Home » Example for the day » निरुन्ध्यात् 3As-विधिलिँङ्

निरुन्ध्यात् 3As-विधिलिँङ्

Today we will look at the form निरुन्ध्यात् 3As-विधिलिँङ् from श्रीमद्भागवतम् Sb11.2.38

अविद्यमानोऽप्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथौ यथा ।
तत्कर्मसङ्कल्पविकल्पकं मनो बुधो निरुन्ध्यादभयं ततः स्यात् ।। ११-२-३८ ।।

Gita Press translation “Though duality has no (real) existence, it does appear like a dream or mental image to the mind of one who dwells upon it. Therefore, a wise man should control that mind from which proceed ideations and doubts. Fearlessness will follow from it.”

रुन्ध्यात् is derived from the धातुः √रुध् (रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १)

In the धातु-पाठः, the √रुध्-धातुः has “इर्” as इत्। The इकारः of “इर्” has a स्वरित-स्वर: here. Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √रुध्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √रुध्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √रुध् will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √रुध्-धातुः will be उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) रुध् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) रुध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रुध् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) रुध् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) रुध् + त् । 3-4-100 इतश्च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(6) रुध् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः at the beginning of the प्रत्यय:।

(7) रुध् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) रु श्नम् ध् + यास् त् । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (उकार:) of the अङ्गम् “रुध्”।
This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌
Note: The purpose of the शकार: (which is an इत् by 1-3-8) in “श्नम्” is in order for पाणिनि: to be able to refer specifically to this प्रत्यय: in rules such as 6-4-23, 6-4-111 etc. It is not for getting the सार्वधातुक-सञ्ज्ञा (by 3-4-113.) Since this प्रत्यय: does not follow the अङ्गम् (it is placed inside the अङ्गम् as per 1-1-47), it cannot act on the अङ्गम् and hence no purpose would be served by assigning the सार्वधातुक-सञ्ज्ञा।

(9) रुनध् + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(10) रुनध् + या त् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(11) रुन् ध् + या त् । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: “श्न” refers to the “श्नम्”-प्रत्यय: (ref. 3-1-78 रुधादिभ्यः श्नम्)।

(12) रुंध्यात् । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(13) रुन्ध्यात् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

“नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
नि + रुन्ध्यात् = निरुन्ध्यात्।

Questions:

1. Can you spot a word in the first ten verses of Chapter Two of the गीता wherein (as in this example) 3-1-78 रुधादिभ्यः श्नम् and 6-4-111 श्नसोरल्लोपः have been used?

2. Where else (besides in रुन्ध्यात्) has 6-4-111 श्नसोरल्लोपः been used in the verse?

3. In the verse, in which two words has the शप्-प्रत्यय: taken the लुक् elision?

4. Where has the ङस्-प्रत्यय: been used the verse?

5. Why doesn’t the नकार: in रुन्ध्यात् take the णकारादेश: by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि?

6. How would you say this in Sanskrit?
“The enemies blocked all the gates of the city.” Use the neuter प्रातिपदिकम् “द्वार” for “gate”, use the neuter प्रातिपदिकम् “नगर” for “city” and use the same धातु:/उपसर्ग: (as in this example) for “to block.”

Easy questions:

1. Where has 6-1-104 नादिचि been used in the verse?

2. In the verse, can you spot a आदेश: which has ङकार: as a इत्?


1 Comment

  1. Questions:
    1. Can you spot a word in the first ten verses of Chapter Two of the गीता wherein (as in this example) 3-1-78 रुधादिभ्यः श्नम् and 6-4-111 श्नसोरल्लोपः have been used?
    Answer: 3-1-78 रुधादिभ्यः श्नम् and 6-4-111 श्नसोरल्लोपः have been used in the form भुञ्जीय derived from the root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७).
    गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके |
    हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् || 2-5||
    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    भुज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    = भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भुज् + इट् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = भुज् + अ । By 3-4-106 इटोऽत्।
    = भुज् + सीयुट् अ । By 3-4-102 लिङस्सीयुट्।
    = भुज् + सीय् अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    = भु श्नम् ज् + सीय । By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात् परः।
    = भु न ज् + सीय । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भु न् ज् + सीय । By 6-4-111 श्नसोरल्लोपः । Note: Since the सार्वधातुक-प्रत्यय: “सीय” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.
    = भु न् ज् + ईय । By 7-2-79 लिङः सलोपोऽनन्त्यस्य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.
    = भुं ज् + ईय । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.
    = भुञ्जीय । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

    2. Where else (besides in रुन्ध्यात्) has 6-4-111 श्नसोरल्लोपः been used in the verse?
    Answer: 6-4-111 श्नसोरल्लोपः been used in the verse in the form स्यात् (see question #3).

    3. In the verse, in which two words has the शप्-प्रत्यय: taken the लुक् elision?
    Answer: By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्यय: taken the लुक् elision in words अवभाति and स्यात्
    भाति is derived from the धातुः √भा (भा दीप्तौ, अदादि-गणः, धातु-पाठः #२. ४६)
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भा + लँट् । By 3-2-123 वर्तमाने लट्।
    = भा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भा + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भा + शप् + ति । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
    = भाति । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः
    Note: “अव” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे।
    अव + भाति = अवभाति।

    स्यात् is derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०) The विवक्षा is विधिलिँङ्, प्रथम-पुरुष-एकवचनम्।
    अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।
    = अस् + त् । 3-4-100 इतश्च।
    = अस् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ ।
    = अस् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = अस् + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = अस् + यास् त् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।
    = अस् + या त् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = स्यात् । By 6-4-111 श्नसोरल्लोप:। Note: यासुट् is a ङित् (by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च)। This allows 6-4-111 श्नसोरल्लोप: to apply.

    4. Where has the ङस्-प्रत्यय: been used the verse?
    Answer: ङस्-प्रत्यय: has been used the verse in the form ध्यातुः (प्रातिपदिकम् “ध्यातृ”)।
    ध्यातृ + ङस् । 4-1-2 स्वौजसमौट्छष्टा….।
    = ध्यात् ऋ + अस् । The ङकार: gets इत्-सञ्ज्ञा by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः causes it to disappear.
    = ध्यात् उ + स् । By 6-1-111 ऋत उत् , the short उकारः shall be a single substitute in the place of the short ऋकारः and the following short अकारः of the affix “ङसिँ” or “ङस्”।
    = ध्यात् उर् + स् । By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
    = ध्यात् उर् । By 8-2-23 संयोगान्तस्य लोपः along with 8-2-24 रात् सस्य – following a रेफः, the लोपः elision ordained for the last member of a संयोगः, happens only for a सकारः।
    = ध्यातुः । By 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Why doesn’t the नकार: in रुन्ध्यात् take the णकारादेश: by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि?
    Answer: The नकार: in रुन्ध्यात् after step 11 does not take the णकारादेश: by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि because 8-3-24 नश्चापदान्तस्य झलि is an earlier rule in the अष्टाध्यायी compared to 8-4-2. Hence as per 8-2-1 पूर्वत्रासिद्धम्, the णकारादेश: which would have been done by 8-4-2 is असिद्ध: in the eyes of 8-3-24. Hence 8-3-24 applies.

    6. How would you say this in Sanskrit?
    “The enemies blocked all the gates of the city.” Use the neuter प्रातिपदिकम् “द्वार” for “gate”, use the neuter प्रातिपदिकम् “नगर” for “city” and use the same धातु:/उपसर्ग: (as in this example) for “to block.”
    Answer: शत्रवः नगरस्य सर्वाणि द्वाराणि न्यरुन्धन् = शत्रवो नगरस्य सर्वाणि द्वाराणि न्यरुन्धन्।

    Easy questions:
    1. Where has 6-1-104 नादिचि been used in the verse?
    Answer: 6-1-104 नादिचि has been used in स्वप्नमनोरथौ (प्रातिपदिकम् “स्वप्नमनोरथ”, प्रथमा-द्विवचनम्)।
    स्वप्नमनोरथ + औ । 4-1-2 स्वौजसमौट्छष्टा….। 6-1-102 प्रथमयोः पूर्वसवर्णः is stopped by 6-1-104 नादिचि – The पूर्वसवर्णदीर्घः substitute (ordained by 6-1-102 प्रथमयोः पूर्वसवर्णः) shall not take place when an “इच्” letter follows an अवर्ण: (long आकार: or short अकार:)।
    = स्वप्नमनोरथौ । 6-1-88 वृद्धिरेचि।

    2. In the verse, can you spot a आदेश: which has ङकार: as a इत्?
    Answer: The आदेश: “इयँङ्” has been used in the form धिया (प्रातिपदिकम् “धी”, तृतीया-एकवचनम्)। Steps are as follows:
    धी + टा । 4-1-2 स्वौजसमौट्छष्टा….।
    = धी + आ । अनुबन्धलोप: by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = ध् इयँङ् + आ । Since the ending ईकार: of “धी” belongs to a धातु:, the “इयँङ्”-आदेश: is done by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – if a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”
    As per the सूत्रम् 1-1-53 ङिच्च, only the ending ईकार: of the अङ्गम् “धी” gets replaced.
    = धिया । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics