Home » Example for the day » सन्दीपयत 2AS-लोँट्

सन्दीपयत 2AS-लोँट्

Today we will look at the form सन्दीपयत 2Ap-लोँट् from श्रीमद्भागवतम् Sb7.2.12

यत्र यत्र द्विजा गावो वेदा वर्णाश्रमाः क्रियाः।
तं तं जनपदं यात सन्दीपयत वृश्चत ।। ७-२-१२ ।।

Translation “Repair to each such territory where there are Brāhmaṇas (lit., the twice-born), cows, the Vedas, the (four) Varṇas (grades of society) and (four) Āśramas (stages in life) and rituals. Set fire to them and cut them (their trees etc.) to pieces.”

दीपयत is a causative form derived from the धातुः √दीप् (दीपीँ दीप्तौ ४. ४५)

The ending ईकार: of “दीपीँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

दीप् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= दीप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= दीपि

“दीपि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लोँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: will be “थ”।

(1) दीपि + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) दीपि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दीपि + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः। “थ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) दीपि + त । By 3-4-101 तस्थस्थमिपां तांतंतामः, the तिङ्-प्रत्ययाः “तस्”, “थस्”, “थ” and “मिप्” of a लकारः which is a ङित्, are replaced by “ताम्”, “तम्”, “त” and “अम्” respectively.

(5) दीपि + शप् + त । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) दीपि + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) दीपे + अ + त । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) दीपयत । By 6-1-78 एचोऽयवायावः

“सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
सम् + दीपयत = संदीपयत । 8-3-23 मोऽनुस्वारः
= सन्दीपयत/संदीपयत । 8-4-59 वा पदान्तस्य

Questions:

1. Where has the “णिच्”-प्रत्यय: been used in a तिङन्तं पदम् in the last five verses of Chapter One of the गीता?

2. Which सूत्रम् is used for the सम्प्रसारणम् in the form वृश्चत?

3. Can you spot a place in the verse where the “शप्”-प्रत्यय: has taken the लुक् elision?

4. Where has 7-1-90 गोतो णित्‌ been used in the verse?

5. How would you say this in Sanskrit?
“This house was set on fire by the terrorists.” Use (in the masculine) the adjective प्रातिपदिकम् “आततायिन्” for “terrorist” and use (in the passive) √दीप् (दीपीँ दीप्तौ ४. ४५) in the causative for “to set on fire.”

6. How would you say this in Sanskrit?
“Many students are confused by this सूत्रम्।” Use (in the passive) √मुह् (मुहँ वैचित्त्ये ४. ९५) in the causative for “to confuse.”

Easy questions:

1. Consider the form क्रिया: (used in the verse.) It is प्रथमा-बहुवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “क्रिया”। Steps are as follows:
क्रिया + जस् | By 4-1-2 स्वौजसमौट्छष्टा…।
= क्रिया + अस् | By 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
= क्रियास् | By ?
= क्रिया: | Applying रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

Which सूत्रम् is used in the second last step – 6-1-101 अकः सवर्णे दीर्घः or 6-1-102 प्रथमयोः पूर्वसवर्णः?

2. Can you spot two places in the verse where 8-3-22 हलि सर्वेषाम् has been used?


1 Comment

  1. Questions:
    1. Where has the “णिच्”-प्रत्यय: been used in a तिङन्तं पदम् in the last five verses of Chapter One of the गीता?
    Answer: The “णिच्”-प्रत्यय: been used in a तिङन्तं पदम् in the last five verses of Chapter One of the गीता in the form उत्साद्यन्ते – this is a causative passive form derived from उद् + सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०)।
    दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः |
    उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः || 1-43||

    The ending ऌकार: of the धातु: “षदॢँ ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। The beginning षकार: is replaced by सकार: as per 6-1-64 धात्वादेः षः सः।

    सद् + णिच् । By 3-1-26 हेतुमति।
    = सद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = साद् + इ । By 7-2-116 अत उपधायाः।
    = सादि । “सादि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    सादि + लँट् । By 3-2-123 वर्तमाने लट्।
    = सादि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सादि + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = सादि + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = सादि + यक् + झे । By 3-1-67 सार्वधातुके यक्।
    = सादि + य + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सादि + य + अन्ते । By 7-1-3 झोऽन्तः।
    = साद् + य + अन्ते । By 6-4-51 णेरनिटि।
    = साद्यन्ते । By 6-1-97 अतो गुणे।

    “उद्” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।
    उद् + साद्यन्ते = उत्साद्यन्ते । By 8-4-55 खरि च।

    2. Which सूत्रम् is used for the सम्प्रसारणम् in the form वृश्चत?
    Answer: The सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च is used for the सम्प्रसारणम् in the form वृश्चत।
    वृश्चत is derived from the धातुः √व्रश्च् (तुदादि-गणः, ओँव्रश्चूँ छेदने, धातु-पाठः # ६. १२)
    The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, बहुवचनम्।
    व्रश्च् + लोँट् । By 3-3-162 लोट् च।
    = व्रश्च् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व्रश्च् + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = व्रश्च् + त । By 3-4-85 लोटो लङ्वत्‌, 3-4-101 तस्थस्थमिपां तांतंतामः।
    = व्रश्च् + श + त । By 3-1-77 तुदादिभ्यः शः।
    = व्रश्च् + अ + त । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = व् र् अ श्च् + अ + त = व् ऋ अ श्च् + अ + त । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च, the verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्। (Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.)
    = वृश्चत । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

    3. Can you spot a place in the verse where the “शप्”-प्रत्यय: has taken the लुक् elision?
    Answer: The शप्-प्रत्यय: has taken the लुक् elision in the word “यात” derived from the धातुः √या (या प्रापणे, अदादि-गणः, धातु-पाठः २. ४४). The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, बहुवचनम्।
    या + लोँट् । By 3-3-162 लोट् च।
    = या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = या + त । By 3-4-85 लोटो लङ्वत्, 3-4-101 तस्थस्थमिपां तांतंतामः।
    = या + शप् + त । By 3-1-68 कर्तरि शप्।
    = यात । शप्-प्रत्यय: takes the लुक् elision by 2-4-72 अदिप्रभृतिभ्यः शपः – The शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः

    4. Where has 7-1-90 गोतो णित् been used in the verse?
    Answer: 7-1-90 गोतो णित् has been used in the verse in the form गावः
    The विवक्षा here is प्रथमा-बहुवचनम्, प्रातिपदिकम् “गो”।
    गो + जस् । By 4-1-2 स्वौजसमौट्छष्टा……। “जस्” gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
    = गो + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
    = गौ + अस् । By 7-1-90 गोतो णित्‌, the सर्वनामस्थानम् affixes following an ओकारः behave as if they have णकारः as an indicatory letter. Hence “जस्” behaves like a णित्-प्रत्यय: here. This allows 7-2-115 अचो ञ्णिति to apply and do the वृद्धि-आदेश: (औकार:)।
    = गाव् + अस् । By 6-1-78 एचोऽयवायावः।
    = गावः । Applying रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. How would you say this in Sanskrit?
    “This house was set on fire by the terrorists.” Use (in the masculine) the adjective प्रातिपदिकम् “आततायिन्” for “terrorist” and use (in the passive) √दीप् (दीपीँ दीप्तौ ४. ४५) in the causative for “to set on fire.”
    Answer: आततायिभिः इदम् गृहम् अदीप्यत = आततायिभिरिदं गृहमदीप्यत ।

    6. How would you say this in Sanskrit?
    “Many students are confused by this सूत्रम्।” Use (in the passive) √मुह् (मुहँ वैचित्त्ये ४. ९५) in the causative for “to confuse.”
    Answer: अनेन सूत्रेण बहवः छात्राः मोह्यन्ते = अनेन सूत्रेण बहवश्छात्रा मोह्यन्ते ।

    Easy questions:
    1. Consider the form क्रिया: (used in the verse.) It is प्रथमा-बहुवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “क्रिया”। Steps are as follows:
    क्रिया + जस् | By 4-1-2 स्वौजसमौट्छष्टा…।
    = क्रिया + अस् | By 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
    = क्रियास् | By ?
    = क्रिया: | Applying रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।
    Which सूत्रम् is used in the second last step – 6-1-101 अकः सवर्णे दीर्घः or 6-1-102 प्रथमयोः पूर्वसवर्णः?
    Answer: The सूत्रम् 6-1-101 अकः सवर्णे दीर्घः is used in the second last step, because 6-1-102 प्रथमयोः पूर्वसवर्णः is stopped by 6-1-105 दीर्घाज्जसि च – The पूर्वसवर्णदीर्घः substitute (ordained by प्रथमयोः पूर्वसवर्णः 6-1-102) shall not take place when the “जस्” affix or an इच् letter follows a long vowel.

    2. Can you spot two places in the verse where 8-3-22 हलि सर्वेषाम् has been used?
    Answer: The सुत्रम् 8-3-22 हलि सर्वेषाम् has been used in सन्धि-कार्यम् between (१) द्विजाः + गावः = द्विजा गावः and (२) वेदाः + वर्णाश्रमाः = वेदा वर्णाश्रमाः।
    द्विजास् + गावः ।
    द्विजारुँ + गावः । By 8-2-66 ससजुषो रुः ।
    द्विजाय् + गावः । By 8-3-17 भोभगोअघोअपूर्वस्य योऽशि ।
    द्विजा+ गावः । By 8-3-22 हलि सर्वेषाम्, when a हल् letter follows, then in the opinion of all teachers, the letter “य्” at the end of a पदम् drops, when it is preceded by the अवर्ण: (अकार: or आकार:)

    Similar steps for (२).

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics