Home » Example for the day » अनुपृच्छसि 2As-लँट्

अनुपृच्छसि 2As-लँट्

Today we will look at the form अनुपृच्छसि 2As-लँट् from श्रीमद्भागवतम् Sb10.87.10

श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् ।
ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ।
तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि ।। १०-८७-१० ।।

Gita Press translation “On one occasion when you (O Nārada!) had departed to Śwetadwīpa to see Lord Aniruddha (the Ruler of that island, a form of Lord Viṣṇu), there ensued (among the Ṛṣis of that sphere) a masterly and thorough discussion concerning Brahma (the Absolute), about which the Vedas (too) remain silent. There (in that assembly) arose the same question which you have (just) put to me.

पृच्छसि is derived from the धातुः √प्रच्छ् (तुदादि-गणः, प्रच्छँ ज्ञीप्सायाम्, धातु-पाठः # ६. १४९)

In the धातु-पाठः, the ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “प्रच्छँ” has a उदात्त-स्वर:। Thus the √प्रच्छ्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √प्रच्छ्-धातुः, in कर्तरि प्रयोग:, takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “सिप्”।

(1) प्रच्छ् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) प्रच्छ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) प्रच्छ् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) प्रच्छ् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) प्रच्छ् + श + सि । By 3-1-77 तुदादिभ्यः शः, the श-प्रत्यय: is placed after the verbal roots of the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(6) प्रच्छ् + अ + सि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) प् र् अच्छ् + अ + सि = प् अच्छ् + अ + सि । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च, the verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।
Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.

(8) पृच्छसि । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + पृच्छसि = अनुपृच्छसि।

Questions:

1. Where has 3-1-77 तुदादिभ्यः शः (used in step 5 of this example) been used in the last five verses of Chapter Two of the गीता?

2. Can you spot a “रुँट्”-आगम: in the verse?

3. Where has the सूत्रम् 7-2-111 इदोऽय् पुंसि been used in the verse?

4. How would you say this in Sanskrit?
“Only one who is lazy sleeps in the daytime.” Use the adjective प्रातिपदिकम् “अलस” for “one who is lazy” and use the अव्ययम् “दिवा” for “in the daytime.” Use a धातु: from the verse for “to sleep.”

5. How would you say this in Sanskrit?
“Let us ask the teacher this question.” Use द्वितीया विभक्ति: with “teacher” and “question.”

6. How would you say this in Sanskrit?
“Wait a moment! I know the answer to (of) this question.” In Sanskrit the धातु: √कृ (डुकृञ् करणे ८. १०) can be used in the sense of spending (passing time.) Paraphrase “Wait a moment” to “Make (pass) a moment.” Use the masculine/neuter प्रातिपदिकम् “क्षण” for “moment.” Use √विद् (विदँ ज्ञाने २. ५९) for “to know.”

Easy questions:

1. Where has 7-3-109 जसि च been used in the verse?

2. Derive the form “यम्” (पुंलिङ्गे द्वितीया-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “यद्”।


1 Comment

  1. Questions:
    1. Where has 3-1-77 तुदादिभ्यः शः (used in step 5 of this example) been used in the last five verses of Chapter Two of the गीता?
    Answer: 3-1-77 तुदादिभ्यः शः has been used in the form प्रविशन्ति in the following verse –
    आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्‌ |
    तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी || 2-70||

    प्रविशन्ति is derived from the verbal root √विश् (विशँ प्रवेशने ६. १६०) as follows –
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    विश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = विश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विश् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = विश् + श + झि । By 3-1-77 तुदादिभ्यः शः ।
    Note: By 1-2-4 सार्वधातुकमपित्, the “श”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the इकार: (of the अङ्गम् “विश्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = विश् + अ + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = विश् + अ + अन्ति । By 7-1-3 झोऽन्तः।
    = विशन्ति । By 6-1-97 अतो गुणे।
    ‘प्र’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + विशन्ति = प्रविशन्ति ।

    3-1-77 तुदादिभ्यः शः has also been used in the form ऋच्छति derived from the धातुः √ऋच्छ् (तुदादि-गणः, ऋछँ गतीन्द्रियप्रलयमूर्तिभावेशु, धातु-पाठः # ६.१६)
    एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति |
    स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति || 2-72||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम् ।
    The ending अकार: of “ऋछँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। And by 6-1-73 छे च, the ऋकार: of “ऋछ्” takes the “तुँक्”-आगम:। As per 1-1-46 आद्यन्तौ टकितौ, the “तुँक्”-आगम: joins after the ऋकार:। The उकार: in “तुँक्” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and the ending ककार: of “तुँक्” gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः। So now we have “ऋत्छ्”
    ऋत्छ् + लँट् । By 3-2-123 वर्तमाने लट्।
    = ऋत्छ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ऋत्छ् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ऋत्छ् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ऋत्छ् + श + ति । By 3-1-77 तुदादिभ्यः शः
    = ऋत्छ् + अ + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = ऋच्छति । By 8-4-40 स्तोः श्चुना श्चुः।

    Note: ऋच्छति can also be derived from the धातु: √ऋ (ऋ गतिप्रापणयोः १. १०८६).

    2. Can you spot a “रुँट्”-आगम: in the verse?
    Answer: A “रुँट्”-आगम: is seen in the form शेरते ।
    शेरते is derived from the धातुः √शी (शीङ् स्वप्ने, अदादि-गणः, धातु-पाठः २. २६)
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    शी + लँट् । By 3-2-123 वर्तमाने लट्।
    = शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शी + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = शी + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = शी + शप् + झे । By 3-1-68 कर्तरि शप्।
    = शी + झे । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = शे + झे । By 7-4-21 शीङः सार्वधातुके गुणः।
    = शे + अते । By 7-1-5 आत्मनेपदेष्वनतः ।
    = शे + रुँट् अते । By 7-1-6 शीङो रुट्, when following the verbal root √शी (शीङ् स्वप्ने २. २६), the “अत्” which comes in the place of the झकारः of a प्रत्ययः takes the augment रुँट्। As per 1-1-46 आद्यन्तौ टकितौ, the रुँट्-आगमः is placed at the beginning of the अते-प्रत्ययः।
    = शेरते । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    3. Where has the सूत्रम् 7-2-111 इदोऽय् पुंसि been used in the verse?
    Answer: 7-2-111 इदोऽय् पुंसि has been used in अयम् (सर्वनाम-प्रातिपदिकम् “इदम्”, पुंलिङ्गे प्रथमा-एकवचनम्)।
    इदम् + सुँ । 4-1-2 स्वौजसमौट्छष्टा…………..।
    इद म् + सुँ । By 7-2-102 त्यदादीनामः the ending मकार: of “इदम्” would have been replaced by an अकारः। But (when the सुँ-प्रत्यय: follows) 7-2-108 इदमो मः ordains a मकारः in the place of मकारः to stop 7-2-102 त्यदादीनामः।
    अय् अ म् + सुँ । By 7-2-111 इदोऽय् पुंसि, when the affix “सुँ” follows, the “इद्” part of “इदम्” gets the replacement “अय्”, in the context of the masculine gender. As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “इद्” gets replaced.
    अयम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    अयम् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

    4. How would you say this in Sanskrit?
    “Only one who is lazy sleeps in the daytime.” Use the adjective प्रातिपदिकम् “अलस” for “one who is lazy” and use the अव्ययम् “दिवा” for “in the daytime.” Use a धातु: from the verse for “to sleep.”
    Answer: अलसः एव दिवा शेते = अलस एव दिवा शेते ।

    5. How would you say this in Sanskrit?
    “Let us ask the teacher this question.” Use द्वितीया विभक्ति: with “teacher” and “question.”
    Answer: इमम् प्रश्नम् शिक्षकम् पृच्छाम = इमं प्रश्नं शिक्षकं पृच्छाम ।

    6. How would you say this in Sanskrit?
    “Wait a moment! I know the answer to (of) this question.” In Sanskrit the धातु: √कृ (डुकृञ् करणे ८. १०) can be used in the sense of spending (passing time.) Paraphrase “Wait a moment” to “Make (pass) a moment.” Use the masculine/neuter प्रातिपदिकम् “क्षण” for “moment.” Use √विद् (विदँ ज्ञाने २. ५९) for “to know.”
    Answer: क्षणम् कुरु। अस्य प्रश्नस्य उत्तरम् वेद्मि = क्षणं कुरु। अस्य प्रश्नस्योत्तरं वेद्मि।

    Easy questions:
    1. Where has 7-3-109 जसि च been used in the verse?
    Answer: 7-3-109 जसि च has been used in the form: श्रुतयः (प्रथमा-बहुवचनम्, स्त्रीलिङ्ग-प्रातिपदिकम् “श्रुति”) ।
    श्रुति + जस् । 4-1-2 स्वौजसमौट्छष्टा…।
    = श्रुते + जस् । 7-3-109 जसि च, when the affix “जस्” follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
    = श्रुते + अस् । 1-3-7 चुटू। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting the इत्-सञ्ज्ञा।
    = श्रुतय् + अस् । 6-1-78 एचोऽयवायावः।
    = श्रुतयः । 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Derive the form “यम्” (पुंलिङ्गे द्वितीया-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “यद्”।
    Answer: यद् + अम् । By 4-1-2 स्वौजसमौट्…। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा।
    = य अ + अम् । By 7-2-102 त्यदादीनामः।
    = य + अम् । By 6-1-97 अतो गुणे।
    = यम् । By 6-1-107 अमि पूर्वः।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics