Home » Example for the day » दण्डयति 3As-लँट्

दण्डयति 3As-लँट्

Today we will look at the form दण्डयति 3As-लँट् from श्रीमद्भागवतम् Sb4.16.13

नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि ।
दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः ।। ४-१६-१३ ।।

Gita Press translation “He never punishes him who does not deserve to be punished even if he be the son of those who are determined to do harm to His own self; on the other hand, He punishes His own son when found guilty, as He is establishes in the path of truth and justice.”

दण्डयति is derived from the धातुः √दण्ड (चुरादि-गणः, दण्ड दण्डनिपाते, धातु-पाठः # १०. ४७२)

The ending अकारः of “दण्ड” is not a अनुनासिक: and hence does not get the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्

By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् , the affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

दण्ड + णिच् । By 3-1-25. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= दण्ड् + णिच् । By 6-4-48 अतो लोपः, when an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.
= दण्ड् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= दण्डि ।
“दण्डि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) दण्डि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) दण्डि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दण्डि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) दण्डि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) दण्डि + शप् + ति । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) दण्डि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) दण्डे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) दण्डयति । By 6-1-78 एचोऽयवायावः

Questions:

1. In the first verse of which chapter of the गीता has the णिच्-प्रत्यय: been used in a तिङन्तं पदम्?

2. Can you recall another (besides “णिच्”) प्रत्यय: (which we have studied) which has “णि” in it?

3. The सूत्रम् 6-4-48 अतो लोपः (used in this example) belongs to the अधिकार: 6-4-46 आर्धधातुके which extends up to 6-4-68. Can you recall another सूत्रम् (which we have studied) which belongs to this same अधिकार:?

4. How would you say this in Sanskrit?
“One should not punish a person (masculine) who does not deserve to the punished.” Use a word from the verse for “a person (masculine) who does not deserve to the punished.” Use √दण्ड् (दण्डँ दण्डनिपाते, धातु-पाठः # १०. ४७२) for “to punish.”

5. How would you say this in Sanskrit?
“I would never punish my son.”

6. How would you say this in Sanskrit?
“I don’t care for your opinion.” Use the neuter प्रातिपदिकम् “मत” for “opinion” and use √गण (गण सङ्ख्याने १०. ३९१) for “to care for.”

Easy questions:

1. Where has 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि been used in the verse?

2. Which सूत्रम् is used for सुत + अम् (द्वितीया-एकवचनम्) = सुतम्? (Why doesn’t 6-1-101 अकः सवर्णे दीर्घः apply?)


1 Comment

  1. Questions:
    1. In the first verse of which chapter of the गीता has the णिच्-प्रत्यय: been used in a तिङन्तं पदम्?
    Answer: The णिच्-प्रत्यय: been used in a तिङन्तं पदम् in the form नियोजयसि derived from the धातुः √युज् (रुधादि-गणः, युजिँर् योगे, धातु-पाठः # ७. ७).
    अर्जुन उवाच |
    ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन |
    तत्किं कर्मणि घोरे मां नियोजयसि केशव || 3-1||
    The विवक्षा is लँट्, कर्तरि हेतुमति, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “सिप्”।
    युज् + णिच् । By 3-1-26 हेतुमति च।
    = युज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = योजि। By 7-3-86 पुगन्तलघूपधस्य च।
    “योजि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    योजि + लँट् । By 3-2-123 वर्तमाने लट्।
    = योजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = योजि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = योजि + शप् + सिप् । By 3-1-68 कर्तरि शप्।
    = योजि + अ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = योजे + अ + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = योजयसि । By 6-1-78 एचोऽयवायावः ।

    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    नि + योजयसि = नियोजयसि।

    2. Can you recall another (besides “णिच्”) प्रत्यय: (which we have studied) which has “णि” in it?
    Answer: “णिङ्” is another प्रत्यय: (which we have studied) which has “णि” in it. The सूत्रम् which prescribes “णिङ्” is 3-1-30 कमेर्णिङ् – the affix “णिङ्” comes after the धातुः √कम् (कमुँ कान्तौ १. ५११)।

    3. The सूत्रम् 6-4-48 अतो लोपः (used in this example) belongs to the अधिकार: 6-4-46 आर्धधातुके which extends up to 6-4-68. Can you recall another सूत्रम् (which we have studied) which belongs to this same अधिकार:?
    Answer: सूत्रम् 6-4-66 घुमास्थागापाजहातिसा हलि belongs to the अधिकार: 6-4-46 आर्धधातुके। Meaning of 6-4-66 is as follows: The आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।

    4. How would you say this in Sanskrit?
    “One should not punish a person (masculine) who does not deserve to the punished.” Use a word from the verse for “a person (masculine) who does not deserve to the punished.” Use √दण्ड् (दण्डँ दण्डनिपाते, धातु-पाठः # १०. ४७२) for “to punish.”
    Answer: अदण्ड्यम् न दण्डयेत् = अदण्ड्यं न दण्डयेत्।

    5. How would you say this in Sanskrit?
    “I would never punish my son.”
    Answer: मम पुत्रम्/सुतम् न कदापि दण्डयेयम् = मम पुत्रं/सुतं न कदापि दण्डयेयम्।

    6. How would you say this in Sanskrit?
    “I don’t care for your opinion.” Use the neuter प्रातिपदिकम् “मत” for “opinion” and use √गण (गण सङ्ख्याने १०. ३९१) for “to care for.”
    Answer: तव मतम् न गणयामि = तव मतं न गणयामि।

    Easy questions:
    1. Where has 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि been used in the verse?
    Answer: The सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि has been used in the verse in the सन्धि-कार्यम् between एष: + सुतम् = एष सुतम्।
    एषस् + सुतम्
    = एष + सुतम् (6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि)।
    एषः is प्रथमा-एकवचनम् of “एतद्” प्रातिपदिकम्, पुंलिङ्गे।
    By 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि, the affix “सुँ” (nominative singular case ending) applied to the प्रातिपदिकम् (nominal base) “तद्” or “एतद्” is dropped when any consonant (हल्) follows.

    2. Which सूत्रम् is used for सुत + अम् (द्वितीया-एकवचनम्) = सुतम्? (Why doesn’t 6-1-101 अकः सवर्णे दीर्घः apply?)
    Answer: The सूत्रम् 6-1-107 अमि पूर्वः (In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter) is used for सुत + अम् (द्वितीया-एकवचनम्) = सुतम्।
    Since 6-1-107 अमि पूर्वः is पर-कार्यम् (a later rule in the अष्टाध्यायी) it takes precedence over 6-1-101 अकः सवर्णे दीर्घः।

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics