Home » Example for the day » आप्नोति 3As-लँट्

आप्नोति 3As-लँट्

Today we will look at the form आप्नोति 3As-लँट् from श्रीमद्भागवतम् Sb4-20-11.

उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् ।
कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् ।। ४-२०-११ ।।

Gita Press translation “He who knows this immutable Self as if it were unconcerned, though presiding over the body, the senses of perception, the organs of action and the mind, attains blessedness.”

आप्नोति is derived from the धातुः √आप् (स्वादि-गणः, आपॢँ व्याप्तौ, धातु-पाठः # ५. १६)

The ending ऌकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “आपॢँ” has a उदात्त-स्वरः। Thus the √आप्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √आप्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √आप्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) आप् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) आप् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) आप् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) आप् + श्नु + ति । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ ।

(6) आप् + नु + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) आप्नोति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

Questions:

1. आप्नोति is used a few times in the गीता। Where is it used for the first time and where is it used for the last time?

2. In which of the nine items in the conjugation table of √आप् (आपॢँ व्याप्तौ, धातु-पाठः # ५. १६) with लँट्, does 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ apply?

3. Can you spot a “णल्”-प्रत्यय: in the verse?

4. Can you recall a धातु: which takes the “श्नु”-प्रत्यय: even though it does not belong to the स्वादि-गण:?

5. How would you say this in Sanskrit?
“Only one who is free from desire attains peace.” Use the adjective (compound) प्रातिपदिकम् “निष्काम” for “one who is free from desire.”

6. How would you say this in Sanskrit?
“How may I be able to speak in Sanskrit?” Use the अव्ययम् “वक्तुम्” for “to speak”, use the feminine (compound) प्रातिपदिकम् “संस्कृत-भाषा” for “Sanskrit” and use √शक् (शकॢँ शक्तौ ५. १७) for “to be able.” Use the अव्ययम् “कथम्” for “how.”

Easy questions:

1. Can you spot a मकारादेश: (the letter “म्” used as a substitute) in the verse?

2. Where has 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verse?


1 Comment

  1. Questions:
    1. आप्नोति is used a few times in the गीता। Where is it used for the first time and where is it used for the last time?
    Answer: आप्नोति is used for the first time in verse 70, chapter 2 and the last time in verse 56, chapter 18.
    आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् |
    तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी || 2-70||

    सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः |
    मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् || 18-56||

    2. In which of the nine items in the conjugation table of √आप् (आपॢँ व्याप्तौ, धातु-पाठः # ५. १६) with लँट्, in which form does 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ apply?
    Answer: In the nine items in the conjugation table of √आप् (आपॢँ व्याप्तौ, धातु-पाठः # ५. १६) with लँट्, 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ applies in the form आप्नुवन्ति।
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    आप् + लँट् । By 3-2-123 वर्तमाने लट्।
    = आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = आप् + श्नु + झि । By 3-1-73 स्वादिभ्यः श्नुः ।
    = आप् + नु + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = आप् + नु + अन्ति । By 7-1-3 झोऽन्तः।
    = आप्न् उवँङ् + अन्ति । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, if a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”। As per 1-1-53 ङिच्च, only the ending letter (उकार:) of the अङ्गम् “आप्नु” is replaced.
    = आप्नुवन्ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    3. Can you spot a “णल्”-प्रत्यय: in the verse?
    Answer: “णल्”-प्रत्यय: is seen in the form वेद derived from the धातुः √विद् (विदँ ज्ञाने, अदादि-गणः, धातु-पाठः २. ५९).
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    विद्+ लँट् । By 3-2-123 वर्तमाने लट्।
    = विद्+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद्+ तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = विद्+ णल् । By 3-4-83 विदो लटो वा, the affixes (तिप्, तस् etc.) of लँट् following the verbal root √विद् (विदँ ज्ञाने २. ५९ ) optionally get the nine affixes णल्, अतुस् etc., as replacements respectively.
    Note: The nine परस्मैपद-प्रत्यया: [तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्] of लँट् optionally get णल्, अतुस्, उस्, थल्, अथुस्, अ, णल्, व, म as replacements. As per 1-3-10 यथासंख्यमनुदेशः समानाम्, the substitutions are done respectively.
    = विद् + अ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + शप् + अ । By 3-1-68 कर्तरि शप्।
    = विद् + अ । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = वेद। By 7-3-86 पुगन्तलघूपधस्य च।

    4. Can you recall a धातु: which takes the “श्नु”-प्रत्यय: even though it does not belong to the स्वादि-गण:?
    Answer: The धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२) takes the “श्नु”-प्रत्यय: by the सूत्रम् 3-1-74 श्रुवः शृ च – the श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”

    5. How would you say this in Sanskrit?
    “Only one who is free from desire attains peace.” Use the adjective (compound) प्रातिपदिकम् “निष्काम” for “one who is free from desire.”
    Answer: निष्कामः एव शान्तिम् आप्नोति = निष्काम एव शान्तिमाप्नोति ।

    6. How would you say this in Sanskrit?
    “How may I be able to speak in Sanskrit?” Use the अव्ययम् “वक्तुम्” for “to speak”, use the feminine (compound) प्रातिपदिकम् “संस्कृत-भाषा” for “Sanskrit” and use √शक् (शकॢँ शक्तौ ५. १७) for “to be able.” Use the अव्ययम् “कथम्” for “how.”
    Answer: कथम् संस्कृत-भाषायाम् वक्तुम् शक्नुयाम् = कथं संस्कृत-भाषायां वक्तुं शक्नुयाम् ।

    Easy questions:

    1. Can you spot a मकारादेश: (the letter “म्” used as a substitute) in the verse?
    Answer: The मकारादेश: by the सूत्रम् 7-2-109 दश्च is seen in the form ‘इमम्’ derived from the सर्वनाम-प्रातिपदिकम् “इदम्” ।
    The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम् ।
    इदम् + अम् । 4-1-2 स्वौजसमौट्छष्टा…………।
    = इद अ + अम् । By 7-2-102 त्यदादीनामः, इदम् gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य , only the ending मकार: gets replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा ।
    = इद् अ + अम् । By 6-1-97 अतो गुणे , the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।
    = इम् अ + अम् । By 7-2-109 दश्च, the दकारः of इदम् gets मकारः as a replacement when a विभक्तिः affix follows.
    = इमम् । By 6-1-107 अमि पूर्वः, in place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter. In this case, in place of the ending अकार: of “इम” and the following अकार: of “अम्” there is a single substitute which is the prior अकार:।

    2. Where has 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verse?
    Answer: 6-4-8 सर्वनामस्थाने चासम्बुद्धौ has been used in the form आत्मानम् (द्वितीया-एकवचनम्) from the पुंलिङ्ग-प्रातिपदिकम् “आत्मन्”।
    आत्मन् + अम् । 4-1-2 स्वौजसमौट्छष्टा…।
    = आत्मान् + अम् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a सर्वनामस्थानम् affix. “अम्” has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
    = आत्मानम्।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics