Home » Example for the day » विवृणु 2As-लोँट्

विवृणु 2As-लोँट्

Today we will look at the form विवृणु 2As-लोँट् from श्रीमद्भागवतम् Sb8-24-53.

तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय ।
छिन्ध्यर्थदीपैर्भगवन्वचोभिर्ग्रन्थीन्हृदय्यान्विवृणु स्वमोकः ।। ८-२४-५३ ।।

Gita Press translation “Such as You are, I approach You – the almighty Lord, adorable (even) to gods, and worthy of being sought for (by all) – for instruction . (Kindly, therefore,) cut asunder, O Lord, with Your words throwing light on the (highest) truth, the knots (in the shape of egotism and so on) existing in the heart and reveal Your own Self (to me).”

विवृणु is derived from the धातुः √वृ (स्वादि-गणः, वृञ् वरणे, धातु-पाठः # ५. ८)

Since “वृञ्” has ञकारः as a इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √वृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √वृ-धातुः will take परस्मैपद-प्रत्ययाः। In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √वृ-धातुः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √वृ-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is मध्यम-पुरुषः, एकवचनम्, the प्रत्ययः is “सिप्”।

(1) वृ + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) वृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वृ + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातोः” अधिकारः।

(4) वृ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) वृ + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।

(6) वृ + श्नु + हि । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(7) वृ + नु + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) वृ + नु । By 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌, the हि-प्रत्ययः (of लोँट्) is elided if it follows a उकारः of an affix and the उकार: is not preceded by a conjunct consonant.
Note: By 1-2-4 सार्वधातुकमपित्, the नु-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ऋकार: (of the अङ्गम् “वृ”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(9) वृणु । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

Note: “वि” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
वि + वृणु = विवृणु।

Questions:

1. In the first verse of which chapter of the गीता has 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ been used?

2. Where has 8-4-65 झरो झरि सवर्णे been used in the verse?

3. Can you spot the श्यन्-प्रत्यय: in the verse?

4. Commenting on the सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌, the काशिका says – असंयोगपूर्वादिति किम्? प्राप्नुहि। Please explain.

5. How would you say this in Sanskrit?
“Please explain.” Paraphrase this to भावे प्रयोग: “Let (the action of) explaining be done.” Use (passive form of) √वृ (स्वादि-गणः, वृञ् वरणे, धातु-पाठः # ५. ८) with the उपसर्ग: “वि” for “to explain.”

6. How would you say this in Sanskrit?
“Fire is covered by smoke.” Take answer from Chapter Three of the गीता।

Easy questions:

1. Where has 7-3-102 सुपि च been used in the verse?

2. In the verse, can you spot two प्रातिपदिके which end in a सकार:?


1 Comment

  1. Questions:
    1. In the first verse of which chapter of the गीता has 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात् been used?
    Answer: 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात् has been used in the form शृणु in the first verse of Chapters Seven and Ten. शृणु is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२).
    मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
    असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ 7-1॥
    भूय एव महाबाहो शृणु मे परमं वचः ।
    यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ 10-1 ॥
    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    श्रु + लोँट् । By 3-3-162 लोट् च।
    = श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = श्रु + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + हि । By 3-4-87 सेर्ह्यपिच्च।
    = शृ + श्नु + हि। By 3-1-74 श्रुवः शृ च।
    = शृ + नु + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः । Note: Both “नु” as well as “हि” (which is अपित् by 3-4-87) are ङिद्वत् by 1-2-4 सार्वधातुकमपित् । Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।
    = शृनु । By 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्
    = शृणु । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्)।

    2. Where has 8-4-65 झरो झरि सवर्णे been used in the verse?
    Answer: 8-4-65 झरो झरि सवर्णे has been used in the formation of छिन्धि derived from the धातुः √छिद् (रुधादि-गणः, छिदिँर् द्वैधीकरणे, धातु-पाठः #७. १०९२). The विवक्षा is लोँट्, मध्यम-पुरुषः, एकवचनम्।
    छिद् + लोँट् । By 3-3-162 लोट् च ।
    = छिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = छिद् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = छिद् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = छिद् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = छि श्नम् द् + हि । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात् परः, it is placed after the last vowel (इकार:) of the अङ्गम् “छिद्”।
    = छि न द् + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = छि न् द् + हि । 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्। Note: “हि” (which is अपित् by 3-4-87) is ङिद्वत् by 1-2-4 सार्वधातुकमपित् । This allows 6-4-111 to apply.
    = छि न् द् धि । By 6-4-101 हुझल्भ्यो हेर्धिः, the “हि” of लोँट् gets “धि” as replacement, when following the verbal root √हु (हु दानादनयोः | आदाने चेत्येके | प्रीणनेऽपीति भाष्यम् ३. १) or when following a verbal root ending in a letter of the झल्-प्रत्याहारः।
    = छिन्धि/ छिन्द्धि । By 8-4-65 झरो झरि सवर्णे, following a consonant (हल्), a झर् letter is optionally elided if it is followed by a झर् letter that is सवर्ण: with it.

    3. Can you spot the श्यन्-प्रत्यय: in the verse?
    Answer: The श्यन्-प्रत्यय: is seen in प्रपद्ये derived from the धातुः √पद् (दिवादि-गणः, पदँ गतौ, धातु-पाठः #४. ६५). The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    पद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = पद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पद् + इट् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = पद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पद् + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
    = पद् + श्यन् + ए । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप् ।
    = पद् + य + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पद्ये। By 6-1-97 अतो गुणे।
    Note: “प्र” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे।
    प्र + पद्ये = प्रपद्ये ।

    4. Commenting on the सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्, the काशिका says – असंयोगपूर्वादिति किम्? प्राप्नुहि। Please explain.
    Answer: “असंयोगपूर्वादिति किम्? प्राप्नुहि” means why does पाणिनि: say असंयोगपूर्वात् (not preceded by a conjunct consonant) in the सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्? Consider the form प्राप्नुहि। Since a conjunct consonant “प्न्” preceeds the उकारः, the हि-प्रत्ययः is not elided. In the absence of असंयोगपूर्वात्, the हि-प्रत्ययः would have been elided here, resulting in a undesirable form.
    The form प्राप्नुहि is derived from the धातुः √आप् (स्वादि-गणः, आपॢँ व्याप्तौ, धातु-पाठः # ५. १६).
    The विवक्षा is लोँट्, मध्यम-पुरुषः, एकवचनम्।
    आप्+ लोँट् । By 3-3-162 लोट् च ।
    =आप्+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    =आप्+ सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    =आप् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = आप् + श्नु + हि । By 3-1-73 स्वादिभ्यः श्नुः।
    = आप् + नु + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = आप्नुहि।
    Note: “प्र” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे।
    प्र + आप्नुहि = प्राप्नुहि । 6-1-101 अकः सवर्णे दीर्घः।

    5. How would you say this in Sanskrit?
    “Please explain.” Paraphrase this to भावे प्रयोग: “Let (the action of) explaining be done.” Use (passive form of) √वृ (स्वादि-गणः, वृञ् वरणे, धातु-पाठः # ५. ८) with the उपसर्ग: “वि” for “to explain.”
    Answer: विव्रियताम्।

    6. How would you say this in Sanskrit?
    “Fire is covered by smoke.” Take answer from Chapter Three of the गीता।
    Answer: धूमेन वह्नि: आव्रियते = धूमेन वह्निराव्रियते।
    Ref: धूमेनाव्रियते वह्निर्यथादर्शो मलेन च |
    यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् || Bhagavad Gita 3-38||

    Easy questions:

    1. Where has 7-3-102 सुपि च been used in the verse?
    Answer: The सूत्रम् 7-3-102 सुपि च applies in the word प्रतिबोधनाय। The विवक्षा here is चतुर्थी-एकवचनम् । “प्रतिबोधन” is the नपुंसकलिङ्ग-प्रातिपदिकम्।
    प्रतिबोधन + ङे (4-1-2 स्वौजसमौट्छष्टा… )
    = प्रतिबोधन + य (7-1-13 ङेर्यः, following a प्रातिपदिकम् ending in an अकार:, the affix “ङे” is replaced by “य”।
    = प्रतिबोधनाय (7-3-102 सुपि च, the ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार: (य् व् र् ल् ञ् म् ङ् ण् न् झ् भ्)। )

    2. In the verse, can you spot two प्रातिपदिके which end in a सकार:?
    Answer: The two प्रातिपदिके which end in a सकार: are वचस् (वचोभिः, तृतीया-बहुवचनम्) and ओकस् (ओकः, द्वितीया-एकवचनम्)। Both are neuter.
    वचस् + भिस् । by 4-1-2 स्वौजसमौट्छस्टा…….। The अङ्गम् “वचस्” gets the पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने।
    = वचर् + भिस् । by 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = वच उ भिस् । by 6-1-114 हशि च।
    = वचोभिस् । by 6-1-87 आद्गुणः ।
    = वचोभिः । by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    ओकस् + अम् । by 4-1-2 स्वौजसमौट्छस्टा…….।
    = ओकस् । by 7-1-23 स्वमोर्नपुंसकात् ।
    = ओकः। by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics