Home » Example for the day » भिनत्ति 3As-लँट्

भिनत्ति 3As-लँट्

Today we will look at the form भिनत्ति 3As-लँट् from श्रीमद्भागवतम् Sb7.5.13

स एष आत्मा स्वपरेत्यबुद्धिभिर्दुरत्ययानुक्रमणो निरूप्यते ।
मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ।। ७-५-१३ ।।

Translation “That (supreme) Spirit Itself is described (by the wise) as one whose ways cannot be easily comprehended by those that are laboring under the misapprehension that “he is my own and he is another”, and in whose quest even (great) exponents of the Veda such as Brahmā (the creator) get bewildered. Indeed it is He who alters my outlook.”

भिनत्ति is derived from the धातुः √भिद् (रुधादि-गणः, भिदिँर् विदारणे, धातु-पाठः # ७. २)

By the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या, “इर्” of “भिदिँर्” gets the इत्-सञ्ज्ञा । The इकारः of “इर्” has a स्वरित-स्वर: here. Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √भिद्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √भिद्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √भिद् will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √भिद्-धातुः will be उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) भिद् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) भिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भिद् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) भिद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भि श्नम् द् + ति । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (इकार:) of the अङ्गम् “भिद्”।
This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌
Note: The purpose of the शकार: (which is an इत् by 1-3-8) in “श्नम्” is in order for पाणिनि: to be able to refer specifically to this प्रत्यय: in rules such as 6-4-23, 6-4-111 etc. It is not for getting the सार्वधातुक-सञ्ज्ञा (by 3-4-113.) Since this प्रत्यय: does not follow the अङ्गम् (it is placed inside the अङ्गम् as per 1-1-47), it cannot act on the अङ्गम् and hence no purpose would be served by assigning the सार्वधातुक-सञ्ज्ञा।

(6) भिनद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) भिनत्ति । By 8-4-55 खरि च

Questions:

1. In Chapter Two of the गीता, in which तिङन्तं पदम् ending in a परस्मैपद-प्रत्यय: has 3-1-78 रुधादिभ्यः श्नम् been used?

2. Can you spot a “श्यन्”-प्रत्यय: in the verse?

3. Where has 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verse?

4. The अव्ययम् “इति” normally ends a quotation. Based on the context we have to find out where the quotation begins. From where does the quotation begin in this verse?

5. How would you say this in Sanskrit?
“Lotuses are blossomed (caused to open) by the rays of the Sun.” Use (in the passive) √भिद् (रुधादि-गणः, भिदिँर् विदारणे, धातु-पाठः # ७. २) for “to blossom (cause to open.)”

6. How would you say this in Sanskrit?
“This act of yours violates our (dual) agreement.” Use the masculine प्रातिपदिकम् “समय” for “agreement”, the feminine प्रातिपदिकम् “कृति” for “act” and √भिद् (रुधादि-गणः, भिदिँर् विदारणे, धातु-पाठः # ७. २) for “to violate.”

Easy questions:

1. By which सूत्रम् does “मति” get the घि-सञ्ज्ञा?

2. Where has the सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि been used in the verse?


1 Comment

  1. Questions:
    1. In Chapter Two of the गीता, in which तिङन्तं पदम् ending in a परस्मैपद-प्रत्यय: has 3-1-78 रुधादिभ्यः श्नम् been used?
    Answer: 3-1-78 रुधादिभ्यः श्नम् has been used in the formation of छिन्दन्ति derived from the verbal root √छिद् (रुधादि-गणः, छिदिँर् द्वैधीकरणे, धातु-पाठः #७. १०९२).
    नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः |
    न चैनं क्लेदयन्त्यापो न शोषयति मारुतः || 2-23||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहवचनम्, therefore the प्रत्यय: is “झि”।
    छिद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = छिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = छिद् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = छि श्नम् द् + झि । By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात्परः।
    = छिनद् + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = छि न् द् + झि । 6-4-111 श्नसोरल्लोपः। (Note: Since the सार्वधातुक-प्रत्यय: “झि” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.)
    = छिन्द् + अन्ति । By 7-1-3 झोऽन्तः ।
    = छिन्दन्ति।

    2. Can you spot a “श्यन्”-प्रत्यय: in the verse?
    Answer: “श्यन्”-प्रत्यय: is seen in the form मुह्यन्ति derived from the धातुः √मुह् (दिवादि-गणः, मुहँ वैचित्त्ये ४. ९५). Since the विवक्षा is प्रथम-पुरुष-बहवचनम्, therefore the प्रत्यय: is “झि”।
    मुह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = मुह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुह् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = मुह् + श्यन् + झि । । By 3-1-69 दिवादिभ्यः श्यन् – The श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
    = मुह् + य + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। (Note: Since the सार्वधातुक-प्रत्यय: “श्यन्” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 to prevent 7-3-86 from doing the गुणादेश: in place of the उकार: of the अङ्गम् “मुह्”)।
    = मुह् + य + अन्ति । By 7-1-3 झोऽन्तः ।
    = मुह्यन्ति । एकादेश: by 6-1-97 अतो गुणे।

    3. Where has 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verse?
    Answer: 6-4-8 सर्वनामस्थाने चासम्बुद्धौ has been used in the form आत्मा (पुंलिङ्ग-प्रातिपदिकम् “आत्मन्”, प्रथमा-एकवचनम्)।
    आत्मन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा……।
    = आत्मान् + सुँ । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्। “सुँ” has सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
    = आत्मान् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = आत्मान् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “आत्मान्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = आत्मा । By 8-2-7 नलोपः प्रातिपदिकान्तस्य, the ending letter “न्” of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम् ।

    4. The अव्ययम् “इति” normally ends a quotation. Based on the context we have to find out where the quotation begins. From where does the quotation begin in this verse?
    Answer: Only the term “स्वपर” is in quotation. “स्वपर” इति meaning “he is my own and he is another”.

    5. How would you say this in Sanskrit?
    “Lotuses are blossomed (caused to open) by the rays of the Sun.” Use (in the passive) √भिद् (रुधादि-गणः, भिदिँर् विदारणे, धातु-पाठः # ७. २) for “to blossom (cause to open.)”
    Answer: सूर्यस्य किरणैः कमलानि भिद्यन्ते ।

    6. How would you say this in Sanskrit?
    “This act of yours violates our (dual) agreement.” Use the masculine प्रातिपदिकम् “समय” for “agreement”, the feminine प्रातिपदिकम् “कृति” for “act” and √भिद् (रुधादि-गणः, भिदिँर् विदारणे, धातु-पाठः # ७. २) for “to violate.”
    Answer: तव इयम् कृतिः आवयो: समयम् भिनत्ति = तवेयं कृतिरावयो: समयं भिनत्ति।

    Easy questions:
    1. By which सूत्रम् does “मति” get the घि-सञ्ज्ञा?
    Answer: “मति” gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि – when a short “इ” ending or short “उ” ending term – except for “सखि” – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा

    2. Where has the सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि been used in the verse?
    Answer: This सूत्रम् has been used in the सन्धि-कार्यम् between एषः and भिनत्ति ।
    एषस् + भिनत्ति
    = एष भिनत्ति । 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि – The affix “सुँ” (nominative singular case ending) applied to the प्रातिपदिकम् (nominal base) “तद्” or “एतद्” is dropped when any consonant (हल्) follows.

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics