Home » Example for the day » क्रीणाति 3As-लँट्

क्रीणाति 3As-लँट्

Today we will look at the form क्रीणाति 3As-लँट् from श्रीमद्भागवतम् Sb7.6.10

को न्वर्थतृष्णां विसृजेत्प्राणेभ्योऽपि य ईप्सितः ।
यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक् ।। ७-६-१० ।।

Gita Press translation “Who indeed can give up the thirst for wealth, which is coveted more than life itself and which a thief as well as a servant and a merchant purchases even in exchange for his most beloved life?”

क्रीणाति is derived from the धातुः √क्री (क्र्यादि-गणः, डुक्रीञ् द्रव्यविनिमये, धातु-पाठः # ९. १)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः। Since the √क्री-धातुः has ञकारः as इत् in the धातु-पाठः, it is उभयपदी। Here it has taken परस्मैपद-प्रत्यय:।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) क्री + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) क्री + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) क्री + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) क्री + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) क्री + श्ना + ति । By 3-1-81 क्र्यादिभ्यः श्ना, the श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌। “श्ना” which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। (Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the ईकार: of the अङ्गम् “क्री” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।)

(6) क्री + ना + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) क्रीणाति । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि, the letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term “आङ्” or “नुँम्” (अनुस्वारः) either singly or in any combination.

Questions:

1. Where has 3-1-81 क्र्यादिभ्यः श्ना (used in step 5 of this example) been used in the last five verses of Chapter Fifteen of the गीता?

2. Can you spot a श-प्रत्यय: in the verse?

3. What would have been the final form in this verse if a आत्मनेपद-प्रत्यय: had been used?

4. Approximately how many verbal roots are listed in the क्र्यादि-गण:?
i. 25
ii. 70
iii. 125
iv. 200

5. Can you recall two other rules (besides 3-1-81 क्र्यादिभ्यः श्ना) wherein पाणिनि: specifically mentions the विकरण-प्रत्यय: “श्ना”?

6. How would you say this in Sanskrit?
“You are confusing my understanding.” Use the feminine प्रातिपदिकम् “बुद्धि” for “understanding” and √मुह् (मुहँ वैचित्ये ४. ९५) in the causative for “to confuse.”

Easy questions:

1. In the verse, can you spot a प्रातिपदिकम् which ends in a जकार: (letter “ज्”)?

2. Derive the form क: (पुंलिङ्गे प्रथमा-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “किम्”।


1 Comment

  1. Questions:
    1. Where has 3-1-81 क्र्यादिभ्यः श्ना (used in step 5 of this example) been used in the last five verses of Chapter Fifteen of the गीता?
    Answer: 3-1-81 क्र्यादिभ्यः श्ना has been used in the last five verses of Chapter Fifteen of the गीता in the form जानाति derived from the धातुः √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९.४३)
    यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् |
    स सर्वविद्भजति मां सर्वभावेन भारत || 15-19||
    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    ज्ञा + लँट् । By 3-2-123 वर्तमाने लट्।
    = ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = ज्ञा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + श्ना + ति । By 3-1-81 क्र्यादिभ्यः श्ना
    = ज्ञा + ना + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = जानाति । By 7-3-79 ज्ञाजनोर्जा, 1-1-55 अनेकाल्शित् सर्वस्य ।

    2. Can you spot a श-प्रत्यय: in the verse?
    Answer: A श-प्रत्यय: in the verse is seen in the form विसृजेत् derived from the धातुः √सृज् (तुदादि-गणः, सृजँ विसर्गे ६. १५०)
    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    सृज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    = सृज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सृज् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = सृज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सृज् + त् । By 3-4-100 इतश्च ।
    = सृज् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेसु उदात्तो ङिच् च, 1-1-46 आद्यन्तौ टकितौ।
    = सृज् + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the ‘यासुट्’-आगमः the उकारः before the टकारः is उच्चारणार्थ:।
    = सृज् + + यास् त् । By 3-1-77 तुदादिभ्यः शः – The श-प्रत्यय: is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌। (Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the ऋकार: of the अङ्गम् “सृज्” which would have been done by 7-3-86 पुगन्तलघूपधस्य च।)
    = सृज् + अ + यास् त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = सृज् + अ + इय् त् । By 7-2-80 अतो येयः।
    = सृज् + अ + इ त् । By 6-1-66 लोपो व्योर्वलि।
    = सृजेत् । By 6-1-87 आद्गुणः।

    “वि” is the उपसर्ग: (ref: 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + सृजेत् = विसृजेत्।

    3. What would have been the final form in this verse if a आत्मनेपद-प्रत्यय: had been used?
    Answer: The final form in this verse if a आत्मनेपद-प्रत्यय: had been used would had been क्रीणीते
    क्री + लँट् । By 3-2-123 वर्तमाने लट्।
    = क्री + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्री + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = क्री + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = क्री + श्ना + ते । By 3-1-81 क्र्यादिभ्यः श्ना। (Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the ईकार: of the अङ्गम् “क्री” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।)
    = क्री + ना + ते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = क्री + नी + ते । 6-4-113 ई हल्यधोः ।
    = क्रीणीते । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    4. Approximately how many verbal roots are listed in the क्र्यादि-गण:?
    i. 25
    ii. 70
    iii. 125
    iv. 200
    Answer: ii. 70

    5. Can you recall two other rules (besides 3-1-81 क्र्यादिभ्यः श्ना) wherein पाणिनि: specifically mentions the विकरण-प्रत्यय: “श्ना”?
    Answer: Two other rules (besides 3-1-81 क्र्यादिभ्यः श्ना) wherein पाणिनि: specifically mentions the विकरण-प्रत्यय: “श्ना” are:
    (i) 6-4-112 श्नाभ्यस्तयोरातः, when followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is elided.
    (ii) 3-1-83 हलः श्नः शानज्झौ, after a verbal root ending in a consonant, the affix “श्ना” is replaced by “शानच्”, when the हि-प्रत्ययः follows.

    6. How would you say this in Sanskrit?
    “You are confusing my understanding.” Use the feminine प्रातिपदिकम् “बुद्धि” for “understanding” and √मुह् (मुहँ वैचित्ये ४. ९५) in the causative for “to confuse.”
    Answer: मम बुद्धिम् मोहयसि = मम बुद्धिं मोहयसि।

    Easy questions:
    1. In the verse, can you spot a प्रातिपदिकम् which ends in a जकार: (letter “ज्”)?
    Answer: A प्रातिपदिकम् which ends in a जकार: is “वणिज्”
    वणिज् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………।
    = वणिज् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = वणिज् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।
    = वणिग् । By 8-2-30 चोः कुः।
    = वणिक्/वणिग् । By 8-4-56 वा अवसाने।

    2. Derive the form क: (पुंलिङ्गे प्रथमा-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “किम्”।
    Answer: किम् + सुँ (4-1-2 स्वौजसमौट्…)
    = क + सुँ (7-2-103 किमः कः, 1-1-55 अनेकाल्शित्सर्वस्य)
    = क + स् (अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः)
    = क: (रुत्वविसर्गौ by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)।

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics