Home » Example for the day » गृणामि 1As-लँट्

गृणामि 1As-लँट्

Today we will look at the form गृणामि 1As-लँट् from श्रीमद्भागवतम् Sb10.61.7

तासां या दशपुत्राणां कृष्णस्त्रीणां पुरोदिताः ।
अष्टौ महिष्यस्तत्पुत्रान्प्रद्युम्नादीन्गृणामि ते ।। १०-६१-७ ।।

Gita Press translation “Of the (sixteen thousand and odd) wives of Śrī Kṛṣṇa, who had ten sons each, I (now proceed to) mention to you the sons, Pradyumna and so on, of the eight principal spouses (alone) that have been previously referred to (by me).”

गृणामि is derived from the धातुः √गॄ (क्र्यादि-गणः, गॄ शब्दे, धातु-पाठः # ९. ३३)

The √गॄ-धातुः does not have any इत् letters in the धातु-पाठः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √गॄ-धातुः takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “मिप्”।

(1) गॄ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) गॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गॄ + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) गॄ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) गॄ + श्ना + मि । By 3-1-81 क्र्यादिभ्यः श्ना, the श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌। “श्ना” which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्
(Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the ending ॠकार: of the अङ्गम् “गॄ” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।)

(6) गॄ + ना + मि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) गृ + ना + मि । By 7-3-80 प्वादीनां ह्रस्वः , a short vowel is substituted (in place of the long vowel) of the twenty-four verbal roots “पूञ्” etc., when a शित्-प्रत्ययः follows.

(8) गृणामि । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel “ऋ” also (along-side the रेफः and षकारः)।

Questions:

1. Where has √गॄ (क्र्यादि-गणः, गॄ शब्दे, धातु-पाठः # ९. ३३) been used in a तिङन्तं पदम् in Chapter Eleven of the गीता?

2. In the list of 24 verbal roots referred to in the सूत्रम् 7-3-80 प्वादीनां ह्रस्वः, which four end in a ईकार:?

3. Which सूत्रम् is used to replace the जस्-प्रत्यय: by “औ” in the form अष्टौ (प्रातिपदिकम् “अष्टन्”, प्रथमा-बहुवचनम्)?

4. Which अव्ययम् used in the verse has been translated as “previously”?

5. How would you say this in Sanskrit?
“How many of our soldiers did the enemies kill?” Use the adjective प्रातिपदिकम् “कति” for “how many” and use √मृ (मृङ् प्राणत्यागे ६. १३९) in the causative for “to kill” (literally – “to cause to die.”)

6. How would you say this in Sanskrit?
“The wise declare that everything in this world is impermanent.” Use the प्रातिपदिकम् “बुध” (in the masculine) for “wise”, the अव्ययम् “इति” (end-quote) for “that”, use the adjective प्रातिपदिकम् “अशाश्वत” for “impermanent” and use √गॄ (क्र्यादि-गणः, गॄ शब्दे, धातु-पाठः # ९. ३३) for “to declare.”

Easy questions:

1. Where has 6-1-105 दीर्घाज्जसि च been used in the verse?

2. Can you spot a “सुँट्”-आगम: in the verse?


1 Comment

  1. Questions:
    1. Where has √गॄ (क्र्यादि-गणः, गॄ शब्दे, धातु-पाठः # ९. ३३) been used in a तिङन्तं पदम् in Chapter Eleven of the गीता?
    Answer: √गॄ (क्र्यादि-गणः, गॄ शब्दे, धातु-पाठः # ९. ३३) has been used in a तिङन्तं पदम् in Chapter Eleven of the गीता in the form गृणन्ति
    अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति |
    स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः || 11-21||
    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बह्वचनम्, therefore the प्रत्यय: is “झि”।
    गॄ + लँट् । By 3-2-123 वर्तमाने लट्।
    = गॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गॄ + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = गॄ + श्ना + झि । By 3-1-81 क्र्यादिभ्यः श्ना। (Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the ending ॠकार: of the अङ्गम् “गॄ” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।)
    = गॄ + ना + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गृ + ना + झि । By 7-3-80 प्वादीनां ह्रस्वः।
    = गृ + ना + अन्ति । By 7-1-3 झोऽन्तः।
    = गृ + न् + अन्ति । By 6-4-112 श्नाभ्यस्तयोरातः।
    = गृणन्ति । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् ।

    2. In the list of 24 verbal roots referred to in the सूत्रम् 7-3-80 प्वादीनां ह्रस्वः, which four end in a ईकार:?
    Answer: In the list of 24 verbal roots referred to in the सूत्रम् 7-3-80 प्वादीनां ह्रस्वः the last four end in a ईकार:। They are (i) री गतिरेषणयोः ९. ३५ (ii) ली श्लेषणे ९. ३६ (ii) व्ली वरणे ९. ३७ and (iv) प्ली गतौ ९. ३९।

    3. Which सूत्रम् is used to replace the जस्-प्रत्यय: by “औ” in the form अष्टौ (प्रातिपदिकम् “अष्टन्”, प्रथमा-बहुवचनम्)?
    Answer: The सूत्रम् 7-1-21 अष्टाभ्य औश् is used to replace the जस्-प्रत्यय: by “औ” in the form अष्टौ (प्रातिपदिकम् “अष्टन्”, प्रथमा-बहुवचनम्)|
    अष्टन् + जस् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = अष्ट आ + जस् । By 7-2-84 अष्टन आ विभक्तौ, when followed by a विभक्तिः affix that begins with a हल् (consonant), “अष्टन्” optionally gets आकारः as a substitute. This rule is also applied when “जस्” or “शस्” follows, on the basis of the ज्ञापकम् (indication) given in the rule 7-1-21. As per 1-1-52 अलोऽन्त्यस्य, only the ending नकार: of the अङ्गम् “अष्टन्” is replaced.
    = अष्टा + जस् । 6-1-101 अकः सवर्णे दीर्घः।
    = अष्टा + औश् । By 7-1-21 अष्टाभ्य औश्, the “जस्” and “शस्” affixes, that follow “अष्टन्” which has taken आकारः as अन्तादेशः, get “औश्” as replacement. As per 1-1-55 अनेकाल्शित्सर्वस्य, the “औश्”-आदेश: replaces the entire “जस्”-प्रत्यय:।
    = अष्टा + औ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अष्टौ । By 6-1-88 वृद्धिरेचि।

    4. Which अव्ययम् used in the verse has been translated as “previously”?
    Answer: The अव्ययं पुरा has been translated as “previously”। पुरा is listed under the स्वरादि-गणः in the गण-पाठः। By 1-1-37 स्वरादिनिपातमव्ययम्, it gets the अव्यय-सञ्ज्ञा।
    पुरा + उदिता: = पुरोदिता: by 6-1-87 आद्गुणः।

    5. How would you say this in Sanskrit?
    “How many of our soldiers did the enemies kill?” Use the adjective प्रातिपदिकम् “कति” for “how many” and use √मृ (मृङ् प्राणत्यागे ६. १३९) in the causative for “to kill” (literally – “to cause to die.”)
    Answer: अस्माकम् कति सैनिकान् शत्रवः अमारयन् = अस्माकं कति सैनिकान् शत्रवोऽमारयन् ।

    6. How would you say this in Sanskrit?
    “The wise declare that everything in this world is impermanent.” Use the प्रातिपदिकम् “बुध” (in the masculine) for “wise”, the अव्ययम् “इति” (end-quote) for “that”, use the adjective प्रातिपदिकम् “अशाश्वत” for “impermanent” and use √गॄ (क्र्यादि-गणः, गॄ शब्दे, धातु-पाठः # ९. ३३) for “to declare.”
    Answer: अस्मिन् संसारे/जगति सर्वम् अशाश्वतम् इति बुधा: गृणन्ति = अस्मिन् संसारे/जगति सर्वमशाश्वतमिति बुधा गृणन्ति ।

    Easy questions:
    1. Where has 6-1-105 दीर्घाज्जसि च been used in the verse?
    Answer: सूत्रम् 6-1-105 दीर्घाज्जसि च is used in formation of महिष्यः (प्रथमा-बहुवचनम्) from the स्त्रीलिङ्ग-प्रातिपदिकम् “महिषी”।
    महिषी + जस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = महिषी + अस् । 1-3-7 चुटू gives इत्-सञ्ज्ञा to “ज्” and 1-3-9 तस्य लोपः causes it to disappear. 1-3-4 न विभक्तौ तुस्माः prevents the ending “स्” in “जस्” from getting इत्-सञ्ज्ञा।
    महिष्यस् । By 6-1-77 इको यणचि। The application of 6-1-102 प्रथमयोः पूर्वसवर्णः is prevented by 6-1-105 दीर्घाज्जसि च – The पूर्वसवर्णदीर्घः substitute (ordained by प्रथमयोः पूर्वसवर्णः 6-1-102) shall not take place when the “जस्” affix or an “इच्” letter follows a long vowel.
    महिष्यः । Applying रुँत्व-विसर्गौ (8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः।)

    2. Can you spot a “सुँट्”-आगम: in the verse?
    Answer: A “सुँट्”-आगम is seen in the form तासाम् (सर्वनाम-प्रातिपदिकम् “तद्”, स्त्रीलिङ्गे षष्ठी-बहुवचनम्)।
    तद् + आम् । By 4-1-2 स्वौजसमौट्छष्टा…। “तद्” gets सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।
    = त अ + आम । By 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
    = त + आम् । By 6-1-97 अतो गुणे।
    = त टाप् + आम् । Since this is a feminine form, the टाप्-प्रत्ययः is ordained by 4-1-4 अजाद्यतष्टाप्।
    = त आ + आम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = ता + आम् । 6-1-101 अकः सवर्णे दीर्घः ।
    = ता + सुँट् आम् । By 7-1-52 आमि सर्वनाम्नः सुट्, the affix आम् prescribed to a pronoun (सर्वनाम-शब्द:), takes the augment सुँट् when the base (अङ्गम्) ends in a अवर्ण: (अकार: or आकार:)। As per 1-1-46 आद्यन्तौ टकितौ, the “सुँट्”-आगम: attaches itself to the beginning of the “आम्”-प्रत्यय:।
    = ता + स् आम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = तासाम्।

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics