Home » Example for the day » बध्नन्ति 3Ap-लँट्

बध्नन्ति 3Ap-लँट्

Today we will look at the form बध्नन्ति 3Ap-लँट् from श्रीमद्भागवतम् Sb11.23.37

तर्जयन्त्यपरे वाग्भिः स्तेनोऽयमिति वादिनः ।
बध्नन्ति रज्ज्वा तं केचिद्बध्यतां बध्यतामिति ।। ११-२३-३७ ।।

Gita Press translation – Calling him a thief, others threatened him with words; while others tied him with a rope, exclaiming “Let him be bound, let him be bound!”

बध्नन्ति is derived from the धातुः √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४)

The अकारः at the end of “बन्धँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has उदात्त-स्वरः। Thus √बन्ध् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √बन्ध् takes परस्मैपद-प्रत्यया: by default in कर्तरि प्रयोग:।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: will be “झि”।

(1) बन्ध् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) बन्ध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) बन्ध् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) बन्ध् + श्ना + झि । By 3-1-81 क्र्यादिभ्यः श्ना, the श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌। “श्ना” which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) बन्ध् + ना + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) बध् + ना + झि । By 6-4-24 अनिदितां हल उपधायाः क्ङिति, the penultimate नकारः of bases that end in a consonant and that do not have इकारः as a marker, takes लोपः when followed by an affix that has ककारः or ङकारः as a marker.
(Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-24 to apply.)

(7) बध् + ना + अन्ति । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(8) बध्नन्ति । By 6-4-112 श्नाभ्यस्तयोरातः, when followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is elided.
(Note: Since the सार्वधातुक-प्रत्यय: “अन्ति” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.)

Questions:

1. Where has √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४) been used in a तिङन्तं पदम् in a कर्मणि प्रयोग: in the first twenty verses of Chapter Eighteen of the गीता?

2. Can you spot a “णिच्”-प्रत्यय: in the verse?

3. Can you spot a “यक्”-प्रत्यय: in the verse?

4. The अव्ययम् “इति” normally ends a quotation. Based on the context we have to find out where the quotation begins. “इति” has been used twice in the verse. In each case, from where does the quotation begin?

5. How would you say this in Sanskrit?
“This bridge was built by my grandfather.” Use the masculine प्रातिपदिकम् “सेतु” for “bridge” and the use the masculine प्रातिपदिकम् “पितामह” for “grandfather (father’s father.)” Use (in the passive) √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४) for “to build.”

6. How would you say this in Sanskrit?
“(You) maintain silence.” Use the neuter प्रातिपदिकम् “मौन” for “silence” and √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४) for “to maintain.”

Easy questions:

1. Derive the form वाग्भि: (तृतीया-बहुवचनम्) from the स्त्रीलिङ्ग-प्रातिपदिकम् “वाच्”।

2. Can you spot a “टा”-प्रत्यय: in the verse?


1 Comment

  1. Questions:
    1. Where has √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४) been used in a तिङन्तं पदम् in a कर्मणि प्रयोग: in the first twenty verses of Chapter Eighteen of the गीता?
    Answer: √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४) has been used in a तिङन्तं पदम् in a कर्मणि प्रयोग: in the first twenty verses of Chapter Eighteen of the गीता in the form निबध्यते

    यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते |
    हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते || 18-17||
    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    बन्ध् + लँट् । By 3-2-123 वर्तमाने लट्।
    = बन्ध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = बन्ध् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = बन्ध् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = बन्ध् + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = बन्ध् + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = बध्यते। By 6-4-24 अनिदितां हल उपधायाः क्ङिति, the penultimate letter ‘न्’ of bases that end in a consonant and that do not have the letter ‘इ’ as a marker, takes लोपः when followed by an affix that has the letter ‘क्’ or the letter ‘ङ्’ as a marker.

    Note: ‘नि’ is the उपसर्ग:। (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः)।
    नि + बध्यते = निबध्यते ।

    2. Can you spot a “णिच्”-प्रत्यय: in the verse?
    Answer: A “णिच्”-प्रत्यय: is seen in the verse in the form तर्जयन्ति derived from the धातुः √तर्ज् (तर्जँ – सन्तर्जने १०. २०१).
    तर्ज् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = तर्ज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = तर्जि । “तर्जि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Since the विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, the प्रत्यय: is “झि”।
    तर्जि + लँट् । By 3-2-123 वर्तमाने लट्।
    = तर्जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तर्जि + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = तर्जि + शप् + झि । By 3-1-68 कर्तरि शप्।
    = तर्जि + अ + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तर्जे + अ + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = तर्जय + झि । By 6-1-78 एचोऽयवायावः।
    = तर्जय + अन्त् इ । By 7-1-3 झोऽन्तः ।
    = तर्जयन्ति । By 6-1-97 अतो गुणे।

    Note: A आत्मनेपद-प्रत्यय: was expected here as per आकुस्मादात्मनेपदिन:। गणसूत्रम् (in the चुरादि-गण: of the धातुपाठ:)। The verbal roots beginning from √चित् (चितँ सञ्चेतने १०. १९२) and ending with √कुस्म् (कुस्मँ नाम्नो वा | कुत्सितस्मयने १०. २३६) shall take आत्मनेपद-प्रत्यया: (only.)
    The two ways to try to work around this गणसूत्रम् would be:
    (i) to add a second (causative) णिच्-प्रत्यय: (by 3-1-26 हेतुमति च) on top of the णिच्-प्रत्यय: added by 3-1-25; or
    (ii) to derive तर्जयन्ति as a causative form from the verbal root √तर्ज् (तर्जँ भर्त्सने १. २५९) of the भ्वादि-गण:।

    3. Can you spot a “यक्”-प्रत्यय: in the verse?
    Answer: A“यक्”-प्रत्यय: is seen in the verse in the form बध्यताम् derived from the धातुः √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४).
    The विवक्षा is लोँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    बन्ध् + लोँट् । By 3-3-162 लोट् च ।
    = बन्ध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = बन्ध् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = बन्ध् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = बन्ध् + ताम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by “आम्”। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “ताम्” from getting the इत्-सञ्ज्ञा।
    = बन्ध् + यक् + ताम् । By 3-1-67 सार्वधातुके यक् – The यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)।
    = बन्ध् + य + ताम् । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = बध्यताम् । By 6-4-24 अनिदितां हल उपधायाः क्ङिति, the penultimate नकारः of bases that end in a consonant and that do not have इकारः as a marker, takes लोपः when followed by an affix that has ककारः or ङकारः as a marker.

    4. The अव्ययम् “इति” normally ends a quotation. Based on the context we have to find out where the quotation begins. “इति” has been used twice in the verse. In each case, from where does the quotation begin?
    Answer: The quotation begins at स्तेनः and बध्यताम् respectively in cases (i) and (ii) as follows:
    (i) “स्तेनोऽयम्” इति । (“This person is thief”) and (ii) “बध्यतां बध्यताम्” इति ।(“Tie him up! Tie him up!”)

    5. How would you say this in Sanskrit?
    “This bridge was built by my grandfather.” Use the masculine प्रातिपदिकम् “सेतु” for “bridge” and the use the masculine प्रातिपदिकम् “पितामह” for “grandfather (father’s father.)” Use (in the passive) √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४) for “to build.”
    Answer: अयम् सेतुः मम पितामहेन अबध्यत = अयं सेतुर्मम पितामहेनाबध्यत ।

    6. How would you say this in Sanskrit?
    “(You) maintain silence.” Use the neuter प्रातिपदिकम् “मौन” for “silence” and √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४) for “to maintain.”
    Answer: मौनम् बधान = मौनं बधान।

    Easy questions:

    1. Derive the form वाग्भि: (तृतीया-बहुवचनम्) from the स्त्रीलिङ्ग-प्रातिपदिकम् “वाच्”।
    Answer: वाच् + भिस् । By 4-1-2 स्वौजसमौट्छष्टा……………। The अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भिस् from getting इत्-सञ्ज्ञा ।
    = वाक् + भिस् । By 8-2-30 चोः कुः, the पदान्त-चकारः gets the क-वर्गः consonant as a replacement.
    = वाग् + भिस् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.
    = वाग्भिः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Can you spot a “टा”-प्रत्यय: in the verse?
    Answer: A “टा”-प्रत्यय: is seen in the verse in the form रज्ज्वा (स्त्रीलिङ्ग-प्रातिपदिकम् “रज्जु”, तृतीया-एकवचनम्)।
    रज्जु + टा । By 4-1-2 स्वौजसमौट्छष्टा……………।
    = रज्जु + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = रज्ज्वा । By 6-1-77 इको यणचि।

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics