Home » Example for the day » कुर्वीत 3As-विधिलिँङ्

कुर्वीत 3As-विधिलिँङ्

Today we will look at the form कुर्वीत 3As-विधिलिँङ् from श्रीमद्भागवतम् Sb12.6.34

अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।
न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ।। १२-६-३४ ।।

Gita Press translation “One should put up with abusive words, and show disrespect to none, nor should one enter into hostility with anyone for the sake of this (perishable) body.”

कुर्वीत is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √कृ-धातुः has ञकारः as इत् in the धातु-पाठः, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले the √कृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √कृ-धातुः will take परस्मैपद-प्रत्ययाः।

In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√कृ” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √कृ-धातुः will be उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।

Since the विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुष-एकवचनम्, the प्रत्ययः is “त”।

(1) कृ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) कृ + सीयुट् त । By 3-4-102 लिङस्सीयुट्, the affixes of लिँङ् get “सीयुट्” as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the “सीयुट्”-आगमः joins at the beginning of the प्रत्यय:।

(5) कृ + सीय् त । The उकार: in “सीयुट्” is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(6) कृ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(7) कृ + ईत । By 6-1-66 लोपो व्‍योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(8) कृ + उ + ईत । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(9) कर् + उ + ईत । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
Note: Since “ईत” is a सार्वधातुक-प्रत्यय: which is not a पित्, by 1-2-4 सार्वधातुकमपित् it becomes ङिद्वत्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the उकार: which would have taken place by 7-3-84 सार्वधातुकार्धधातुकयोः

(10) कुर् + उ + ईत । By 6-4-110 अत उत्‌ सार्वधातुके, when √कृ (डुकृञ् करणे ८. १०) ends in the “उ”-प्रत्यय: and is followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, then there is a substitution of उकारः in place of the अकारः (which is a result of गुणादेशः) of √कृ। See question 2.

(11) कुर्वीत । By 6-1-77 इको यणचि। See question 3.

Questions:

1. Where has the “सीयुट्”-आगम: (used in step 4 of this example) been used in the first ten verses of Chapter Five of the गीता?

2. After step 10, why didn’t the उकार: of the अङ्गम् “कुर्” take the गुणादेश: by 7-3-86 पुगन्तलघूपधस्य च?

3. After step 11, why didn’t the उकार: of the अङ्गम् “कुर्” take the दीर्घादेश: by 8-2-77 हलि च?

4. What would have been the final form in this example if a परस्मैप्रत्यय: had been used?

5. Can you spot a “श्यन्”-प्रत्यय: in the verse?

6. How would you say this in Sanskrit?
“One should never use abusive words.” Use the धातु: √युज् (युजिँर् योगे ७. ७) with the उपसर्ग: “प्र” for to “use.” Use a word from the verse for “abusive words.”

Easy questions:

1. Derive the form केन (पुंलिङ्गे तृतीया-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “किम्”।

2. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?


1 Comment

  1. Questions:

    1. Where has the “सीयुट्”-आगम: (used in step 4 of this example) been used in the first ten verses of Chapter Five of the गीता?
    Answer: The“सीयुट्”-आगम: has been used in the form मन्येत derived from the धातुः √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः #४. ७३ ).
    नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्‌ |
    पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्‌ || 5-8||
    मन् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    = मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मन् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = मन् + सीयुट् त । By 3-4-102 लिङस्सीयुट्
    = मन् + सीय् त। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    = मन् + ईय् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = मन् + ईत । By 6-1-66 लोपो व्योर्वलि।
    = मन् + श्यन् + ईत । By 3-1-69 दिवादिभ्यः श्यन्।
    = मन् + य+ ईत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = मन्येत। गुणादेशः by 6-1-87 आद्गुणः।

    2. After step 10, why didn’t the उकार: of the अङ्गम् “कुर्” take the गुणादेश: by 7-3-86 पुगन्तलघूपधस्य च?
    Answer: Since the “उ”-प्रत्यय: has the आर्धधातुक-सञ्ज्ञा (by 3-4-114 आर्धधातुकं शेषः), it should have done the गुणादेश: in place of the उकार: of the अङ्गम् “कुर्” by 7-3-86 पुगन्तलघूपधस्य च। But this does not happen for the following reason:
    पाणिनि: has used the term “उत्” in the सूत्रम् 6-4-110 अत उत् सार्वधातुके। What was the need to say “उत्” (ref. 1-1-70 तपरस्तत्कालस्य)? Only “उ” would have been enough. From this we gather that पाणिनि: intends the उकारादेश: to stay as a उकार: (and not be subject to गुण:)। The काशिका (under 6-4-110) summarizes this as follows: तपरकरणं लघूपधस्य गुणनिवृत्त्यर्थम्।

    3. After step 11, why didn’t the उकार: of the अङ्गम् “कुर्” take the दीर्घादेश: by 8-2-77 हलि च?
    Answer: The दीर्घादेशः (elongation) of the उपधा (उकारः) of the अङ्गम् “कुर्” that would have been done by 8-2-77 हलि च, is prevented by 8-2-79 न भकुर्छुराम् – The दीर्घादेश: (prescribed by 8-2-77) for the penultimate (उपधा) इक् letter of an अङ्गम् does not take place in the following three cases:
    i. The अङ्गम् has the भ-सञ्ज्ञा or
    ii. The अङ्गम् is “कुर्” or
    iii. The अङ्गम् is “छुर्”।

    4. What would have been the final form in this example if a परस्मैप्रत्यय: had been used?
    Answer: The final form in this example if a परस्मैप्रत्यय: had been used would be कुर्यात्
    कृ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = कृ + त् । 3-4-100 इतश्च।
    = कृ + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ ।
    = कृ + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = कृ + यात् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = कृ + उ + यात् । By 3-1-79 तनादिकृञ्भ्य उः।
    = कर् + उ + यात् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः। Note: Since यासुट् is a ङित् (by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च), 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the उकार: which would have taken place by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कुर् + उ + यात् । By 6-4-110 अत उत्‌ सार्वधातुके ।
    = कुर्यात् । By 6-4-109 ये च । Note: 8-2-79 न भकुर्छुराम् prevents the दीर्घादेशः (elongation) of the उपधा (उकारः) of the अङ्गम् “कुर्” that would have been done by 8-2-77 हलि च।

    5. Can you spot a “श्यन्”-प्रत्यय: in the verse?
    Answer: “श्यन्”-प्रत्यय: is seen in the form अवमन्येत derived from the धातुः √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः #४. ७३ ).
    Derivation of मन्येत is shown in answer #1 above.
    “अव” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    अव + मन्येत = अवमन्येत ।

    6. How would you say this in Sanskrit?
    “One should never use abusive words.” Use the धातु: √युज् (युजिँर् योगे ७. ७) with the उपसर्ग: “प्र” for to “use.” Use a word from the verse for “abusive words.”
    Answer: न कदा अपि अतिवादान् प्रयुञ्जीत = न कदाप्यतिवादान् प्रयुञ्जीत।

    Easy questions:
    1. Derive the form केन (पुंलिङ्गे तृतीया-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “किम्”।
    Answer: किम् + टा । 4-1-2 स्वौजसमौट्छष्टा……….।
    = क + टा । By 7-2-103 किमः कः – When a विभक्तिः affix follows, “किम्” gets “क” as its replacement. As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “किम्” gets replaced.
    = क + इन । 7-1-12 टाङसिङसामिनात्स्याः।
    = केन । 6-1-87 आद्गुणः।

    2. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?
    Answer: 8-3-7 नश्छव्यप्रशान् is used in the सन्धिकार्यम् between अतिवादान् + तितिक्षेत = अतिवादांस्तितिक्षेत।
    अतिवादान् + तितिक्षेत
    = अतिवादारुँ + तितिक्षेत । by 8-3-7 नश्छव्यप्रशान् – When the letter “न्” occurs at the end of a पदम् it is substituted by “रुँ” when a letter of the “छव्”-प्रत्याहार: follows as long as the letter of the “छव्”-प्रत्याहार: is followed by letter of the “अम्”-प्रत्याहार:
    = अतिवादांरुँ तितिक्षेत । 8-3-4 अनुनासिकात् परोऽनुस्वारः ।
    = अतिवादांर् तितिक्षेत । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    =अतिवादां: + तितिक्षेत । 8-3-15 खरवसानयोर्विसर्जनीयः ।
    = अतिवादांस् + तितिक्षेत । 8-3-34 विसर्जनीयस्य सः ।
    = अतिवादांस्तितिक्षेत।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics