Home » Example for the day » परिक्षिणोति 3As-लँट्

परिक्षिणोति 3As-लँट्

Today we will look at the form परिक्षिणोति 3As-लँट् from श्रीमद्भागवतम् Sb3-8-20.

तमस्यपारे विदुरात्मसर्गं विचिन्वतोऽभूत्सुमहांस्त्रिणेमिः।
यो देहभाजां भयमीरयाणः परिक्षिणोत्यायुरजस्य हेतिः ।। ३-८-२० ।।

Gita Press translation “While he thus looked about for his own source in that impenetrable darkness, O Vidura, there elapsed a very long time – time, which is nothing but the Lord’s discus (Sudarśana), that inspires terror in the heart of living creatures and cuts short the allotted span of their life (every moment).”

क्षिणोति is derived from the धातुः √क्षि (स्वादि-गणः, क्षि- [हिंसायाम्], धातु-पाठः # ५. ३३)

In the धातु-पाठः, the √क्षि-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्ययाः। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √क्षि-धातुः, in कर्तरि प्रयोगः, will take the परस्मैपद-प्रत्ययाः by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √क्षि-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोगः।

Since the विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्ययः will be “तिप्”।

(1) क्षि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) क्षि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) क्षि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातोः” अधिकारः।

(4) क्षि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) क्षि + श्नु + ति । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्ययः is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌

(6) क्षि + नु + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः
Note: By 1-2-4 सार्वधातुकमपित्, the नु-प्रत्ययः becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the इकारः (of the अङ्गम् “क्षि”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(7) क्षि + नो + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः follows.

(8) क्षिणोति। By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि , the letter न् is replaced by ण् when either र् or ष् precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्गः or प-वर्गः or the term आङ् or नुँम् (अनुस्वारः) either singly or in any combination.

“परि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
परि + क्षिणोति = परिक्षिणोति।

Questions:

1. Where has 7-3-84 सार्वधातुकार्धधातुकयोः (used in step 7 of this example) been used in the very first verse of the गीता?

2. In the verse, can you spot a “रुँ”-आदेश: which has been done by a सूत्रम् other than 8-2-66 ससजुषो रुः?

3. The तिङन्तं पदम् “अभूत्” has been formed from the धातु: √भू (भू सत्तायाम् १. १)। विवक्षा is लुँङ्, प्रथम-पुरुष-एकवचनम्। What would have been the form if the लकार: had been लँङ्?

4. Where has 7-1-23 स्वमोर्नपुंसकात्‌ been used in the verse?

5. How would you say this in Sanskrit?
“Wake up!” Use the धातु: √बुध् (बुधँ अवगमने ४. ६८) with the उपसर्ग: “प्र” for “to wake up.”

6. How would you say this in Sanskrit?
“I am not able to stand up.” Use the अव्ययम् “उत्थातुम्” for “to stand up” and the धातु: √शक् (शकॢँ शक्तौ ५. १७) for “to be able.”

Easy questions:

1. Which सूत्रम् was used for replacing the “ङस्”-प्रत्यय: by “स्य” in the form अजस्य?

2. Where has 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः been used in the verse?


1 Comment

  1. Questions:
    1. Where has 7-3-84 सार्वधातुकार्धधातुकयोः (used in step 7 of this example) been used in the very first verse of the गीता?
    Answer: सूर्त्रम् 7-3-84 सार्वधातुकार्धधातुकयोः is used in the form अकुर्वत derived from the धातुः √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०).
    धृतराष्ट्र उवाच |
    धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
    मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय || 1-1||
    The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
    कृ + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = कृ + उ + झ । By 3-1-79 तनादिकृञ्भ्य उः । “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
    = कर् + उ + झ । By 7-3-84 सार्वधातुकार्धधातुकयोः along with 1-1-51 उरण् रपरः।
    Note: Since “झ” is a सार्वधातुक-प्रत्यय: which is not a पित्, by 1-2-4 सार्वधातुकमपित् it becomes ङिद्वत्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the उकार: which would have taken place by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कुरु + झ । By 6-4-110 अत उत् सार्वधातुके।
    = कुरु + अत । By 7-1-5 आत्मनेपदेष्वनतः।
    = अट् कुरु + अत । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अ कुरु + अत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अकुर्वत । By 6-1-77 इको यणचि।
    Note: 8-2-79 न भकुर्छुराम् prevents the दीर्घादेशः (elongation) of the उपधा (उकारः) of the अङ्गम् “कुर्” that would have been done by 8-2-77 हलि च।

    2. In the verse, can you spot a “रुँ”-आदेश: which has been done by a सूत्रम् other than 8-2-66 ससजुषो रुः?
    Answer: A “रुँ”-आदेश: is seen in the सन्धि-कार्यम् between सुमहान् + त्रिणेमिः ।
    सुमहान् + त्रिणेमिः
    = सुमहांरुँ + त्रिणेमिः (“रुँ”-आदेश: by 8-3-7 नश्छव्यप्रशान् – when the letter “न्” occurs at the end of a पदम् it is substituted by “रुँ” when a letter of the “छव्”-प्रत्याहार: follows as long as the letter of the “छव्”-प्रत्याहार: is followed by letter of the “अम्”-प्रत्याहार:। अनुस्वारागम: by 8-3-4 अनुनासिकात् परोऽनुस्वार: – This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter preceding “रुँ” is not nasalized then following that letter (which precedes “रुँ”) the अनुस्वार: comes as an augment.)
    = सुमहांर् + त्रिणेमिः (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    =सुमहां: + त्रिणेमिः (8-3-15 खरवसानयोर्विसर्जनीयः)
    = सुमहांस्त्रिणेमिः (8-3-34 विसर्जनीयस्य सः)।

    3. The तिङन्तं पदम् “अभूत्” has been formed from the धातु: √भू (भू सत्तायाम् १. १)। विवक्षा is लुँङ्, प्रथम-पुरुष-एकवचनम्। What would have been the form if the लकार: had been लँङ्?
    Answer: The form would have been अभवत्
    भू + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + त् । 3-4-100 इतश्च ।
    = भू + शप् + त् । 3-1-68 कर्तरि शप्। शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-13 तिङ्शित्सार्वधातुकम् ।
    = भो + शप् + त् । 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भो + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    = भवत् । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।
    = अट् भवत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अभवत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।

    4. Where has 7-1-23 स्वमोर्नपुंसकात् been used in the verse?
    Answer: The सूत्रम् 7-1-23 स्वमोर्नपुंसकात् has been used in the formation of “आयुः” (द्वितीया-एकवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “आयुस्”।
    आयुस् + अम् । 4-1-2 स्वौजसमौट्छष्टा………..।
    = आयुस् । By 7-1-23 स्वमोर्नपुंसकात्, the affixes “सुँ” and “अम्” that follow a neuter अङ्गम् take the लुक् elision.
    = आयुः । By 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. How would you say this in Sanskrit?
    “Wake up!” Use the धातु: √बुध् (बुधँ अवगमने ४. ६८) with the उपसर्ग: “प्र” for “to wake up.”
    Answer: प्रबुध्यस्व।

    6. How would you say this in Sanskrit?
    “I am not able to stand up.” Use the अव्ययम् “उत्थातुम्” for “to stand up” and the धातु: √शक् (शकॢँ शक्तौ ५. १७) for “to be able.”
    Answer: उत्थातुम् न शक्नोमि = उत्थातुं न शक्नोमि ।

    Easy questions:
    1. Which सूत्रम् was used for replacing the “ङस्”-प्रत्यय: by “स्य” in the form अजस्य?
    Answer: The सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः is used for replacing the “ङस्”-प्रत्यय: by “स्य” in the form अजस्य।
    अज+ ङस् । 4-1-2 स्वौजसमौट्छष्टा………..।
    = अजस्य । By 7-1-12 टाङसिङसामिनात्स्याः, following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”

    2. Where has 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः been used in the verse?
    Answer: 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः has been used in (हे) विदुर (पुंलिङ्ग-प्रातिपदिकम् “विदुर”, सम्बुद्धि:) ।
    (हे) विदुर + सुँ (4-1-2 स्वौजसमौट्…)
    = (हे) विदुर + स् (1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः)
    = (हे) विदुर (6-1-69 एङ्ह्रस्वात् सम्बुद्धेः, following an अङ्गम् ending in एङ् (“ए” or “ओ”) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.)

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics