note: √जन् is considered to be a मित् as per the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: an an इत्)।
    “जनि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    जनि + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ।
    = जनि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जनि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-74 णिचश्च।
    = जनि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जनि + त् । By 3-4-100 इतश्च।
    = जनि + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = जनि + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = जनि + शप् + यास् त् । By 3-1-68 कर्तरि शप्‌ ।
    = जनि + अ + यास् त् ।अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = जने + अ + यास् त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = जनय + यास् त् । By 6-1-78 एचोऽयवायावः।
    = जनय + इय् त् । By 7-2-80 अतो येयः।
    = जनय + इत् । By 6-1-66 लोपो व्योर्वलि।
    = जनयेत् । By 6-1-87 आद्गुणः।

    2. Where else (besides in जनयति) has the शप्-प्रत्यय: been used in a तिङन्तं पदम् in the verse?
    Answer: सरति also has the शप्-प्रत्यय:। सरति is derived from the धातुः √सृ (सृ गतौ, भ्वादि-गणः, धातु-पाठः #१. १०८५). The विवक्षा is लँट्, प्रथम-पुरुष-एकवचनम्।
    सृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = सृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = सृ + शप् + तिप् । By 3-1-68 कर्तरि शप्‌।
    = सर् + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = सर् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = सरति।

    3. The अनुवृत्ति: of “णौ” (meaning – when followed by the affix “णि”) comes in to 6-4-92 मितां ह्रस्वः from a सूत्रम् which we have studied. Which सूत्रम् is it?
    Answer: The सूत्रम् is 6-4-90 दोषो णौ, the penultimate letter (उपधा) of the verbal root √दुष् (दुषँ वैकृत्ये ४. ८२) takes the ऊकारादेश: when the “णि”-प्रत्यय: follows.

    4. In which of the following forms is the गणसूत्रम् “जनीजॄष्क्नसुरञ्जोऽमन्ताश्च” required?
    i. कथयति
    ii. गणयति
    iii. गमयति
    iv. घटते
    Answer: The गणसूत्रम् “जनीजॄष्क्नसुरञ्जोऽमन्ताश्च” is required in iii. गमयति।
    गमयति is derived from the धातु: √गम् (गमॢँ गतौ १. ११३७)। √गम् is considered to be a मित् as per the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄ वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: an an इत्)।
    The विवक्षा is लँट्, कर्तरि हेतुमति प्रयोग:, प्रथम-पुरुषः, एकवचनम्। Steps are similar to those shown in #1 above.

    5. How would you say this in Sanskrit?
    “Your bad behavior annoys me.” Use the neuter प्रातिपदिकम् “दुराचरण” for “bad behavior” and use √व्यथ् (व्यथँ भयसञ्चलनयोः १. ८६८) in the causative for “to annoy.”
    Answer: तव दुराचरणम् माम् व्यथयति = तव दुराचरणं मां व्यथयति ।

    6. How would you say this in Sanskrit?
    “Let us not cause confusion.” Use the feminine प्रातिपदिकम् “भ्रान्ति” for “confusion” and √जन् (जनीँ प्रादुर्भावे ४. ४४) in the causative for “to cause.”
    Answer: भ्रान्तिम् न जनयाम = भ्रान्तिं न जनयाम ।

    Easy questions:
    1. Where has the सूत्रम् 6-4-3 नामि been used in the verse?
    Answer: 6-4-3 नामि is used in formation of कवीनाम् (पुंलिङ्ग-प्रातिपदिकम् “कवि”, षष्ठी-बहुवचनम्)।
    कवि + आम् । By 4-1-2 स्वौजसमौट्छष्टा… ।
    = कवि + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट् -the affix आम् takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix आप्। As per 1-1-46 आद्यन्तौ टकितौ, the augment नुँट् attaches itself to the beginning of आम्।
    = कवि + नाम् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कवीनाम् । By 6-4-3 नामि the ending vowel of an अङ्गम् gets elongated if followed by the term “नाम्”

    2. The term “रति” (used in the verse in the form रतिम्) has which सञ्ज्ञा?
    i. घु-सञ्ज्ञा
    ii. घि-सञ्ज्ञा
    iii. नदी-सञ्ज्ञा
    iv. टि-सञ्ज्ञा
    Answer: ii. घि-सञ्ज्ञा
    प्रातिपदिकम् “रति”, used as रतिम् (द्वितीया-एकवचनम्), has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि – When a short “इ” ending or short “उ” ending term – except for “सखि” – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics