Home » Example for the day » ध्रियते 3As-लँट्

ध्रियते 3As-लँट्

Today we will look at the form ध्रियते 3As-लँट् from श्रीमद्भागवतम् Sb3.1.40

अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनापि तेन ।
यस्त्वेकवीरोऽधिरथो विजिग्ये धनुर्द्वितीयः ककुभश्चतस्रः ।। ३-१-४० ।।

Gita Press translation “Oh, Pṛthā (my sister-in-law) is surviving merely for the sake of her children, though bereaved of Pāṇḍu (that foremost of royal sages), who, a matchless hero and foremost car-warrior that he was, had conquered all the four quarters with no other companion than his bow.”

ध्रियते is derived from the धातुः √धृ (तुदादि-गणः, धृङ् अवस्थाने, धातु-पाठः # ६. १४८)

In the धातु-पाठः, the √धृ-धातुः has ङकारः as इत् letter. Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √धृ takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √धृ can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “त”।

(1) धृ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) धृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) धृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) धृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) धृ + श + ते । By 3-1-77 तुदादिभ्यः शः, the श-प्रत्यय: is placed after the verbal roots of the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(6) धृ + अ + ते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) ध् रिङ् + अ + ते । by 7-4-28 रिङ् शयग्लिङ्क्षु, the ending ऋकारः (ऋत्) of an अङ्गम् is replaced by रिङ्, when followed by any one of the following:
1. श-प्रत्यय:
2. यक्-प्रत्यय:
3. यकारादि: (beginning with a यकार:) आर्धधातुक-प्रत्ययः of लिँङ्।
As per the सूत्रम् 1-1-53 ङिच्च, only the ending ऋकार: of the अङ्गम् “धृ” gets replaced.

(8) ध्रि + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: By 1-2-4 सार्वधातुकमपित्, the “श”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ending इकार: (of the अङ्गम् “ध्रि”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(9) ध्र् इयँङ् + अ + ते । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ, if a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”।
As per the सूत्रम् 1-1-53 ङिच्च, only the ending इकार: of the अङ्गम् “ध्रि” gets replaced.

(10) ध्रियते । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Questions :

1. Where has 7-4-28 रिङ् शयग्लिङ्क्षु been used in the last five verses of Chapter Seventeen of the गीता?

2. What would have been the final form in this example if the विवक्षा had been भावे (impersonal passive) rather than कर्तरि (active)?

3. The word चतस्रः used in the verse is स्त्रीलिङ्गे द्वितीया-बहुवचनम् from the प्रातिपदिकम् “चतसृ”। Why didn’t “चतसृ” take the feminine affix “ङीप्” as per the सूत्रम् 4-1-5 ऋन्नेभ्यो ङीप्‌ (The प्रातिपदिकानि that end in a ऋकारः or नकारः get the ङीप् affix in the feminine gender)?

4. How would you say this in Sanskrit?
“How do you survive without food?” Use the अव्ययम् “कथम्” for “how” and the neuter प्रातिपदिकम् “अन्न” for “food.”

5. How would you say this in Sanskrit?
“Nobody survives without water.”

6. How would you say this in Sanskrit?
“I don’t see an end to (of) this debate.” Use the masculine प्रातिपदिकम् “विवाद” for “debate” and use √दृश् (दृशिँर् प्रेक्षणे १. ११४३) for “to see.”

Easy questions:

1. Please do पदच्छेद: of यस्त्वेकवीरोऽधिरथ: and mention the relevant rules.

2. The word ककुभ: used in the verse is द्वितीया-बहुवचनम् from the स्त्रीलिङ्ग-प्रातिपदिकम् “ककुभ्”। What would be the form in सप्तमी-बहुवचनम्?
i. ककुभासु
ii. ककुभेषु
iii. ककुब्सु
iv. ककुप्सु


1 Comment

  1. Questions :
    1. Where has 7-4-28 रिङ् शयग्लिङ्क्षु been used in the last five verses of Chapter Seventeen of the गीता?
    Answer: 7-4-28 रिङ् शयग्लिङ्क्षु has been used in the last five verses of Chapter Seventeen of the गीता in the form क्रियन्ते derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०).
    तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः |
    दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः || 17-25||
    The विवक्षा is लँट्, कर्मणि-प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    कृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कृ + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = कृ + यक् + झे । By 3-1-67 सार्वधातुके यक्।
    = कृ + य + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क् रिङ् + य + झे । By 7-4-28 रिङ् शयग्लिङ्क्षु, 1-1-53 ङिच्च।
    = क् रि + य + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रिय अन्ते । By 7-1-3 झोऽन्तः।
    = क्रियन्ते । By 6-1-97 अतो गुणे।

    2. What would have been the final form in this example if the विवक्षा had been भावे (impersonal passive) rather than कर्तरि (active)?
    Answer: The final form in this example if the विवक्षा had been भावे would also be ध्रियते
    धृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = धृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = धृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = धृ + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = धृ + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ध् रिङ् + य+ ते । by 7-4-28 रिङ् शयग्लिङ्क्षु, 1-1-53 ङिच्च।
    = ध्रियते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    3. The word चतस्रः used in the verse is स्त्रीलिङ्गे द्वितीया-बहुवचनम् from the प्रातिपदिकम् “चतसृ”। Why didn’t “चतसृ” take the feminine affix “ङीप्” as per the सूत्रम् 4-1-5 ऋन्नेभ्यो ङीप् (The प्रातिपदिकानि that end in a ऋकारः or नकारः get the ङीप् affix in the feminine gender)?
    Answer: “चतसृ” did not take the feminine affix “ङीप्” as per the सूत्रम् 4-1-5 ऋन्नेभ्यो ङीप् because of the सूत्रम् 4-1-10 न षट्स्वस्रादिभ्यः, the feminine affixes do not come after words that have the षट्-सञ्ज्ञा and “स्वसृ” etc. (“स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा। याता मातेति सप्तैते स्वस्रादय उदाहृताः॥” )
    चतसृ + शस् । 4-1-2 स्वौजसमौट्छष्टा…………।
    = चतसृ + अस् । 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: in “शस्” from getting इत्सञ्ज्ञा।
    = चतस्रस् । 7-2-100 अचि र ऋतः, the ऋकारः of “तिसृ” and “चतसृ” gets रेफ: as the replacement, when followed by a vowel. Note: 6-1-77 इको यणचि would not have worked here because it would have been over-ruled by 6-1-102 प्रथमयोः पूर्वसवर्णः।
    = चतस्रः । Applying रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. How would you say this in Sanskrit?
    “How do you survive without food?” Use the अव्ययम् “कथम्” for “how” and the neuter प्रातिपदिकम् “अन्न” for “food.”
    Answer: कथम् अन्नम् विना ध्रियसे = कथमन्नं विना ध्रियसे।

    5. How would you say this in Sanskrit?
    “Nobody survives without water.”
    Answer: न कश्चिद् जलम् विना ध्रियते = न कश्चिज्जलं विना ध्रियते।

    6. How would you say this in Sanskrit?
    “I don’t see an end to (of) this debate.” Use the masculine प्रातिपदिकम् “विवाद” for “debate” and use √दृश् (दृशिँर् प्रेक्षणे १. ११४३) for “to see.”
    Answer: अस्य विवादस्य समाप्तिम् न पश्यामि = अस्य विवादस्य समाप्तिं न पश्यामि।

    Easy questions:
    1. Please do पदच्छेद: of यस्त्वेकवीरोऽधिरथ: and mention the relevant rules.
    Answer: The पदच्छेद: of यस्त्वेकवीरोऽधिरथ: is यः + तु + एकवीरः + अधिरथ:।
    यस् + तु।
    = यरुँ + तु (8-2-66 ससजुषो रुः)
    = यर्+ तु (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = यः+ तु (8-3-15 खरवसानयोर्विसर्जनीयः)
    = यस्तु (8-3-34 विसर्जनीयस्य सः)।

    तु + एकवीरः = त्वेकवीर: (6-1-77 इको यणचि)

    एकवीरस् + अधिरथ:
    =एकवीररुँ + अधिरथ: (8-2-66 ससजुषो रुः)
    =एकवीरउ + अधिरथ: (6-1-113 अतो रोरप्लुतादप्लुते)
    =एकवीरो + अधिरथ: (6-1-87 आद्गुणः)
    = एकवीरोऽधिरथ: (6-1-109 एङः पदान्तादति)।

    2. The word ककुभ: used in the verse is द्वितीया-बहुवचनम् from the स्त्रीलिङ्ग-प्रातिपदिकम् “ककुभ्”। What would be the form in सप्तमी-बहुवचनम्?
    i. ककुभासु
    ii. ककुभेषु
    iii. ककुब्सु
    iv. ककुप्सु
    Answer: iv. ककुप्सु
    ककुभ् + सुप् । 4-1-2 स्वौजसमौट्छष्टा…………।
    = ककुभ् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। “ककुभ्” gets the पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने।
    = ककुब् + सु । 8-2-39 झलां जशोऽन्ते।
    = ककुप्सु । 8-4-55 खरि च।

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics