Home » Example for the day » विग्लापयति 3AS-लँट्

विग्लापयति 3AS-लँट्

Today we will look at the form विग्लापयति 3AS-लँट् from श्रीमद्भागवतम् Sb3.2.22.

तत्तस्य कैङ्कर्यमलं भृतान्नो विग्लापयत्यङ्ग यदुग्रसेनम् ।
तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये न्यबोधयद्देव निधारयेति ।। ३-२-२२ ।।

Gita Press translation “Standing before Ugrasena, who sat on his royal throne, He submitted, “My lord, listen (to my prayer)!” That He should thus behave like a servant confounds us, His slaves, to the utmost degree, dear Vidura.”

ग्लापयति is a causative form derived from the धातुः √ग्लै (ग्लै हर्षक्षये १. १०५१)

This धातुः has no इत letters. The ending ऐकार: of “ग्लै” is replaced by an आकार: by 6-1-45 आदेच उपदेशेऽशिति – The ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.

ग्ला + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= ग्ला + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= ग्ला पुक् + इ By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ, the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम् “ग्ला”।
= ग्लाप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
= ग्लापि

“ग्लापि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, हेतुमति, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) ग्लापि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) ग्लापि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ग्लापि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) ग्लापि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) ग्लापि + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) ग्लापि + अ + तिप् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) ग्लापे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) ग्लापयति । By 6-1-78 एचोऽयवायावः

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + ग्लापयति = विग्लापयति।

Questions:

1. Where has 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ been used in a तिङन्तं पदम् in Chapter One of the गीता?

2. Can you spot a “अट्”-आगम: in the verse?

3. Commenting on the सूत्रम् 6-1-45 आदेच उपदेशेऽशिति, the काशिका says – “अशिति” इति किम्? ग्लायति। Please explain.

4. Commenting on the सूत्रम् 6-1-45 आदेच उपदेशेऽशिति, the तत्त्वबोधिनी says – धातोः किम्? गोभ्याम्। Please explain.

5. Which अव्ययम् used in the verse has been translated as “to the utmost degree”?

6. How would you say this in Sanskrit?
“Park your car here.” Use the neuter प्रातिपदिकम् “वाहन” for “car” and √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) in the causative for “to park.”

Easy questions:

1. Which सूत्रम् is used for निर्धारय + इति = निधारयेति?

2. Which word used in the verse is an alternate (short) form for अस्मान् (प्रातिपदिकम् “अस्मद्”, द्वितीया-बहुवचनम्)?


1 Comment

  1. Questions:
    1. Where has 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ been used in a तिङन्तं पदम् in Chapter One of the गीता?
    Answer: 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ has been used in a तिङन्तं पदम् in Chapter One of the गीता in the form स्थापय = तिष्ठन्तं प्रेरय । √स्था-धातुः (ष्ठा गतिनिवृत्तौ १. १०७७), लोँट्, मध्यम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।
    अर्जुन उवाच ।
    सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत || 1-21||
    The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः , there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And by the परिभाषा “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, it’s effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, will now be reverted to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।
    स्था + णिच् । By 3-1-26 हेतुमति च ।
    = स्था + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = स्था पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ – the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम्।
    = स्थाप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
    = स्थापि।
    “स्थापि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    स्थापि + लोँट् । By 3-2-123 लोट् च ।
    = स्थापि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्थापि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्।
    = स्थापि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्थापि + हि । By 3-4-87 सेर्ह्यपिच्च।
    = स्थापि + शप् + हि । By 3-1-68 कर्तरि शप्।
    = स्थापि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = स्थापे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = स्थापय + हि । By 6-1-78 एचोऽयवायावः।
    = स्थापय । By 6-4-105 अतो हेः।

    2. Can you spot a “अट्”-आगम: in the verse?
    Answer: A “अट्”-आगम: in the verse is seen in the form न्यबोधयत् derived from the √बुध् -धातुः। The विवक्षा is लँङ्, प्रथम-पुरुषः, एकवचनम्, कर्तरि हेतुमति।
    बुध् + णिच् । By 3-1-26 हेतुमति च ।
    = बुध् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = बोधि । By 7-3-86 पुगन्तलघूपधस्य च।
    “बोधि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    बोधि + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = बोधि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = बोधि + तिप्। By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्।
    = बोधि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = बोधि + त् । By 3-4-100 इतश्‍च।
    = बोधि + शप् + त् । By 3-1-68 कर्तरि शप्‌।
    = बोधि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = बोधे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = बोधयत् । By 6-1-78 एचोऽयवायावः।
    = अट् बोधयत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ
    = अबोधयत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    नि + अबोधयत् = न्यबोधयत् । By 6-1-77 इको यणचि।

    3. Commenting on the सूत्रम् 6-1-45 आदेच उपदेशेऽशिति, the काशिका says – “अशिति” इति किम्? ग्लायति। Please explain.
    Answer: “अशिति” इति किम्? ग्लायति” means why “अशिति” (= न शिति – not in the context where a शकार: which is a इत् follows) is used in the सूत्रम् 6-1-45 आदेच उपदेशेऽशिति। The reason is to prevent 6-1-45 from applying in forms like ग्लायति।
    ग्लायति is derived from the धातुः √ग्लै (ग्लै हर्षक्षये १. १०५१). As can be seen in the derivation below, the “शप्”-प्रत्यय: (which has a beginning शकार: as a इत्) follows √ग्लै and hence the condition “अशिति” prevents 6-1-45 from applying here. If 6-1-45 had applied, the ending ऐकार: of √ग्लै would have been replaced by a आकार: and we would have ended up with an undesirable form.
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    ग्लै + लँट् । By 3-2-123 वर्तमाने लट्।
    = ग्लै + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्लै + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्।
    = ग्लै + शप् + तिप् । By 3-1-68 कर्तरि शप्‌
    = ग्लै + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = ग्लायति । By 6-1-78 एचोऽयवायावः।

    4. Commenting on the सूत्रम् आदेच उपदेशेऽशिति, the तत्त्वबोधिनी says – धातोः किम्? गोभ्याम्। Please explain.
    Answer: “धातोः किम्? गोभ्याम्” means why “धातोः” is used in the सूत्रम् 6-1-45 आदेच उपदेशेऽशिति। In “गोभ्याम्”, we do have a प्रत्यय: (“भ्याम्”) – which does not begin with a शकार् as इत् – following a अङ्गम् (“गो”) ending in a एच् letter (ओकार:), but “गो” does not have the धातु-सञ्ज्ञा। Instead, it has the प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। Since the condition “धातोः” is not satisfied, 6-1-45 doesn’t apply. If 6-1-45 had applied, the ending ओकार: of “गो” would have been replaced by a आकार: and we would have ended up with an undesirable form.
    गो + भ्याम् । By 4-1-2 स्वौजसमौट्छष्टा……….।
    = गोभ्याम् ।

    5. Which अव्ययम् used in the verse has been translated as “to the utmost degree”?
    Answer: The अव्ययम् “अलम्” used in the verse has been translated as “to the utmost degree.” “अलम्” belongs to the स्वरादि-गण: and gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-37 स्वरादिनिपातमव्ययम्।

    6. How would you say this in Sanskrit?
    “Park your car here.” Use the neuter प्रातिपदिकम् “वाहन” for “car” and √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) in the causative for “to park.”
    Answer: तव वाहनम् अत्र स्थापय = तव वाहनमत्र स्थापय।

    Easy questions:
    1. Which सूत्रम् is used for निर्धारय + इति = निधारयेति?
    Answer: The सूत्रम् used is 6-1-87 आद्गुणः – In place of a preceding अवर्ण: letter (अकार: or आकार:) and a following अच् letter, there is a single substitute of a गुण: letter (“अ”, “ए”, “ओ”)
    निर्धारय + इति
    = निर्धारय् अ इ ति
    = निर्धारय् ए ति । By 6-1-87 आद्गुणः।
    = निधारयेति।

    2. Which word used in the verse is an alternate (short) form for अस्मान् (प्रातिपदिकम् “अस्मद्”, द्वितीया-बहुवचनम्)?
    Answer: The word नः used in the verse is an alternate (short) form for अस्मान् (प्रातिपदिकम् “अस्मद्”, द्वितीया-बहुवचनम्)। The सूत्रम् 8-1-21 बहुवचनस्य वस्नसौ allows the use of this short form. The meaning of 8-1-21 बहुवचनस्य वस्नसौ is as follows:
    The प्रातिपदिके “युष्मद्” and “अस्मद्” along with a plural affix of the second, fourth or sixth case, get “वस्” and “नस्” as replacements respectively when the following conditions are satisfied:
    1. There is a पदम् in the same sentence preceding “युष्मद्”/”अस्मद्”।
    2. “युष्मद्”/”अस्मद्” is not at the beginning of a metrical पाद:।
    In the present example, the पदम् “भृतान्” precedes “न:” and “न:” is not at the beginning of a metrical पाद:।

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics