Home » Example for the day » चूर्णय 2As-लोँट्

चूर्णय 2As-लोँट्

Today we will look at the form चूर्णय 2As-लोँट् from श्रीमद्भागवतम् Sb6.8.24

गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कुष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ।। ६-८-२४ ।।

Gita Press translation “(Similarly addressing the Lord’s mace, Kaumodakī in living form,) Beloved as You are of the invincible Lord (whose servant I am), and sending forth sparks whose impact is as deadly as that of a thunderbolt, O mace, (pray), thoroughly crush, (O) completely pound the Kūṣmāṇḍas (a class of imps), Vaināyakas (a class of malevolent demigods who are living obstacles to all noble and benevolent undertakings), Yakṣas (a species of ghosts), Rākṣasas (ogres), Bhūtas (ghosts) and Grahas (a class of evil demons who seize upon children); and pulverize, (O) crumble to dust, (my) adversaries.”

चूर्णय is derived from the धातुः √चूर्ण् (चुरादि-गणः, चूर्णँ प्रेरणे, धातु-पाठः # १०. २६)

The ending अकारः of “चूर्णँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् , the affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

चूर्ण् + णिच् । By 3-1-25. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= चूर्ण् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= चूर्णि ।
“चूर्णि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “सिप्”।

(1) चूर्णि + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) चूर्णि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) चूर्णि + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) चूर्णि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) चूर्णि + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।

(6) चूर्णि + शप् + हि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(7) चूर्णि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) चूर्णे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) चूर्णय + हि । By 6-1-78 एचोऽयवायावः

(10) चूर्णय । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

Questions:

1. Where has the णिच्-प्रत्यय: been used in a तिङन्तं पदम् in the first fifteen verses of Chapter Ten of the गीता?

2. Derive the form पिण्ढि (लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्) from the धातु: √पिष् (पिषॢँ सञ्चूर्णने ७. १५).

3. In which word in the verse has the शप्-प्रत्यय: taken लुक् (elision)?

4. How would you say this in Sanskrit?
“Our powerful army crushed all the enemies.” Use the adjective प्रातिपदिकम् “बलवत्” for “powerful.” Use a word from the verse for “enemies.”

5. How would you say this in Sanskrit?
“My wife made me do this.” Use (in the causative) √कृ (डुकृञ् करणे ८. १०) for “to do.” Use तृतीया विभक्ति: with “me” (प्रातिपदिकम् “अस्मद्”)।

6. How would you say this in Sanskrit?
“I don’t do anything at all.” Take the answer from Chapter Five of the गीता।

Easy questions:

1. Which सूत्रम् is used for the एकारादेश: in the form (हे) गदे (स्त्रीलिङ्ग-प्रातिपदिकम् “गदा”, सम्बुद्धि:)?

2. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?


1 Comment

  1. Questions:
    1. Where has the णिच्-प्रत्यय: been used in a तिङन्तं पदम् in the first fifteen verses of Chapter Ten of the गीता?
    Answer: The णिच्-प्रत्यय: has been used in a तिङन्तं पदम् in the first fifteen verses of Chapter Ten of the गीता in the form नाशयामि derived from the धातुः √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१)
    The विवक्षा is लँट्, कर्तरि प्रयोग: (हेतुमति), उत्तम-पुरुषः, एकवचनम्।
    तेषामेवानुकम्पार्थमहमज्ञानजं तमः |
    नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता || 10-11||

    The beginning णकार: of “णशँ” gets the नकारादेश: by 6-1-65 णो नः। The ending अकार: gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।
    नश् + णिच् । By 3-1-26 हेतुमति च।
    = नश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = नाश् + इ । By 7-2-116 अत उपधायाः।
    = नाशि । “नाशि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    नाशि + लँट् । By 3-2-123 वर्तमाने लट्।
    = नाशि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नाशि + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = नाशि + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नाशि + शप् + मि । By 3-1-68 कर्तरि शप्।
    = नाशि + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = नाशे + अ + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = नाशय + मि । By 6-1-78 एचोऽयवायावः।
    = नाशयामि । By 7-3-101 अतो दीर्घो यञि।

    2. Derive the form पिण्ढि (लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्) from the धातु: √पिष् (पिषॢँ सञ्चूर्णने ७. १५).
    Answer:
    पिष् + लोँट् । By 3-3-162 लोट् च।
    = पिष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पिष् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = पिष् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पिष् + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।
    = पि श्नम् ष् + हि । By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात्परः।
    = पिनष् + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = पिन्ष् + हि । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्। (Note: Since the सार्वधातुक-प्रत्यय: “हि” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.)
    = पिन्ष् + धि । By 6-4-101 हुझल्भ्यो हेर्धिः – The “हि” of लोँट् gets “धि” as replacement, when following the verbal root √हु (हु दानादनयोः | आदाने चेत्येके | प्रीणनेऽपीति भाष्यम् ३. १) or when following a verbal root ending in a letter of the झल्-प्रत्याहारः।
    = पिंष् + धि । By 8-3-24 नश्चापदान्तस्य झलि – नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.
    = पिंष् + ढि । By 8-4-41 ष्टुना ष्टुः , when the letter “स्” or a letter of the त-वर्ग: (“त्”, “थ्”, “द्”, “ध्”, “न्”) comes in contact with either the letter “ष्” or a letter of the ट-वर्ग: (“ट्”, “ठ्”, “ड्”, “ढ्”, “ण्”) then it is replaced respectively by “ष्”, ट-वर्ग: (“ट्”, “ठ्”, “ड्”, “ढ्”, “ण्”)।
    = पिंङ् + ढि । By 8-4-53 झलां जश् झशि, the झल् letters are replaced by जश् letters when they are followed by a झश् letter.
    = पिण्ङ् + ढि । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.
    = पिण्ढि/पिण्ङ्ढि । By 8-4-65 झरो झरि सवर्णे, following a consonant (हल्), a झर् letter is optionally elided if it is followed by a झर् letter that is सवर्ण: with it.

    3. In which word in the verse has the शप्-प्रत्यय: taken लुक् (elision)?
    Answer: The शप्-प्रत्यय: has taken लुक् (elision) in the form असि derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०). The विवक्षा is लँट्, कर्तरि-प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    अस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = अस् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अस् + शप् + सि । By 3-1-68 कर्तरि शप्।
    = अस् + सि । By 2-4-72 अदिप्रभृतिभ्यः शपः – The शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः
    = असि । By 7-4-50 तासस्त्योर्लोपः ।

    4. How would you say this in Sanskrit?
    “Our powerful army crushed all the enemies.” Use the adjective प्रातिपदिकम् “बलवत्” for “powerful.”
    Use a word from the verse for “enemies.”
    Answer: अस्माकम् बलवत् सैन्यम् सर्वान् अरीन् अचूर्णयत् = अस्माकं बलवत् सैन्यं सर्वानरीनचूर्णयत्।

    5. How would you say this in Sanskrit?
    “My wife made me do this.” Use (in the causative) √कृ (डुकृञ् करणे ८. १०) for “to do.” Use तृतीया विभक्ति: with “me” (प्रातिपदिकम् “अस्मद्”)।
    Answer: मम भार्या मया इदम् अकारयत् = मम भार्या मयेदमकारयत्।

    6. How would you say this in Sanskrit?
    “I don’t do anything at all.” Take the answer from Chapter Five of the गीता।
    Answer: न एव किञ्चित् करोमि = नैव किञ्चित्करोमि ।
    Ref: नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् |
    पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् || 5-8||

    Easy questions:

    1. Which सूत्रम् is used for the एकारादेश: in the form (हे) गदे (स्त्रीलिङ्ग-प्रातिपदिकम् “गदा”, सम्बुद्धि:)?
    Answer: The सूत्रम् 6-1-69 एङ् ह्रस्वात् सम्बुद्धेः is used for the एकारादेश: in the form (हे) गदे (स्त्रीलिङ्ग-प्रातिपदिकम् “गदा”, सम्बुद्धि:)।
    (हे) गदा + सुँ । By 4-1-2 स्वौजसमौट्छष्टा……….. । “सुँ” gets the सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं सम्बुद्धिः।
    = (हे) गदा + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = (हे) गदे + स् । By 7-3-106 सम्बुद्धौ च – An अङ्गम् ending in the feminine affix “आप्” gets एकारः as a substitute when followed by a सम्बुद्धिः affix. As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (आकार:) is replaced.
    = (हे) गदे । 6-1-69 एङ् ह्रस्वात् सम्बुद्धेः, following an अङ्गम् ending in एङ् (“ए” or “ओ”) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix. ।

    2. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?
    Answer: 8-3-7 नश्छव्यप्रशान् has been used in the verse in the सन्धि-कार्यम् between ग्रहान् and चूर्णय।
    ग्रहान् + चूर्णय
    = ग्रहांरुँ + चूर्णय (By 8-3-7 नश्छव्यप्रशान्, when the letter “न्” occurs at the end of a पदम् it is substituted by “रुँ” when a “छव्” letter follows as long as the “छव्” letter is followed by an “अम्” letter. 8-3-4 अनुनासिकात् परोऽनुस्वार: – This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter preceding the “रुँ” is not nasalized then following that letter (which precedes “रुँ”) the अनुस्वार: comes as an augment.)
    = ग्रहांर् + चूर्णय (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = ग्रहां: + चूर्णय (8-3-15 खरवसानयोर्विसर्जनीयः)
    = ग्रहांस् + चूर्णय (8-3-34 विसर्जनीयस्य सः)
    = ग्रहांश्चूर्णय (8-4-40 स्तोः श्चुना श्चुः)।

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics