Home » Example for the day » शक्नुमः 1Ap-लँट्

शक्नुमः 1Ap-लँट्

Today we will look at the form शक्नुमः 1Ap-लँट् from श्रीमद्भागवतम् Sb10-17-24.

सुदुस्तरान्नः स्वान्पाहि कालाग्नेः सुहृदः प्रभो ।
न शक्नुमस्त्वच्चरणं सन्त्यक्तुमकुतोभयम् ।। १०-१७-२४ ।।

Gita Press translation “(Pray) protect us, Your own friends, from the deadly fire, which is most difficult to escape from. We are unable to leave for good Your feet, our fearless asylum.”

शक्नुमः is derived from the धातुः √शक् (स्वादि-गणः, शकॢँ शक्तौ, धातु-पाठः # ५. १७)

The ending ऌकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “शकॢँ” has a उदात्त-स्वरः। Thus the √शक्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √शक्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √शक्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: will be “मस्”।

(1) शक् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) शक् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शक् + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मस्” as the substitute for the लकारः। “मस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of the मस्-प्रत्ययः from getting the इत्-सञ्ज्ञा।

(4) शक् + श्नु + मस् । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(5) शक् + नु + मस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(6) शक्नुमः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has √शक् (शकॢँ शक्तौ, धातु-पाठः # ५. १७) been used in a तिङन्तं पदम् in Chapter Twelve of the गीता?

2. Will there be an alternate final form in this example (by the सूत्रम् 6-4-107 लोपश्चास्यान्यतरस्यां म्वोः)?

3. Can you spot a place in the verse where the शप्-प्रयय: has taken the लुक् elision?

4. Which of the following is an अपवाद: for 3-1-68 कर्तरि शप्‌?
i. 3-1-69 दिवादिभ्यः श्यन् ।
ii. 3-1-74 श्रुवः शृ च ।
iii. 3-1-77 तुदादिभ्यः शः ।
vi. All of the above

5. Which word used in the verse has the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-39 कृन्मेजन्तः?

6. How would you say this in Sanskrit?
“One who is able to control his (own) senses is brave.” Use the अव्ययम् “निग्रहीतुम्” for “to control” and the adjective “वीर” for “brave.”

Easy questions:

1. Where has 6-1-110 ङसिङसोश्च been used in the verse?

2. Which सूत्रम् was used for the नकारादेश: (letter “न्” as a substitute) in the word स्वान्?


1 Comment

  1. Questions:

    1. Where has √शक् (शकॢँ शक्तौ, धातु-पाठः # ५. १७) been used in a तिङन्तं पदम् in Chapter Twelve of the गीता?
    Answer: The √शक् (शकॢँ शक्तौ, धातु-पाठः # ५. १७) been used in a तिङन्तं पदम् in the form शक्नोषि
    अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् |
    अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय || 12-9||
    Since the विवक्षा is लँट्, मध्यम-पुरुष-एकवचनम्, the प्रत्यय: is “सिप्”।
    शक् + लँट् । By 3-2-123 वर्तमाने लट्।
    = शक् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शक् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = शक् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शक् + श्नु + सि। By 3-1-73 स्वादिभ्यः श्नुः।
    = शक् + नु + सि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शक्नोसि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = शक्नोषि । By 8-3-59 आदेशप्रत्यययो: ।

    2. Will there be an alternate final form in this example (by the सूत्रम् 6-4-107 लोपश्चास्यान्यतरस्यां म्वोः)?
    Answer: There will not be an alternate final form in this example by the सूत्रम् 6-4-107 लोपश्चास्यान्यतरस्यां म्वोः, because the उकारः belonging to the affix नु is preceded by a conjunct consonant क्न् so उकारः is not elided optionally, even though it is followed by a मकारः।

    3. Can you spot a place in the verse where the शप्-प्रयय: has taken the लुक् elision?
    Answer: The शप्-प्रयय: has taken the लुक् elision in the form पाहि
    पाहि is derived from the धातुः √पा (पा रक्षणे, अदादि-गणः, धातु-पाठः २. ५१).

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    पा + लोँट् । By 3-3-162 लोट् च।
    = पा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पा + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = पा + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पा + हि । By 3-4-87 सेर्ह्यपिच्च।
    = पा + शप् + हि । By 3-1-68 कर्तरि शप्।
    = पाहि । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः

    4. Which of the following is an अपवाद: for 3-1-68 कर्तरि शप्?
    i. 3-1-69 दिवादिभ्यः श्यन् ।
    ii. 3-1-74 श्रुवः शृ च ।
    iii. 3-1-77 तुदादिभ्यः शः ।
    vi. All of the above
    Answer: vi. All of the above

    5. Which word used in the verse has the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-39 कृन्मेजन्तः?
    Answer: सन्त्यक्तुम् used in the verse has the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-39 कृन्मेजन्तः, a term ending in a कृत्-प्रत्यय: ending in a मकारः or एच् (“ए”, “ओ”, “ऐ”, “औ”) is also designated as an indeclinable.

    6. How would you say this in Sanskrit?
    “One who is able to control his (own) senses is brave.” Use the अव्ययम् “निग्रहीतुम्” for “to control” and the adjective “वीर” for “brave.”
    Answer: यः स्वानि इन्द्रियाणि निग्रहीतुम् शक्नोति सः वीरः = यः स्वानीन्द्रियाणि निग्रहीतुं शक्नोति स वीर: ।

    Easy questions:
    1. Where has 6-1-110 ङसिङसोश्च been used in the verse?
    Answer: 6-1-110 ङसिङसोश्च has been used in the form कालाग्नेः (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “कालाग्नि”।
    कालाग्नि + ङसिँ (4-1-2 स्वौजसमौट्छष्टा…। “कालाग्नि” has घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि)
    = कालाग्ने + ङसिँ (By 7-3-111 घेर्ङिति, when a ङित् सुँप् affix follows, then an अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: By 1-1-52 the गुण: substitution takes place for the ending letter (in this case “इ” or “उ”) of the अङ्गम्)।
    = कालाग्ने + अस् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।)
    = कालाग्नेस् (By 6-1-110 ङसिङसोश्च, in place of a preceding एङ् (“ए”, “ओ”) letter and the following short “अ” of the affix “ङसिँ” or “ङस्”, there is a single substitute of the former (एङ् letter.))
    = कालाग्नेः (रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।)

    2. Which सूत्रम् was used for the नकारादेश: (letter “न्” as a substitute) in the word स्वान्?
    Answer: The सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि was used for the नकारादेश: in the word स्वान् ।
    स्वान् (पुंलिङ्गे द्वितीया-बहुवचनम्) is derived from the सर्वनाम-प्रातिपदिकम् “स्व”।
    स्व + शस् (4-1-2 स्वौजसमौट्छष्टा…)
    = स्व+ अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    = स्वास् (6-1-102 प्रथमयोः पूर्वसवर्णः)
    = स्वान् (नकारादेश: by 6-1-103 तस्माच्छसो नः पुंसि, in the masculine gender, when the letter “स्” of the affix “शस्” follows a vowel which has been elongated by 6-1-102 प्रथमयोः पूर्वसवर्णः then is replaced by the letter “न्”।)

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics