Home » Example for the day » अश्नुवते 3Ap-लँट्

अश्नुवते 3Ap-लँट्

Today we will look at the form अश्नुवते 3Ap-लँट् from श्रीमद्भागवतम् Sb8-23-7.

यत्पादपद्ममकरन्दनिषेवणेन ब्रह्मादयः शरणदाश्नुवते विभूतीः ।
कस्माद्वयं कुसृतयः खलयोनयस्ते दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ।। ८-२३-७ ।।

Gita Press translation “(It is) by virtue of (their) addiction to the honey of Your lotus-feet (that guardians of the various worlds such as) Brahmā and others enjoy opulence and powers (of various kinds), O Lord affording shelter to all ! (Such being the case,) we are at a loss to understand wherefore we, those born of a wicked race and following evil ways should have been made recipients of Your gracious look (kindness).”

अश्नुवते is derived from the धातुः √अश् (स्वादि-गणः, अशूँ व्याप्तौ सङ्घाते च, धातु-पाठः # ५. २०)

The ending ऊकार: (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत् ) of “अशूँ” has अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √अश् will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √अश् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

Since the विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्, therefore the प्रत्ययः will be “झ”।

(1) अश् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) अश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अश् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातोः” अधिकारः।

(4) अश् + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) अश् + श्नु + झे । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्ययः is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌

(6) अश् + नु + झे । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) अश्नु + अते । By 7-1-5 आत्मनेपदेष्वनतः, the झकारः of a आत्मनेपद-प्रत्ययः gets “अत्” as the replacement when following an अङ्गम् that does not end in अकारः।

(8) अश्नुवते। By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ , if a प्रत्ययः beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्ययः “श्नु” or (2) If the अङ्गम् ends in the इवर्णः or उवर्णः of a धातुः or (3) If the अङ्गम् is the word “भ्रू”।

Questions:

1. Where has 7-1-5 आत्मनेपदेष्वनतः been used in Chapter Three of the गीता?

2. Commenting on the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ (used in step 8 of this example), the तत्त्वबोधिनी says – अचीति किम्?। आप्नुयात्। Please explain.

3. Commenting on the same सूत्रम् (6-4-77), the काशिका says – श्नुधातुभ्रुवाम् इति किम्? लक्ष्म्यै। Please explain.

4. Which of the following is correct with regard to the word भवत: used in the verse?
i. It is पञ्चमी-एकवचनम् of the प्रातिपदिकम् “भवत्” ending in the शतृँ-प्रत्यय:
ii. It is पञ्चमी-एकवचनम् of the प्रातिपदिकम् “भवत्” ending in the डवतुँ-प्रत्यय:
iii. It is षष्ठी-एकवचनम् of the प्रातिपदिकम् “भवत्” ending in the डवतुँ-प्रत्यय:
iv. It is षष्ठी-एकवचनम् of the प्रातिपदिकम् “भवत्” ending in the शतृँ-प्रत्यय:

5. Which of the following is correct with regard to the word ते used in the second line of the verse?
i. It is पुंलिङ्गे षष्ठी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् “युष्मद्”
ii. It is पुंलिङ्गे चतुर्थी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् “युष्मद्”
iii. It is पुंलिङ्गे प्रथमा-बहुवचनम् of the सर्वनाम-प्रातिपदिकम् “तद्”
iv. None of the above.

6. How would you say this in Sanskrit?
“One who is able to bring his (own) mind under control enjoys lasting peace.” Use the अव्ययम् “वशीकर्तुम्” for “to bring under control”, use the धातु: √शक् (शकॢँ शक्तौ ५. १७) for “to be able” and use the adjective “शाश्वत” (feminine “शाश्वती”) for “lasting.”

Easy questions:

1. Which सूत्रम् has been used to do the दीर्घादेश: in the form विभूती: (द्वितीया-बहुवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “विभूति”)?

2. Can you spot three places in the verse where 7-3-109 जसि च has been used?


1 Comment

  1. 1. Where has 7-1-5 आत्मनेपदेष्वनतः been used in Chapter Three of the गीता?
    Answer: 7-1-5 आत्मनेपदेष्वनतः has been used in the form भुञ्जते derived from the root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७).
    यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः |
    भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् || 3-13||
    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
    भुज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भुज् + झ। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भुज् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = भुज् + अते । By 7-1-5 आत्मनेपदेष्वनतः
    = भु श्नम् ज् + अते। By 3-1-78 रुधादिभ्यः श्नम्। श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (उकार:) of the अङ्गम् “भुज्”।
    = भु न ज् + अते। अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भु न् ज् + अते। 6-4-111 श्नसोरल्लोपः। (Note: Since the सार्वधातुक-प्रत्यय: “अते” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.)
    = भु ञ् ज् + अते। 8-4-40 स्तोः श्चुना श्चु:, when the letter “स्” or a letter of the त-वर्ग: (“त्”, “थ्”, “द्”, “ध्”, “न्”) comes in contact with either the letter “श्” or a letter of the च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”), then it is replaced respectively by “श्”, च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”)।
    = भुञ्जते।

    2. Commenting on the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ (used in step 8 of this example), the तत्त्वबोधिनी says – अचीति किम्?। आप्नुयात्। Please explain.
    Answer: “अचीति किम्?। आप्नुयात्।” means why “अचि” is used in the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ। The reason being that in the forms like आप्नुयात्, though the अङ्गम् ends in the प्रत्ययः “श्नु” , it is not followed by a प्रत्ययः beginning with an अच् (vowel) , so 6-4-77 does not apply. Here the अङ्गम् “आप्नु” is followed by the प्रत्ययः “यात्” which begins with a यकारः not a vowel. आप्नुयात् is derived from the धातुः √आप् (स्वादि-गणः, आपॢँ व्याप्तौ, धातु-पाठः # ५. १६).
    The विवक्षा is विधिलिँङ, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    आप् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = आप् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप् + त् । 3-4-100 इतश्च।
    = आप् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ ।
    = आप् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = आप् + श्नु + यास् त् । By 3-1-73 स्वादिभ्यः श्नुः।
    = आप् + नु + यास् त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = आप्नु + या त् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = आप्नुयात्।

    3. Commenting on the same सूत्रम् (6-4-77), the काशिका says – श्नुधातुभ्रुवाम् इति किम्? लक्ष्म्यै। Please explain.
    Answer: “श्नुधातुभ्रुवाम् इति किम्? लक्ष्म्यै।” means why “श्नुधातुभ्रुवाम्” is used in the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ । The reason being that in forms like लक्ष्म्यै (चतुर्थी-एकवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “लक्ष्मी”), though the अङ्गम् “लक्ष्मी” is followed प्रत्ययः beginning with an अच्, 6-4-77 does not apply as the ईकार: at the end of “लक्ष्मी” does not belong to a धातुः। (The ईकार: at the end of “लक्ष्मी” belongs to a उणादि-प्रत्यय:)। 6-4-77 applies only in the case of “श्नुधातुभ्रुवाम्” which means in the following three cases: (1) If the अङ्गम् ends in the प्रत्ययः “श्नु” or (2) If the अङ्गम् ends in the इवर्णः or उवर्णः of a धातुः or (3) If the अङ्गम् is the word “भ्रू”।
    लक्ष्मी + ङे । 4-1-2 स्वौजसमौट्छष्टा…………।
    = लक्ष्मी + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = लक्ष्मी + आट् ए । “लक्ष्मी” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी। आडागमः by 7-3-112 आण्नद्याः।
    = लक्ष्मी + ऎ । 6-1-90 आटश्च।
    = लक्ष्म्यै । 6-1-77 इको यणचि।

    4. Which of the following is correct with regard to the word भवत: used in the verse?
    i. It is पञ्चमी-एकवचनम् of the प्रातिपदिकम् “भवत्” ending in the शतृँ-प्रत्यय:
    ii. It is पञ्चमी-एकवचनम् of the प्रातिपदिकम् “भवत्” ending in the डवतुँ-प्रत्यय:
    iii. It is षष्ठी-एकवचनम् of the प्रातिपदिकम् “भवत्” ending in the डवतुँ-प्रत्यय:
    iv. It is षष्ठी-एकवचनम् of the प्रातिपदिकम् “भवत्” ending in the शतृँ-प्रत्यय:
    Answer: iii. It is षष्ठी-एकवचनम् of the प्रातिपदिकम् “भवत्” ending in the डवतुँ-प्रत्यय:। भवत: has been translated as “of Your”.

    5. Which of the following is correct with regard to the word ते used in the second line of the verse?
    i. It is पुंलिङ्गे षष्ठी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् “युष्मद्”
    ii. It is पुंलिङ्गे चतुर्थी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् “युष्मद्”
    iii. It is पुंलिङ्गे प्रथमा-बहुवचनम् of the सर्वनाम-प्रातिपदिकम् “तद्”
    iv. None of the above.
    Answer: It is पुंलिङ्गे प्रथमा-बहुवचनम् of the सर्वनाम-प्रातिपदिकम् “तद्”। ते (used in the second line of the verse) has been translated as “those”.

    6. How would you say this in Sanskrit?
    “One who is able to bring his (own) mind under control enjoys lasting peace.” Use the अव्ययम् “वशीकर्तुम्” for “to bring under control”, use the धातु: √शक् (शकॢँ शक्तौ ५. १७) for “to be able” and use the adjective “शाश्वत” (feminine “शाश्वती”) for “lasting.”
    Answer: यः स्वम् मनः वशीकर्तुम् शक्नोति स: शाश्वतीम् शान्तिम् अश्नुते = यः स्वं मनो वशीकर्तुं शक्नोति स शाश्वतीं शान्तिमश्नुते ।

    Easy questions:
    1. Which सूत्रम् has been used to do the दीर्घादेश: in the form विभूती: (द्वितीया-बहुवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “विभूति”)?
    Answer: The सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः has been used to do the दीर्घादेश: in the form विभूती: (द्वितीया-बहुवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “विभूति”)।
    विभूति + शस् (4-1-2 स्वौजसमौट्छष्टा…)
    = विभूति + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    = विभूतीस् (6-1-102 प्रथमयोः पूर्वसवर्णः, when an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.))
    = विभूती: (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)।

    2. Can you spot three places in the verse where 7-3-109 जसि च has been used?
    Answer: 7-3-109 जसि च has been used in
    (i) ब्रह्मादयः (प्रातिपदिकम् “ब्रह्मादि”)
    (ii) कुसृतयः (प्रातिपदिकम् “कुसृति”)
    (iii) खलयोनयः (प्रातिपदिकम् “खलयोनि”)
    All are पुंलिङ्गे प्रथमा-बहुवचनम्।
    ब्रह्मादि + जस् । 4-1-2 स्वौजसमौट्छष्टा…।
    = ब्रह्मादे + जस् । 7-3-109 जसि च, when the affix “जस्” follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
    = ब्रह्मादे + अस् । 1-3-7 चुटू। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting the इत्-सञ्ज्ञा।
    = ब्रह्मादय् + अस् । 6-1-78 एचोऽयवायावः।
    = ब्रह्मादयः । 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    Similar steps for (ii) and (iii).

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics