Home » Example for the day » (प्रति) कुर्यात् 3As-विधिलिँङ्

(प्रति) कुर्यात् 3As-विधिलिँङ्

Today we will look at the form (प्रति) कुर्यात् 3As-विधिलिँङ् from श्रीमद्भागवतम् Sb3.31.18

येनेदृशीं गतिमसौ दशमास्य ईश सङ्ग्राहितः पुरुदयेन भवादृशेन ।
स्वेनैव तुष्यतु कृतेन स दीननाथः को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात् ।। ३-३१-१८ ।।

Gita Press translation “Overflowing with compassion, it is Your peerless Self, O Lord, that has imparted to this creature, who is (hardly) ten months old, such (incomparable) wisdom. May that protector of the afflicted (Yourself) be pleased with His own (benevolent) act (the bestowal of wisdom); for who can ever repay His obligations except by joining his palms (out of gratitude)?”

Note: कुर्यात् connects with प्रति to give the meaning of प्रतिकुर्यात् (= प्रत्युपकारं कुर्यात् = प्रत्युपकारं कर्तुं शक्नुयात्) = “can repay”.

कुर्यात् is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √कृ-धातुः has ञकारः as इत् in the धातु-पाठः by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √कृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √कृ-धातुः will take परस्मैपद-प्रत्ययाः।

In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√कृ” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √कृ-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुष-एकवचनम्, the प्रत्ययः is “तिप्”।

(1) कृ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) कृ + त् । 3-4-100 इतश्च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(6) कृ + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(7) कृ + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) कृ + यात् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(9) कृ + उ + यात् । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(10) कर् + उ + यात् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
Note: Since यासुट् is a ङित् (by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च), 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the उकार: which would have taken place by 7-3-84 सार्वधातुकार्धधातुकयोः

(11) कुर् + उ + यात् । By 6-4-110 अत उत्‌ सार्वधातुके, when √कृ (डुकृञ् करणे ८. १०) ends in the “उ”-प्रत्यय: and is followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, then there is a substitution of उकारः in place of the अकारः (which is a result of गुणादेशः) of √कृ।

(12) कुर्यात् । By 6-4-109 ये च, the उकारः of a प्रत्ययः following the verbal root √कृ (डुकृञ् करणे, # ८. १०) takes लोप: (elision), when followed by an affix beginning with a यकारः।

Note: 8-2-79 न भकुर्छुराम् prevents the दीर्घादेशः (elongation) of the उपधा (उकारः) of the अङ्गम् “कुर्” that would have been done by 8-2-77 हलि च

Questions:

1. Where has 6-4-109 ये च been used in Chapter Three of the गीता?

2. Can you spot a “श्यन्”-प्रत्यय: in the verse?

3. Where has 7-2-113 हलि लोपः been used in the verse?

4. Commenting on the सूत्रम् 3-4-100 इतश्च (used in step 5 of this example), the काशिका says – परस्मैपदेषु इत्येव, अपचावहि। Please explain.

5. Where has the “अदस्” प्रातिपदिकम् been used in the verse?

6. How would you say this in Sanskrit?
“How may I return this favor?” Use the masculine प्रातिपदिकम् “उपकार” for “favor” and use the अव्ययम् “कथम्” for “how.”

Easy questions:

1. Which intervening letter prevented the नकार: in भवादृशेन from being substituted by a णकार:?

2. Can you spot a “क”-आदेश: in the verse?


1 Comment

  1. Questions:
    1. Where has 6-4-109 ये च been used in Chapter Three of the गीता?
    Answer: 6-4-109 ये च has been used in the form कुर्याम् derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०).
    उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्‌ |
    सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः || 3-24||
    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुष-एकवचनम्।
    कृ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = कृ + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः, 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल्शित्सर्वस्य। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।
    = कृ + यासुट् अम् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ ।
    = कृ + यास् अम् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = कृ + या अम् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य।
    = कृ + याम् । By 6-1-101 अकः सवर्णे दीर्घः ।
    = कृ + उ + याम् । By 3-1-79 तनादिकृञ्भ्य उः।
    = कर् + उ + याम् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः। Note: Since यासुट् is a ङित् (by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च), 1-1-5 क्क्ङिति च prevents the गुणादेश: for the उकार: which would have taken place by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कुर् + उ + याम् । By 6-4-110 अत उत्‌ सार्वधातुके ।
    = कुर्याम् । By 6-4-109 ये च, the उकारः of a प्रत्ययः following the verbal root √कृ (डुकृञ् करणे, # ८. १०) takes लोप: (elision), when followed by an affix beginning with a यकारः।
    Note: 8-2-79 न भकुर्छुराम् prevents the दीर्घादेशः (elongation) of the उपधा (उकारः) of the अङ्गम् “कुर्” that would have been done by 8-2-77 हलि च।

    2. Can you spot a “श्यन्”-प्रत्यय: in the verse?
    Answer: “श्यन्”-प्रत्यय: is seen in the form तुष्यतु derived from the धातुः √तुष् (तुषँ प्रीतौ ४. ८१). The विवक्षा is लोँट्, प्रथम-पुरुष-एकवचनम्।
    तुष् + लोँट् । By 3-3-162 लोट् च।
    = तुष् +ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तुष् +तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = तुष् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तुष् + तु । By 3-4-86 एरुः।
    = तुष् + श्यन् + तु । By 3-1-69 दिवादिभ्यः श्यन् – The श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌।
    (Note: Since the सार्वधातुक-प्रत्यय: “श्यन्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the उकार: of the अङ्गम् “तुष्” which would have been done by 7-3-86 पुगन्तलघूपधस्य च।)
    = तुष्यतु । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    3. Where has 7-2-113 हलि लोपः been used in the verse?
    Answer: 7-2-113 हलि लोपः has been used in the form अस्य (सर्वनाम-प्रातिपदिकम् “इदम्”, पुंलिङ्गे षष्ठी-एकवचनम्)।
    इदम् + ङस् । 4-1-2 स्वौजसमौट्छष्टा…।
    = इद अ + ङस् । By 7-2-102 त्यदादीनामः।
    = इद + ङस् । By 6-1-97 अतो गुणे।
    = इद + स्य । By 7-1-12 टाङसिङसामिनात्स्याः।
    = अस्य । By 7-2-113 हलि लोपः, the “इद्” of इदम् that is without the ककारः takes लोपः, when the विभक्तिः affixes of the आप्-प्रत्याहारः, which begin with a consonant, follow.
    आप् is the प्रत्याहारः made of the सुँप् affixes from टा (तृतीया-एकवचनम्) until सुप् (सप्तमी-बहुवचनम्)।

    4. Commenting on the सूत्रम् 3-4-100 इतश्च (used in step 5 of this example), the काशिका says – परस्मैपदेषु इत्येव, अपचावहि। Please explain.
    Answer: “परस्मैपदेषु इत्येव, अपचावहि” means that the सूत्रम् 3-4-100 इतश्च will only apply to the इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः। In the form अपचावहि the ending इकारः of “वहि” will not be elided as “वहि” is a आत्मनेपद-प्रत्ययः।
    अपचावहि is derived from the root √पच् (डुपचँष् पाके १. ११५१).
    The विवक्षा is लँङ्, उत्तम-पुरुष-द्विवचनम्।
    पच् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = पच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पच् + वहि। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = पच् + शप् + वहि । By 3-1-68 कर्तरि शप्‌, 3-4-113 तिङ्शित्सार्वधातुकम्।
    = पच् + अ + वहि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = पचावहि । By 7-3-101 अतो दीर्घो यञि, the ending अकार: of a अङ्गम् is elongated if it is followed by a सार्वधातुक-प्रत्यय: beginning with a letter of the यञ्-प्रत्याहार:।
    = अट् पचावहि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अपचावहि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    5. Where has the “अदस्” प्रातिपदिकम् been used in the verse?
    Answer: “अदस्” प्रातिपदिकम् been used in the form असौ (पुंलिङ्गे प्रथमा-एकवचनम्)।
    अदस् + सुँ । 4-1-2 स्वौजसमौट्छष्टा…।
    = अद औ । By 7-2-107 अदस औ सुलोपश्च, “अदस्” gets औ-आदेशः and सुँ-प्रत्ययः takes लोपः। By 1-1-52 अलोऽन्त्यस्य, only the ending सकारः of “अदस्” gets replaced by “औ”।
    = अदौ । वृद्धि: as एकादेश: by 6-1-88 वृद्धिरेचि।
    = असौ । Even though the सुँ-प्रत्ययः is elided, it is considered as following the अङ्गम् as per 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। Since the affix “सुँ” follows, by 7-2-106 तदोः सः सावनन्त्ययोः, the दकारः of “अदौ” gets सकारः as replacement.

    6. How would you say this in Sanskrit?
    “How may I return this favor?” Use the masculine प्रातिपदिकम् “उपकार” for “favor” and use the अव्ययम् “कथम्” for “how.”
    Answer: इमम् उपकारम् कथम् प्रतिकुर्याम् । = इममुपकारं कथं प्रतिकुर्याम् ।

    Easy questions:
    1. Which intervening letter prevented the नकार: in भवादृशेन from being substituted by a णकार:?
    Answer: The नकार: did not change to a णकार: due the intervening शकार:। (Reference 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि, the letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्गः or प-वर्गः or the term “आङ्” or “नुँम्” (अनुस्वारः) either singly or in any combination.) (Also reference वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्।)

    2. Can you spot a “क”-आदेश: in the verse?
    Answer: “क”-आदेश: is seen in क: (सर्वनाम-प्रातिपदिकम् “किम्”, पुंलिङ्गे प्रथमा-एकवचनम्)।
    किम् + सुँ (4-1-2 स्वौजसमौट्…)
    = क + सुँ (“क”-आदेश: by 7-2-103 किमः कः – When a विभक्तिः affix follows, “किम्” gets “क” as its replacement. As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “किम्” gets replaced.)
    = क + स् (अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः)
    = क: (रुत्वविसर्गौ by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics