Home » Example for the day » चिन्तयसे 2As-लँट्

चिन्तयसे 2As-लँट्

Today we will look at the form चिन्तयसे 2As-लँट् from श्रीमद्भागवतम् Sb10.90.22

न चलसि न वदस्युदारबुद्धे क्षितिधर चिन्तयसे महान्तमर्थम् ।
अपि बत वसुदेवनन्दनाङ्घ्रिं वयमिव कामयसे स्तनैर्विधर्तुम् ।। १०-९०-२२ ।।

Gita Press translation “Oh, dear mountain, you possess a noble mind. It is you who support the earth by maintaining her balance. How is it that you neither move nor speak anything? You seem to be merged in some serious thought. Or is it that you long to place the lotus-feet of our beloved Lord on your breast-like peaks (even) as we.”

चिन्तयसे is derived from the धातुः √चिन्त् (चुरादि-गणः, चितिँ स्मृत्याम्, धातु-पाठः # १०. २)

The इकारः at the end of “चितिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित् and by 7-1-58 इदितो नुम् धातोः, it gets the “नुँम्”-आगमः।

चितिँ = चित् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
= चि नुँम् त् । 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः
= चि न् त् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
= चिन्त् ।

By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् , the affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

चिन्त् + णिच् । By 3-1-25. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= चिन्त् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= चिन्ति ।
“चिन्ति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a आत्मनेपद-प्रत्ययः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “थास्”।

(1) चिन्ति + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) चिन्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) चिन्ति + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थास्” as the substitute for the लकारः। “थास्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) चिन्ति + से । By 3-4-80 थासस्से, the थास्-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement. “से” also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) चिन्ति + शप् + से । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) चिन्ति + अ + से । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) चिन्ते + अ + से । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) चिन्तयसे । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the “णिच्”-प्रत्यय: been used in a तिङन्तं पदम् for the first time in the गीता?

2. Can you spot a “णिङ्”-प्रत्यय: in the verse?

3. How would you say this in Sanskrit?
“(You) Find out the answer to (of) this question.” Use √चिन्त् (चुरादि-गणः, चितिँ स्मृत्याम्, धातु-पाठः # १०. २) for “to find out.”

4. How would you say this in Sanskrit?
“I think that this question itself is inappropriate.” Use √चिन्त् (चुरादि-गणः, चितिँ स्मृत्याम्, धातु-पाठः # १०. २) for “to think”, the अव्ययम् “एव” for “itself” and the adjective “अयुक्त” for “inappropriate.” Use the अव्ययम् “इति” (end-quote) for “that.”

5. How would you say this in Sanskrit?
“Who doesn’t know the answer to this question?” Use √ज्ञा (ज्ञा अवबोधने ९. ४३) for “to know.”

6. How would you say this in Sanskrit?
“I’m in love with you.” Use √कम् (कमुँ कान्तौ १. ५११) for “to be in love with.” Use द्वितीया विभक्ति: with “you” (प्रातिपदिकम् “युष्मद्”)।

Easy questions:

1. Where 6-4-10 सान्तमहतः संयोगस्य been used in the verse?

2. In the verse, can you spot two words in which the “सिप्”-प्रत्यय: has been used?


1 Comment

  1. 1. Where has the “णिच्”-प्रत्यय: been used in a तिङन्तं पदम् for the first time in the गीता?
    Answer: The “णिच्”-प्रत्यय: has been used in a तिङन्तं पदम् for the first time in the गीता in the causative form व्यदारयत् derived from the धातुः √दॄ (क्र्यादि-गणः, दॄ विदारणे, धातु-पाठः # ९. २६)
    स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |
    नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् || 1-19||

    दॄ + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
    = दॄ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = दर् इ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = दारि । By 7-2-116 अत उपधायाः। “दारि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    दारि + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = दारि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दारि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दारि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दारि + त् । By 3-4-100 इतश्च।
    = दारि + शप् + त् । By 3-1-68 कर्तरि शप्।
    = दारि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = दारे + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = दारयत् । By 6-1-78 एचोऽयवायावः।
    = अट् दारयत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अदारयत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    “वि”is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + अदारयत् = व्यदारयत्। By 6-1-77 इको यणचि।

    2. Can you spot a “णिङ्”-प्रत्यय: in the verse?
    Answer: “णिङ्”-प्रत्यय: is seen in the verse in the form कामयसे derived from the धातुः √कम् (कमुँ कान्तौ, धातु-पाठः # १. ५११).
    कम् + णिङ् । By 3-1-30 कमेर्णिङ् – The affix णिङ् comes after the धातुः √कम् (कमुँ कान्तौ १. ५११).
    = कम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कामि । By 7-2-116 अत उपधायाः। “कामि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
    Note: Since the णिङ्-प्रत्यय: has ङकार: as a इत्, as per 1-3-12 अनुदात्तङित आत्मनेपदम्, “कामि” takes आत्मनेपद-प्रत्ययाः।

    The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम् therefore the प्रत्यय: is “थास्”।
    कामि + लँट् । By 3-2-123 वर्तमाने लट्।
    = कामि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कामि + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कामि + से । By 3-4-80 थासस्से।
    = कामि + शप् + से । By 3-1-68 कर्तरि शप्।
    = कामि + अ + से । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = कामे + अ + से । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कामयसे । By 6-1-78 एचोऽयवायावः।

    3. How would you say this in Sanskrit?
    “(You) Find out the answer to (of) this question.” Use √चिन्त् (चुरादि-गणः, चितिँ स्मृत्याम्, धातु-पाठः # १०. २) for “to find out.”
    Answer: अस्य प्रश्नस्य उत्तरम् चिन्तय/चिन्तयस्व = अस्य प्रश्नस्योत्तरं चिन्तय/चिन्तयस्व।

    4. How would you say this in Sanskrit?
    “I think that this question itself is inappropriate.” Use √चिन्त् (चुरादि-गणः, चितिँ स्मृत्याम्, धातु-पाठः # १०. २) for “to think”, the अव्ययम् “एव” for “itself” and the adjective “अयुक्त” for “inappropriate.” Use the अव्ययम् “इति” (end-quote) for “that.”
    Answer: अयम् प्रश्नः एव अयुक्तः इति चिन्तयामि/चिन्तये = अयं प्रश्न एवायुक्त इति चिन्तयामि/चिन्तये।

    5. How would you say this in Sanskrit?
    “Who doesn’t know the answer to this question?” Use √ज्ञा (ज्ञा अवबोधने ९. ४३) for “to know.”
    Answer: कः अस्य प्रश्नस्य उत्तरम् न जानाति = कोऽस्य प्रश्नस्योत्तरं न जानाति ।

    6. How would you say this in Sanskrit?
    “I’m in love with you.” Use √कम् (कमुँ कान्तौ १. ५११) for “to be in love with.” Use द्वितीया विभक्ति: with “you” (प्रातिपदिकम् “युष्मद्”)।
    Answer: त्वाम् कामये = त्वां कामये।

    Easy questions:

    1. Where 6-4-10 सान्तमहतः संयोगस्य been used in the verse?
    Answer: The सूत्रम् 6-4-10 सान्तमहतः संयोगस्य has been used in the form महान्तम् (प्रातिपदिकम् ‘महत्’, पुंलिङ्गे द्वितीया-एकवचनम्)।
    महत् + अम् । By 4-1-2 स्वौजसमौट्छष्टा…….। By the उणादि-सूत्रम् “वर्तमाने पृषद्-बृहन्महज्जगद् शतृँवच्च”, the प्रातिपदिकम् “महत्” undergoes the same operations as a शतृँ-प्रत्ययान्त-शब्द:। This makes it उगित्।
    = मह नुँम् त् + अम् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the प्रातिपदिकम् “महत्” which is an उगित् takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. (The “अम्”-प्रत्यय: has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।) As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the अकार: after the हकार:) in “महत्”।
    = महन्त् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा ।
    = महान्त् + अम् । By 6-4-10 सान्तमहतः संयोगस्य, since a सर्वनामस्थानम् affix which is not a सम्बुद्धिः follows, the letter preceding the नकारः in the word “महत्” is elongated.
    = महान्तम्।

    2. In the verse, can you spot two words in which the “सिप्”-प्रत्यय: has been used?
    Answer: चलसि (चलँ कम्पने १. ९६६) and वदसि (वदँ व्यक्तायां वाचि १. ११६४) are two words in which the “सिप्”-प्रत्यय: have been used. The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    वद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वद् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वद् + शप् + सिप् । By 3-1-68 कर्तरि शप्।
    = वद् + अ +सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वदसि।

    Similar steps for चलसि।

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics